We have given detailed NCERT Solutions for Class 7 Sanskrit and Class 7th Sanskrit Deepakam Chapter 10 Question Answer दशमः कः come in handy for quickly completing your homework.
Sanskrit Class 7 Chapter 10 Question Answer दशमः कः
Class 7 Sanskrit Chapter 10 NCERT Solutions दशमः कः
कक्षा 7 संस्कृत पाठ 10 के प्रश्न उत्तर दशमः कः
१. कोष्ठकात् समीचीनम् उत्तरं चित्वा लिखन्तु।
(क) कति बालकाः स्नातुं गता:? (पञ्च, द्वादश, दश)
उत्तराणि-
दश
(ख) कतमः बालकः नद्यां मग्नः इति निश्चयम् अकुर्वन्? (प्रथम, दशमः, पञ्चमः)
उत्तराणि-
दशमः
(ग) दशमः कः आसीत्? (नायक:, पथिकः, नदी)
उत्तराणि-
नायक:
(घ) कः सम्यक् रूपेण बालकान् गणितवान्? (नायक:, पथिकः, बालकः)
उत्तराणि-
पथिकः
(ङ) बालकाः कां तीर्त्वा पारं गताः? (पुष्करिणीम्, समुद्रम्, नदीम्)
उत्तराणि-
नदीम्
२. पाठस्य आधारेण एकवाक्येन प्रश्नानाम् उत्तराणि लिखन्तु-
(क) दश बालकाः किमर्थं नदीम् अगच्छन्?
उत्तराणि-
दश बालकाः स्नानाय नदीम् अगच्छन्।
(ख) नायक: किम् अपृच्छत्?
उत्तराणि-
नायक: अपृच्छत्, “अपि सर्वे बालकाः नदीम् उत्तीर्णाः?”
(ग) बालकाः स्नानाय कुत्र अगच्छन्?
उत्तराणि-
बालकाः स्नानाय नदीम् अगच्छन्।
(घ) बालकाः किं निश्चयम् अकुर्वन्?
उत्तराणि-
बालकाः निश्चयम् अकुर्वन् यत् दशमः नद्यां मग्नः।
(ङ) बालकाः कथं गृहम् अगच्छन्?
उत्तराणि-
बालकाः आनन्देन गृहम् अगच्छन्।
३. पट्टिकातः उचितं विशेषणपदं योजयित्वा वाक्यानि रचयन्तु-
(क) करे _________________ अङ्गुलिः भवति तर्जनी।
(ख) अनामिका _________________ अङ्गुलिः भवति।
(ग) करे _________________ अङ्गुलिः भवति अङगुष्ठः।
(घ) कनिष्ठिका _________________ अङ्गुलिः भवति।
(ङ) करे _________________ अङ्गुलिः भवति मध्यमा।
उत्तराणि-
(क) द्वितीया
(ख) चतुर्थी
(ग) प्रथमा
(घ) पञ्चमी
(ङ) तृतीया
४. पट्टिकां दृष्ट्वा प्रश्नानाम् उत्तराणि लिखन्तु।
(क) सप्ताहस्य प्रथमः दिवसः कः? _____________________
(ख) सप्ताहस्य कतमः दिवसः रविवासरः अस्ति? _____________________
(ग) सप्ताहस्य षष्ठः दिवसः कः? _____________________
(घ) सप्ताहस्य कतमः दिवस: शनिवासरः अस्ति? _____________________
(ङ) सप्ताहस्य अन्तिम दिवसः कः अस्ति? _____________________
उत्तराणि-
(क) रविवासरः
(ख) प्रथमः
(ग) शुक्रवासरः
(घ) सप्तमः
(ङ) शनिवासर
५. वाटिकां दृष्ट्वा प्रश्नानाम् उत्तराणि लिखन्तु-
(क) मासेषु पञ्चमः मासः कः? _____________________
(ख) मार्गशीर्षः कतमः मासः अस्ति? _____________________
(ग) मासेषु दशम : मासः कः? _____________________
(घ) कार्तिकः कतमः मासः अस्ति? _____________________
(ङ) मासेषु अन्तिम मासः कः? _____________________
उत्तराणि-
(क) श्रावणः
(ख) नवमः
(ग) पौषः
(घ) अष्टमः
(ङ) फाल्गुनः
६. मञ्जूषां पश्यन्तु, उत्तरं लिखन्तु-
(क) आङ्ग्लमासेषु दशमः मासः ____________________।
(ख) फरवरीमासः ____________________ मासः अस्ति।
(ग) आङ्ग्लमासेषु अष्टमः मासः ____________________।
(घ) सितम्बरमासः ____________________ मासः अस्ति।
(ङ) आङ्ग्लमासेषु अन्तिमः मासः ____________________।
उत्तराणि-
(क) अक्तूबर-मास:
(ख) द्वितीय:
(ग) अगस्त-मासः
(घ) नवमः
(ङ) दिसम्बर-मासः
७. अधोलिखिते गद्यांशे अङ्कानां स्थाने संख्यावाचकशब्दान् लिखन्तु-
यथा- (१) पाठशाला – एका पाठशाला।
____________________ (१) पाठशाला अस्ति। तत्र ____________________ (३) अध्यापकाः सन्ति। साहित्यकक्षायां ____________________ (२०) छात्राः सन्ति। एकस्मिन् दिने ____________________ (१) निरीक्षक: आगतवान्। तस्मिन् दिने साहित्यकक्षायां ____________________ (१५) छात्रा: उपस्थिताः। ____________________ (५) अनुपस्थिताः। निरीक्षक: ____________________ (१०) शब्दान् लेखितुम् उक्तवान्। ____________________ (२) छात्रौ ____________________ (७) शब्दान् सम्यक् लिखितवन्तौ। ____________________ (१) छात्रः सर्वान् अपि ____________________ (१०) शब्दान् सम्यक् लिखितवान्। अवशिष्टाः ____________________ (१२) छात्रा: ____________________ (९) शब्दान् सम्यक् लिखितवन्तः। ____________________
उत्तराणि-
एका पाठशाला अस्ति। तत्र त्रयः अध्यापकाः सन्ति। साहित्यकक्षायां विशंतिः छात्राः सन्ति। एकस्मिन् दिने एकः निरीक्षकः आगतवान्। तस्मिन् दिने साहित्यकक्षायां पञ्चविशंति: छात्राः उपस्थिताः। पञ्च अनुपस्थिताः। निरीक्षक: दश शब्दान् लेखितुम् उक्तवान्। द्वौ छात्रौ सप्त शब्दान् सम्यक् लिखितवन्तौ। एकः छात्रः सर्वान् अपि दश शब्दान् सम्यक् लिखितवान्। अवशिष्टाः द्वादश छात्रा: नव शब्दान् सम्यक् लिखितवन्तः।
NCERT Class 7 Sanskrit Chapter 10 Extra Questions and Answers दशमः कः
मञ्जूषातः समुचितानि पदानि चित्वा रिक्तस्थानानि पूरयत-
मञ्जूषा- तूष्णीम्, आनन्देन, नव, कारणम्, नदीजले, स्नातुम्
(i) नायक: __________________ बालकान् एव अगणयत्।
उत्तराणि-
नव
(ii) पथिकः बालकान् दुःखस्य __________________ अपृच्छत्।
उत्तराणि-
कारणम्
(iii) दश बालकाः __________________ आगताः।
उत्तराणि-
स्नातुम्
(iv) बालकाः __________________ स्नानम् अकुर्वन्।
उत्तराणि-
नदीजले
(v) ते विषण्णाः __________________ अतिष्ठन्।
उत्तराणि-
आनन्देन
(vi) सर्वे मिलित्वा __________________ गृहम् अगच्छन्।
उत्तराणि-
तूष्णीम्
रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
(i) दश बालकाः स्नानाय नदीम् अगच्छन्।
उत्तराणि-
दश बालकाः स्नानाय कुत्र अगच्छन्?
(ii) बालकाः नदीजले स्नानम् अकुर्वन्।
उत्तराणि-
के नदीजले स्नानम् अकुर्वन्?
(iii) बालकाः तीर्त्वा पारं गताः।
उत्तराणि-
बालकाः तीर्त्वा कुत्र गता:?
(iv) बालकः आत्मानं त्यक्त्वा अन्यान् बालकान् अगणयत्।
उत्तराणि-
कः आत्मानं त्यक्त्वा अन्यान् बालकान् अगणयत्?
(v) तत्र पथिकः आगच्छत्।
उत्तराणि-
तत्र कः आगच्छत्?
(vi) पथिकः बालकान् दुःखस्य कारणम् अपृच्छत्।
उत्तराणि-
पथिकः कान् दुःखस्य कारणम् अपृच्छत्?
(vii) सर्वे बालकाः आनन्देन गृहम् अगच्छन्।
उत्तराणि-
सर्वे बालकाः कथं गृहम् अगच्छन्?
(viii) बालकाः स्नानाय नदीम् अगच्छन्।
उत्तराणि-
बालकाः किमर्थम् नदीम् अगच्छन्?
पर्यायपदैः सह मेलनं कुरुत-
उत्तराणि-
(i) अन्यः
(ii) यात्री
(iii) दु:खिता:
(iv) अधुना
(v) मौनम्
मञ्जूषातः विलोमपदानि चित्वा लिखत-
मञ्जूषा- निश्चयम्, विषण्णा, दुःखस्य, युष्माकं, प्रहृष्टाः
(i) अस्माकं ___________________
(ii) अनिश्चयम् ___________________
(iii) सुखस्य ___________________
(iv) प्रसन्नाः ___________________
(v) दुःखिताः ___________________
उत्तराणि-
(i) युष्माकं
(ii) निश्चयम्
(iii) दुःखस्य
(iv) विषण्णा
(v) प्रहृष्टाः
अधोलिखितानि वाक्यानि कथाक्रमानुसारं लिखत-
(i) कश्चित् पथिकः तत्र आगत्य बालकान् दुःखस्य कारणम् अपृच्छत्।
उत्तराणि-
एकदा दश बालकाः स्नानाय नदीम् अगच्छन्।
(ii) नायकः अवदत् ‘वयं दश बालकाः स्नातुम् आगताः। एकः नद्यां मग्नः’।
उत्तराणि-
नदीपारं गत्वा नायक: अपृच्छत्- ‘अपि सर्वे बालकाः नदीम् उत्तीर्णा:?
(iii) ततः सर्वे मिलित्वा आनन्देन गृहम् अगच्छन्।
उत्तराणि-
एक: बालक: स्वयं न गणयित्वा अवदत् ‘वयम् नव एव आसन्।’
(iv) पथिकः बालकान् गणयित्वा अवदत्- दशमः त्वम् असि।
उत्तराणि-
ते बालकाः निश्चयम् अकुर्वन् यत् दशमः नद्यां मग्नः।
(v) एकदा दश बालकाः स्नानाय नदीम् अगच्छन्।
उत्तराणि-
कश्चित् पथिकः तत्र आगत्य बालकान् दुःखस्य कारणम् अपृच्छत्।
(vi) नदीपारं गत्वा नायक: अपृच्छत्- ‘अपि सर्वे बालकाः नदीम् उत्तीर्णाः?’
उत्तराणि-
नायकः अवदत् ‘वयम् दश बालकाः स्नातुम् आगताः। एकः नद्यां मग्नः।
(vii) एक: बालक: स्वयं न गणयित्वा अवदत् ‘वयम् नव एव आसन्।’
उत्तराणि-
पथिकः बालकान् गणयित्वा अवदत्- दशमः त्वम् असि।
(viii) ते बालकाः निश्चयम् अकुर्वन् यत् दशमः नद्यां मग्नः।
उत्तराणि-
ततः सर्वे मिलित्वा आनन्देन गृहम् अगच्छन्।
अधोलिखितानाम् क्रियापदानाम् मूल धातुः लकारः च लिखत-
अगच्छन्, अपृच्छत्, अकुर्वन् आसन्, स्मः, गणय, असि, अकथयन्।
उत्तराणि-
अङ्कानां संख्यावाचकशब्दान् लिखन्तु-
९, ५, १३, २५, ४०, ३०, ५०, २०, २८, ३६
उत्तराणि-
- ९ – नव
- ५ – पञ्च
- १३ – त्रयोदश
- २५ – पञ्चविंशतिः
- ४० – चत्वारिंशत्
- ३० – त्रिंशत्
- ५० – पञ्चाशत्
- २० – विंशति:
- २८ – अष्टाविंशति
- ३६ – षट्त्रिंशत्
NCERT Solutions for Class 7 Sanskrit Ruchira Chapter 10 विश्वबंधुत्वम् (Old Syllabus)
प्रश्न: 1.
उच्चारणं कुरुत- (उच्चारण कीजिए- Pronounce these.)
दुर्भिक्षे, राष्ट्रविप्लवे, विश्वबन्धुत्वम्
विश्वसन्ति उपेक्षाभावम्, विद्वेषस्य
ध्यातव्यम्, दुःखभाक्, प्रदर्शयन्ति
उत्तरम्-
छात्र ध्यानपूर्वक शुद्ध उच्चारण करें।
प्रश्न: 2.
मञ्जूषातः समानार्थकपदानि चित्वा लिखत- (मञ्जूषा से समान-अर्थ वाले शब्द चुनकर लिखिए Write synonyms by choosing from the box.)
परस्य, दुःखम्, आत्मानम्, बाधितः, परिवारः, सम्पन्नम् त्यक्त्वा, सम्पूर्णे
1. स्वकीयम् – ………………
2. अवरुद्धः – ………………
3. कुटुम्बकम् – ………………
4. अन्यस्य – ………………
5. अपहाय – ………………
6. समृद्धम् – ………………
7. कष्टम् – ………………
8. निखिले – ………………
उत्तरम्-
1. स्वकीयम् – आत्मानम्
2. अवरुद्धः – बाधित:
3. कुटुम्बकम् – परिवारः
4. अन्यस्य – परस्य
5. अपहाय – त्यक्त्वा
6. समृद्धम् – सम्पन्नम्
7. कष्टम् – दुःखम्
8. निखिले – सम्पूर्णे।
प्रश्नः 3.
रेखाङ्कितानि पदानि संशोध्य लिखत- (रेखांकित शब्दों को शुद्ध करके लिखिए- Correct and write the underlined words.)
(क) छात्राः क्रीडाक्षेत्रे कन्दुकात् क्रीडन्ति।
उत्तराणि:
छात्राः क्रीडाक्षेत्रे कन्दुकेन क्रीडन्ति।
(ख) ते बालिकाः मधुरं गायन्ति।
उत्तराणि:
ताः बालिकाः मधुरम् गायन्ति।
(ग) अहं पुस्तकालयेन पुस्तकानि आनयामि।
उत्तराणि:
अहं पुस्तकालयात् पुस्तकानि आनयामि।
(घ) त्वं किं नाम?
उत्तराणि:
तव किं नाम?
(ङ) गुरुं नमः।
उत्तराणि:
गुरवे नमः।
प्रश्न: 4.
मञ्जूषातः विलोमपदानि चित्वा लिखत- (मञ्जूषा से विलोम शब्दों को चुनकर लिखिए- Match the antonyms by choosing from the box.)
अधुना, मित्रतायाः, लघुचेतसाम्, गृहीत्वा, दुःखिनः, दानवाः
1. शत्रुतायाः – ………………
2. पुरा – ………………
3. मानवाः – ………………
4. उदारचरितानाम् – ………………
5. सुखिनः – ………………
6. अपहाय – ………………
उत्तराणि:
1. मित्रतायाः
2. अधुना
3. दानवाः
4. लघुचेतसाम्
5. दुःखिनः
6. गृहीत्वा।
प्रश्नः 5.
अधोलिखितपदानां लिङ्गं, विभक्तिं वचनञ्च लिखत- (अधोलिखित शब्दों के लिंग, विभक्ति और वचन लिखिए- Write the gender, inflexion and the number of words given below.)
उत्तराणि:
प्रश्न: 6.
कोष्ठकेषु दत्तेषु शब्देषु समुचितां विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत- (कोष्ठकों में दिए गए शब्दों में उचित विभक्ति जोड़कर रिक्त स्थान भरिए- Fill in the blanks by using suitable inflexion in the words given in brackets.)
(क) विद्यालयम् उभयतः वृक्षाः सन्ति । (विद्यालय)
……………उभयतः गोपालिकाः । (कृष्ण)
उत्तराणि:
कृष्णम्
(ख) ग्रामं परितः गोचारणभूमिः । (ग्राम)
…………परितः भक्तः । (मन्दिर)
उत्तराणि:
मन्दिरम्
(ग) सूर्याय नमः । (सूर्य)
………… नमः । (गुरु)
उत्तराणि:
गुरवे
(घ) वृक्षस्य उपरि खगाः। (वृक्ष)
………… उपरि सैनिकः । (अश्व)
उत्तराणि:
अश्वस्य।
प्रश्नः 7.
कोष्ठकात् समुचितं पदं चित्वा रिक्तस्थानानि पूरयत- (कोष्ठक से उचित शब्द चुनकर रिक्त स्थान भरिए- Fill in the blanks by choosing suitable word from the bracket.)
(क) …… नमः । (हरि/हरये)
उत्तराणि:
हरये
(ख) …………. परितः कृषिक्षेत्राणि सन्ति। (ग्रामस्य/ग्रामम्)
उत्तराणि:
ग्रामम्
(ग) ………. नमः । (अम्बायाः/अम्बायै)
उत्तराणि:
अम्बायै
(घ) ………….. उपरि अभिनेता अभिनयं करोति । (मञ्चस्य/मञ्चम्)
उत्तराणि:
मञ्चस्य
(ङ) ………….उभयतः पुत्रौ स्तः। (पितरम्/पितुः)
उत्तराणि:
पितरम्।
(1) पाठांशम् पठत अधोदत्तान् प्रश्नान् च उत्तरत- (पाठांश पढ़िए और निम्नलिखित प्रश्नों के उत्तर दीजिए- Read the extract and answer the questions that follow.)
परन्तु अधुना निखिले संसारे कलहस्य अशान्तेः च वातावरणम् अस्ति । येन मानवाः परस्परं न विश्वसन्ति । ते परस्य कष्टं स्वकीयं कष्टं न गणयन्ति । अपि च समर्थाः देशाः असमर्थान् देशान् प्रति उपेक्षाभावं प्रदर्शयन्ति, तेषाम् उपरि स्वकीयं प्रभुत्वं च स्थापयन्ति । तस्मात् कारणात् संसारे सर्वत्र विद्वेषस्य, शत्रुतायाः, हिंसायाः च भावना दृश्यते । देशानां विकासः अपि अवरुद्धः भवति ।
I. एकपदेन उत्तरत
(i) के परस्परं न विश्वसन्ति?
उत्तराणि:
मानवाः
(ii) केषां विकासः अवरुद्धः?
उत्तराणि:
देशानाम्
(iii) अधुना संसारे कस्य वातावरणं दृश्यते?
उत्तराणि:
कलहस्य
(iv) मानवाः किं न गणयन्ति?
उत्तराणि:
परकीयं कष्टम् अथवा परकष्टम्
II. पूर्णवाक्येन उत्तरत
(i) संसारे सर्वत्र कीदृशी भावना दृश्यते?
उत्तराणि:
संसारे सर्वत्र विद्वेषस्य, शत्रुतायाः, हिंसायाः च भावना दृश्यते।
(ii) समर्थाः देशाः असमर्थान् देशान् प्रति कथं व्यवहरन्ति?
उत्तराणि:
समर्थाः देशाः असमर्थान् देशान् प्रति उपेक्षाभावं प्रदर्शयन्ति, तेषाम् उपरि स्वकीयं प्रभुत्वं स्थापयन्ति।
III. भाषिक कार्यम् –
1. ‘देशस्य विकासः अपि अवरुद्धः भवति’ इति वाक्ये –
(i) ‘भवति’ क्रियापदस्य कर्ता कः?
(देशस्य, विकासः, अवरुद्धः)
उत्तराणि:
विकासः
(ii) अत्र किम् अव्ययपदं प्रयुक्तम्?
उत्तराणि:
अपि
2. ‘निखिले संसारे’
अत्र किं विशेषणपदम् अस्ति?
उत्तराणि:
निखिले
3. यथानिर्देशम् रिक्तस्थानपूर्ति कुरुत
(i) गणयन्ति – धातुः – लकारः – पुरुषः – वचनम्
उत्तराणि:
गण, लट्, प्रथमपुरुषः, बहुवचनम्
(ii) हिंसायाः – मूलशब्दः – लिङ्गम् – विभक्तिः – वचनम्
उत्तराणि:
हिंसा, स्त्रीलिङ्गम्, षष्ठी, एकवचनम्
4. ‘तेषाम् उपरि’ – उपरि योगे का विभक्तिः प्रयुक्ता?
उत्तराणि:
षष्ठी विभक्तिः
5. (i) पर्याय लिखत- वैरस्य ……….
(ii) विपर्ययम् लिखत- अधः ………………….
उत्तराणि:
(i) शत्रुतायाः
(ii) उपरि
(2) परस्परमेलनं कुरुत- (परस्पर मेल कीजिए- Match the following.)
(क) पयार्यपदानि
(i) विश्वे – परित्यज्य
(ii) सूर्यस्य – अन्यः
(iii) वैरभावम् – स्वकीयः
(iv) अपहाय – संसारे
(v) निजः – शत्रुताम्
(vi) अपरः – भानोः
उत्तराणि:
(i) विश्वे – संसारे
(ii) सूर्यस्य – भानोः
(iii) वैरभावम् – शत्रुताम्
(iv) अपहाय – परित्यज्य
(v) निजः – स्वकीयः
(vi) अपरः – अन्यः
(ख) विपर्यायपदानि
(i) आदाय – उदारचरिताः
(ii) हिंसा – अविकसित
(iii) लघुचेतसः – परकीयम्
(iv) विकसितः – बन्धुत्वम्
(v) वैरभावः – अपहाय
(vi) स्वकीयम् – अहिंसा
उत्तराणि:
(i) आदाय – अपहाय
(ii) हिंसा – अहिंसा
(iii) लघुचेतसः – उदारचरिताः
(iv) विकसितः – अविकसित
(v) वैरभावः – बन्धुत्वम्
(vi) स्वकीयम् – परकीयम्
(3) शब्दरूपाणि धातुरूपाणि च पूरयत- (शब्दरूप और धातुरूप पूरे कीजिए- Complete the declension and conjugation.)
उत्तराणि:
(1) प्रदत्तविकल्पेभ्यः उचितम् शब्दरूपं चित्वा वाक्यपूर्ति कुरुत- (दिए गए विकल्पों में से उचित शब्दरूप चुनकर वाक्यपूर्ति कीजिए- Complete the sentences by picking out the correct form from the words given.)
(क) (i) बालिका …….. सह खेलति। (बालिके, बालिकेभिः, बालिकाभिः)
उत्तराणि:
बालिकाभिः
(ii) पुत्रः ………….. सह पुस्तक-प्रदर्शनी गच्छति। (जनकस्य, जनकेन, जनक:)
उत्तराणि:
जनकेन
(iii) …………. परितः वनानि सन्ति। (ग्रामम्, ग्रामस्य, ग्राम:)
उत्तराणि:
ग्रामम्
(iv) ………….. उभयतः जनाः स्थिताः। (मार्गस्य, मार्गः, मार्गम्)
उत्तराणि:
मार्गम्
(v) ………. उपरि पिक: कूजति। (आम्रवृक्षम्, आम्रवृक्षस्य, आम्रवृक्षः)
उत्तराणि:
आम्रवृक्षस्य
(vi) ………….. नमः। (सूर्यम्, सूर्यः, सूर्याय)
उत्तराणि:
सूर्याय
(vii) अलम् ………… | (चिन्तायाः, चिन्ता, चिन्तया)
उत्तराणि:
चिन्तया
(ख) (i) यः ………… करोति सः बन्धुः भवति। (सहायता, सहायताम्, सहायतम्)
उत्तराणि:
सहायताम्
(ii) अधुना सर्वत्र …………. अभावः अस्ति। (शान्तस्य, शान्ति, शान्ते:)
उत्तराणि:
शान्तेः
(iii) सर्वत्र …………. भावना दृश्यते। (शत्रुता, शत्रुतायाः, शत्रुताम्)
उत्तराणि:
शत्रुतायाः
(iv) सर्वे देशाः परस्परं …….. समृद्धाः भविष्यन्ति। (सहयोगः, सहयोगेन, सहयोगम्)
उत्तराणि:
सहयोगेन
(v) प्रत्येकं देशः अपरेण देशेन सह ………. व्यवहारं कुर्यात्। (बन्धुत्वम्, बन्धुत्वेन, बन्धुत्वस्य)
उत्तराणि:
बन्धुत्वस्य
(vi) संसारे सर्वत्र कलहस्य …………. अस्ति।(वातावरणेन, वातावरणः, वातावरणम्)
उत्तराणि:
वातावरणम्
(vii) सूर्यस्य चन्द्रस्य च ……… सर्वत्र समानरूपेण प्रसरति।(प्रकाशाः, प्रकाशः, प्रकाशम्)
उत्तराणि:
प्रकाशः
(2) उचितविकल्पं प्रयोज्य प्रश्ननिर्माणं कुरुत- (उचित विकल्प का प्रयोग करके प्रश्ननिर्माण कीजिए- Frame questions by using the correct option.)
(i) सर्वत्र हिंसायाः भावना दृश्यते। (कस्य, कस्याः , काः)
उत्तराणि:
सर्वत्र कस्याः भावना दृश्यते।
(ii) उदारचरितानाम् तु वसुधैव कुटुम्बकम्। (कस्य, केषाम्, कैः)
उत्तराणि:
केषाम् तु वसुधैव कुटुम्बकम्।
(iii) प्रकृतिः अपि सर्वेषु समत्वेन व्यवहरति। (कः, का, किम्)
उत्तराणि:
का अपि सर्वेषु समत्वेन व्यवहरति।
(iv) सर्वे देशाः मैत्रीभावनया समृद्धि प्राप्तुं समर्थाः भविष्यन्ति। (किं, कं, काम्)
उत्तराणि:
सर्वे देशाः मैत्रीभावनया काम प्राप्तुं समर्थाः भविष्यन्ति।
(v) अस्माभिः वैरभावम् अपहाय विश्वबन्धुत्वम् स्थापनीयम्। (किम्, कम्, काम्)
उत्तराणि:
अस्माभिः कम् अपहाय विश्वबन्धुत्वम् स्थापनीयम्।
(3) श्लोकस्य शुद्धं भावं चिनुत- (श्लोक का शुद्ध भाव चुनिए- Pick out the correct idea contained in the shloka.)
अयं निजः परो वेति गणना लघुचेतसाम्।
उदारचरितानां तु वसुधैव कुटुम्बकम्॥
(i) अयं स्वजनः अयं परजनः इति विचारः कर्त्तव्यः।
(ii) स्वजनेषु परजनेषु च अपि स्नेहः कर्त्तव्यः।
(iii) उदारजनाः मन्यन्ते यत् सकलः संसारः एकः परिवारः अस्ति। अत्र कोऽपि परः नास्ति। सर्वे स्वजनाः सन्ति।
उत्तराणि:
(iii) उदारजनाः मन्यन्ते यत् सकलः संसारः एकः परिवारः अस्ति। अत्र कोऽपि परः नास्ति। सर्वे स्वजनाः सन्ति।