Check the below Class 7 Sanskrit MCQ Chapter 10 दशमः कः with Answers based on the latest exam pattern. Students can also read NCERT Solutions for Class 7 Sanskrit Chapter 10 Questions and Answers at LearnInsta.
दशमः कः Class 7 MCQ Questions Sanskrit Chapter 10
यथानिर्देशम् उत्तरत-
प्रश्न 1.
दश बालकाः किमर्थं नदीम् अगच्छन्?
उत्तराणि-
स्नानाय
प्रश्न 2.
ते कथम् पारं गता:?
उत्तराणि-
तीर्त्वा
प्रश्न 3.
एक: बालकः सर्वान् बालकान् कुत्र स्थापयित्वा अगणयत्?
उत्तराणि-
पङ्क्तौ
प्रश्न 4.
किम् सः आत्मानम् अगणयत्?
उत्तराणि-
न
प्रश्न 5.
कतमः बालकः नद्यां मग्नः?
उत्तराणि-
दशमः
प्रश्न 6.
कीदृशा: ते तूष्णीम् अतिष्ठन्?
उत्तराणि-
विषण्णा/दु:खिता:
प्रश्न 7.
पथिकः कीदृशान् बालकान् अपश्यत्?
उत्तराणि-
दु:खितान्
प्रश्न 8.
‘इदानीं वयं नव एव स्मः’ इति कः अकथयत्?
उत्तराणि-
नायक:
प्रश्न 9.
पथिकः कम् बालकान् गणयितुम् आदिशत्?
उत्तराणि-
नायकम्
प्रश्न 10.
ते बालकाः आनन्देन कुत्र अगच्छन्?
उत्तराणि-
गृहम्
प्रश्न 11.
‘बालकानाम्’ इति पदे का विभक्ति:?
उत्तराणि-
षष्ठी
प्रश्न 12.
‘आसन्’ इति क्रियापदे मूलधातुः कः?
उत्तराणि-
अस्
प्रश्न 13.
‘दुःखितान्’ बालकान् अत्र विशेष्यपदं किम्?
उत्तराणि-
बालकान्
प्रश्न 14.
‘दशमः त्वम् असि।’ अत्र क्रियापदं किम्?
उत्तराणि-
असि
प्रश्न 15.
‘अन्यान् बालकान्’ अत्र विशेषणपदं किम्?
उत्तराणि-
अन्यान्
प्रश्न 16.
‘विषण्णाः’ इति पदस्य कः अर्थः?
उत्तराणि-
दुःखिताः
प्रश्न 17.
‘पङ्क्तौ’ इति पदे का विभक्ति:?
उत्तराणि-
सप्तमी
प्रश्न 18.
‘अतिष्ठन्’ इति क्रियापदे कः लकारः?
उत्तराणि-
लङ्
Class 7 Sanskrit Chapter 10 MCQ विश्वबंधुत्वम् (Old Syllabus)
पाठांशम् पठत अधोदत्तान् प्रश्नान् च उत्तरत- (पाठांश पढ़िए और निम्नलिखित प्रश्नों के उत्तर दीजिए)
Read the extract and answer the questions that follow
परन्तु अधुना निखिले संसारे कलहस्य अशान्तेः च वातावरणम् अस्ति। येन मानवाः परस्परं न विश्वसन्ति। ते परस्य कष्टं स्वकीयं कष्टं न गणयन्ति। अपि च समर्थाः देशाः असमर्थान् देशान् प्रति उपेक्षाभावं प्रदर्शयन्ति, तेषाम् उपरि स्वकीयं प्रभुत्वं च स्थापयन्ति। तस्मात् कारणात् संसारे सर्वत्र विद्वेषस्य, शत्रुतायाः, हिंसायाः च भावना दृश्यते । देशानां विकासः अपि अवरुद्धः भवति।
Question 1.
के परस्परं न विश्वसन्ति?
Answer
Answer: मानवाः
Question 2.
केषां विकासः अवरुद्धः?
Answer
Answer: देशानाम्
Question 3.
अधुना संसारे कस्य वातावरणं दृश्यते?
Answer
Answer: कलहस्य
Question 4.
मानवाः किं न गणयन्ति?
Answer
Answer: परकीयं कष्टम् अथवा परकष्टम्
Question 5.
संसारे सर्वत्र कीदृशी भावना दृश्यते?
Answer
Answer: संसारे सर्वत्र विद्वेषस्य, शत्रुतायाः, हिंसायाः च भावना दृश्यते।
Question 6.
समर्थाः देशाः असमर्थान् देशान् प्रति कथं व्यवहरन्ति?
Answer
Answer: समर्थाः देशाः असमर्थान् देशान् प्रति उपेक्षाभावं प्रदर्शयन्ति, तेषाम् उपरि स्वकीयं प्रभुत्वं स्थापयन्ति।
Question 7.
‘देशस्य विकासः अपि अवरुद्धः भवति’ इति वाक्ये
(i) ‘भवति’ क्रियापदस्य कर्ता कः? (देशस्य, विकासः, अवरुद्धः)
(ii) अत्र किम् अव्ययपदं प्रयुक्तम्?
Answer
Answer:
(i) विकासः
(ii) अपि
Question 8.
अत्र किं विशेषणपदम् अस्ति?
Answer
Answer: निखिले
Question 9.
(i) गणयन्ति – धातुः – लकारः – पुरुषः – वचनम्
(i) हिंसायाः – मूलशब्दः – लिङ्गम् – विभक्तिः – वचनम्
Answer
Answer:
(i) गण, लट्, प्रथमपुरुषः, बहुवचनम्
(ii) हिंसा, स्त्रीलिङ्गम्, षष्ठी, एकवचनम्
Question 10.
‘तेषाम् उपरि’ – उपरि योगे का विभक्तिः प्रयुक्ता?
Answer
Answer: षष्ठी विभक्तिः
Question 11.
(i) पर्याय लिखत- वैरस्य ……….
(ii) विपर्ययम् लिखत- अधः
Answer
Answer:
(i) शत्रुतायाः
(ii) उपरि
परस्परमेलनं कुरुत- (परस्पर मेल कीजिए)
Match the following
पयार्यपदानि
(i) विश्वे – परित्यज्य
(ii) सूर्यस्य – अन्यः
(iii) वैरभावम् – स्वकीयः
(iv) अपहाय – संसारे
(v) निजः – शत्रुताम्
(vi) अपरः – भानोः
Answer
Answer:
(i) विश्वे – संसारे
(ii) सूर्यस्य – भानोः
(iii) वैरभावम् – शत्रुताम्
(iv) अपहाय – परित्यज्य
(v) निजः – स्वकीयः
(vi) अपरः – अन्यः
विपर्यायपदानि
(i) आदाय – उदारचरिताः
(ii) हिंसा – अविकसित
(iii) लघुचेतसः – परकीयम्
(iv) विकसितः – बन्धुत्वम्
(v) वैरभावः – अपहाय
(vi) स्वकीयम् – अहिंसा
Answer
Answer:
(i) आदाय – अपहाय
(ii) हिंसा – अहिंसा
(iii) लघुचेतसः – उदारचरिताः
(iv) विकसितः – अविकसितः
(v) वैरभावः – बन्धुत्वम्
(vi) स्वकीयम् – परकीयम्
शब्दरूपाणि धातुरूपाणि च पूरयत- (शब्दरूप और धातुरूप पूरे कीजिए)
Complete the declension and conjugation
Answer
Answer:
प्रदत्तविकल्पेभ्यः उचितम् शब्दरूपं चित्वा वाक्यपूर्ति कुरुत- (दिए गए विकल्पों में से उचित शब्दरूप चुनकर वाक्यपूर्ति कीजिए)
Complete the sentences by picking out the correct form from the words given.
1. (i) बालिका …….. सह खेलति। (बालिके, बालिकेभिः, बालिकाभिः)
(ii) पुत्रः ………….. सह पुस्तक-प्रदर्शनी गच्छति। (जनकस्य, जनकेन, जनक:)
(iii) …………. परितः वनानि सन्ति। (ग्रामम्, ग्रामस्य, ग्राम:)
(iv) ………….. उभयतः जनाः स्थिताः। (मार्गस्य, मार्गः, मार्गम्)
(v) ………. उपरि पिक: कूजति। (आम्रवृक्षम्, आम्रवृक्षस्य, आम्रवृक्षः)
(vi) ………….. नमः। (सूर्यम्, सूर्यः, सूर्याय)
(vii) अलम् …………….। (चिन्तायाः, चिन्ता, चिन्तया)
Answer
Answer:
(i) बालिकाभिः
(ii) जनकेन
(iii) ग्रामम्
(iv) मार्गम्
(v) आम्रवृक्षस्य
(vi) सूर्याय
(vi) चिन्तया
2. (i) यः ……………. करोति सः बन्धुः भवति। (सहायता, सहायताम्, सहायतम्)
(ii) अधुना सर्वत्र …………….. अभावः अस्ति। (शान्तस्य, शान्ति, शान्ते:)
(ii) सर्वत्र ……………… भावना दृश्यते। (शत्रुता, शत्रुतायाः, शत्रुताम्)
(iv) सर्वे देशाः परस्परं …………….. समृद्धाः भविष्यन्ति। (सहयोगः, सहयोगेन, सहयोगम्)
(v) प्रत्येकं देशः अपरेण देशेन सह …………….. व्यवहारं कुर्यात्। (बन्धुत्वम्, बन्धुत्वेन, बन्धुत्वस्य)
(vi) संसारे सर्वत्र कलहस्य ……………… अस्ति।(वातावरणेन, वातावरणः, वातावरणम्)
(vii) सूर्यस्य चन्द्रस्य च …………….. सर्वत्र समानरूपेण प्रसरति।(प्रकाशाः, प्रकाशः, प्रकाशम्)
Answer
Answer:
(i) सहायताम्
(ii) शान्तेः
(iii) शत्रुतायाः
(iv) सहयोगेन
(v) बन्धुत्वस्य
(vi) वातावरणम्
(vii) प्रकाशः
उचितविकल्पं प्रयोज्य प्रश्ननिर्माणं कुरुत- (उचित विकल्प का प्रयोग करके प्रश्ननिर्माण कीजिए)
Frame questions by using the correct option.
(i) सर्वत्र हिंसायाः भावना दृश्यते। (कस्य, कस्याः, काः)
(ii) उदारचरितानाम् तु वसुधैव कुटुम्बकम्। (कस्य, केषाम्, कैः)
(iii) प्रकृतिः अपि सर्वेषु समत्वेन व्यवहरति। (कः, का, किम्)
(iv) सर्वे देशाः मैत्रीभावनया समृद्धि प्राप्तुं समर्थाः भविष्यन्ति। (किं, कं, काम्)
(v) अस्माभिः वैरभावम् अपहाय विश्वबन्धुत्वम् स्थापनीयम्। (किम्, कम्, काम्)
Answer
Answer:
(i) सर्वत्र कस्याः भावना दृश्यते।
(ii) केषाम् तु वसुधैव कुटुम्बकम्।
(iii) का अपि सर्वेषु समत्वेन व्यवहरति।
(vi) सर्वे देशाः मैत्रीभावनया काम प्राप्तुं समर्थाः भविष्यन्ति।
(v) अस्माभिः कम् अपहाय विश्वबन्धुत्वम् स्थापनीयम्।
श्लोकस्य शुद्धं भावं चिनुत- (श्लोक का शुद्ध भाव चुनिए)
Pick out the correct idea contained in the shloka.
अयं निजः परो वेति गणना लघुचेतसाम्।
उदारचरितानां तु वसुधैव कुटुम्बकम्॥
(i) अयं स्वजनः अयं परजनः इति विचारः कर्त्तव्यः।
(ii) स्वजनेषु परजनेषु च अपि स्नेहः कर्त्तव्यः।
(iii) उदारजनाः मन्यन्ते यत् सकलः संसारः एकः परिवारः अस्ति। अत्र कोऽपि परः नास्ति। सर्वे स्वजनाः सन्ति।
Answer
Answer: (iii) उदारजनाः मन्यन्ते यत् सकलः संसारः एकः परिवारः अस्ति। अत्र कोऽपि परः नास्ति। सर्वे स्वजनाः सन्ति।