We have given detailed NCERT Solutions for Class 7 Sanskrit and Class 7th Sanskrit Deepakam Chapter 8 Question Answer हितं मनोहारि च दुर्लभं वचः come in handy for quickly completing your homework.
Sanskrit Class 7 Chapter 8 Question Answer हितं मनोहारि च दुर्लभं वचः
Class 7 Sanskrit Chapter 8 NCERT Solutions हितं मनोहारि च दुर्लभं वचः
कक्षा 7 संस्कृत पाठ 8 के प्रश्न उत्तर हितं मनोहारि च दुर्लभं वचः
१. अधोलिखितानि वाक्यानि पठित्वा ‘आम्’ अथवा ‘न’ इति वदन्तु लिखन्तु च-
(क) किं वयं पृथिव्याः पुत्राः पुत्र्यः च स्म:? _______________________
उत्तराणि-
आम्
(ख) किं रत्नम् अन्विष्यति? _______________________
उत्तराणि-
न
(ग) किं शीलं श्रेष्ठम् आभूषणम् अस्ति? _______________________
उत्तराणि-
आम्
(घ) किं शरीरम् आद्यं धर्मसाधनम्? _______________________
उत्तराणि-
आम्
(ङ) किं गुणानां सर्वदा एव आदरः भवति? _______________________
उत्तराणि-
आम्
(च) किं क्रियाशीलः एव विद्वान् भवति? _______________________
उत्तराणि-
आम्
(छ) किम् अस्माभिः केवलं मनोरञ्जकानि वाक्यानि वक्तव्यानि? _______________________
उत्तराणि-
न
(ज) यः सदा सुखम् इच्छति किं सः विद्यां प्राप्नोति? _______________________
उत्तराणि-
न
२. पाठस्य आधारेण अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखन्तु-
(क) आद्यं धर्मसाधनं किम्? _______________________
उत्तराणि-
शरीरम्
(ख) कीदृशं वचः मा ब्रूहि? _______________________
उत्तराणि-
दीनम्
(ग) श्रेष्ठम् आभूषणं किम् अस्ति? _______________________
उत्तराणि-
शीलम्
(घ) सर्वेषां मनुष्याणां माता का अस्ति? _______________________
उत्तराणि-
भूमिः / पृथ्वी
(ङ) रत्नानाम् अन्वेषणं के कुर्वन्ति? _______________________
उत्तराणि-
ग्राहकाः
३. पाठस्य आधारेण अधोलिखितानां प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखन्तु-
(क) क: विद्वान् अस्ति? _______________________
उत्तराणि-
क्रियावान् पुरुषः विद्वान् भवति।
(ख) गुणिषु पूजास्थानं किम्? _______________________
उत्तराणि-
गुणिषु पूजास्थानम् गुणाः।
(ग) कः विद्यां न प्राप्नोति? _______________________
उत्तराणि-
सुखार्थी विद्यां न प्राप्नोति।
(घ) मनुष्य: विद्याम् अर्थं च कथं साधयेत्? _______________________
उत्तराणि-
मनुष्य: विद्याम् अर्थं च क्षणशः कणशः साधयेत्।
(ङ) कीदृशं वचनं दुर्लभम्? _______________________
उत्तराणि-
हितं मनोहारि च वचनं दुर्लभम्।
४. रेखाङ्कितपदानि आधुत्य प्रश्ननिर्माणं कुर्वन्तु-
(क) शीलं परं भूषणम्। _______________________
उत्तराणि-
किं परं भूषणम्?
(ख) मनुष्यः पृथिव्या: सन्तानः अस्ति। _______________________
उत्तराणि-
मनुष्यः कस्या: सन्तानः अस्ति?
(ग) गुणिषु लिङ्गं वयः च न महत्त्वपूर्णम्। _______________________
उत्तराणि-
केषु लिङ्गं वय: च न महत्त्वपूर्णम्?
(घ) हितकारकं मनोहारि च वच: दुर्लभं भवति। _______________________
उत्तराणि-
हितकारकं मनोहारि च किम् दुर्लभं भवति?
५. पाठस्य आधारेण उदाहरणानुसारं समुचितं मेलनं कुर्वन्तु-
उत्तराणि-
(क) क्षणश: कणशः साधयेत्। – विद्याम् अर्थं च
(ख) सर्वश्रेष्ठम् आभूषणम् – शीलम्
(ग) रत्नं न अन्विष्यति, तत् – मृग्यते
(घ) आद्यं धर्मसाधनम् – शरीरम्
(ङ) हितकारकं मनोहारि च वचः – दुर्लभम्
(च) पूजास्थानम् – गुणाः
६. पाठात् अधोलिखितानां पदानां समानार्थकपदानि चित्वा लिखन्तु-
(क) सुतः – पुत्रः
(ख) प्रथमम् – _______________________
(ग) धनम् – _______________________
(घ) अवस्था – _______________________
(ङ) वचनम् – _______________________
(च) आचरणम् – _______________________
उत्तराणि-
(क) सुतः – पुत्रः
(ख) प्रथमम् – आद्यम्
(ग) धनम् – अर्थम्
(घ) अवस्था – वयः
(ङ) वचनम् – वचः
(च) आचरणम् – शीलम्
७. उदाहरणानुसारम् अधोलिखितेषु वाक्येषु रेखाङ्कितपदानां विभक्तिं निर्दिशन्तु-
(क) माता भूमिः पुत्रोऽहं पृथिव्याः। षष्ठी विभक्ति
(ख) गुणा: पूजास्थानं गुणिषु न च लिङ्गं न च वयः। _______________________
(ग) शीलं परं भूषणम्। _______________________
(घ) क्षणशः कणशश्चैव विद्याम् अर्थं च साधयेत्। _______________________
(ङ) सुखार्थिनः कुतो विद्या कुतो विद्यार्थिनः सुखम्। _______________________
(च) हितं मनोहारि च दुर्लभं वचः। _______________________
उत्तराणि-
(क) षष्ठी विभक्ति
(ख) सप्तमी विभक्तिः
(ग) प्रथमा विभक्तिः
(घ) द्वितीया विभक्तिः
(ङ) षष्ठी विभक्तिः
(च) प्रथमा विभक्तिः
८. यत्र अग्रे स्वरः अस्ति तत्र अनुस्वारस्य स्थाने ‘म्’ लिखित्वा वाक्यानि पुनः लिखन्तु-
(क) न रत्नं अन्विष्यति। न रत्नम् अन्विष्यति।
(ख) शरीरं आद्यं खलु धर्मसाधनम्। _______________________
(ग) वयं अद्यतनं पाठं पठामः। _______________________
(घ) त्वं अस्माकं गृहं आगच्छ। _______________________
(ङ) अहं एकं प्रश्नं प्रष्टुं इच्छामि। _______________________
(च) गुणं अर्जयितुं अधिकं प्रयत्नं करोतु। _______________________
उत्तराणि-
(क) न रत्नम् अन्विष्यति।
(ख) शरीरम् आद्यं खलु धर्मसाधनम्।
(ग) वयम् अद्यतनं पाठं पठामः।
(घ) त्वम् अस्माकं गृहम् आगच्छ।
(ङ) अहम् एकं प्रश्नं प्रष्टुम् इच्छामि।
(च) गुणम् अर्जयितुम् अधिकं प्रयत्नं करोतु।
NCERT Solutions for Class 7 Sanskrit Ruchira Chapter 8 त्रिवर्णः ध्वजः (Old Syllabus)
प्रश्न: 1.
शुद्ध कथनस्य समक्षम् ‘आम्’ अशुद्ध कथनस्य समक्षं ‘न’ इति लिखत- (शुद्ध कथन के सामने ‘आम्’ और अशुद्ध कथन के सामने ‘न’ लिखिए- Write ‘आम्’ before a right sentence and ‘न’ before a wrong sentence.)
उत्तराणि:
(क) आम्
(ख) न
(ग) आम्
(घ) न
(ङ) आम्।
प्रश्न: 2.
अधोलिखितेषु पदेषु प्रयुक्तां विभक्तिं वचनं च लिखत- (निम्नलिखित शब्दों में प्रयुक्त विभक्ति और वचन लिखिए- Write the inflexion and number applied in words given below.)
उत्तराणि:
विभक्तिः – वचनम्
षष्ठी – एकवचनम्
षष्ठी – बहुवचनम्
षष्ठी – एकवचनम्
तृतीया – बहुवचनम्
षष्ठी – एकवचनम्
षष्ठी – बहुवचनम्
सप्तमी – एकवचनम्
प्रश्न: 3.
एकपदेन उत्तरत- (एक शब्द में उत्तर दीजिए- Write answers in one word.)
(क) अस्माकं ध्वजे कति वर्णाः सन्ति?
उत्तराणि:
त्रयः
(ख) त्रिवर्णे ध्वजे शक्त्याः सूचकः कः वर्णः?
उत्तराणि:
केशरवर्णः
(ग) अशोकचक्रं कस्य द्योतकम् अस्ति?
उत्तराणि:
प्रगते:
(घ) त्रिवर्णः ध्वजः कस्य प्रतीकः?
उत्तराणि:
राष्ट्रगौरवस्य ।
प्रश्न: 4.
एकवाक्येन उत्तरत- (एक वाक्य में उत्तर दीजिए- Write the answer in one sentence.)
(क) अस्माकं ध्वजस्य श्वेतवर्णः कस्य सूचकः अस्ति?
उत्तराणि:
अस्माकं ध्वजस्य श्वेतवर्णः शान्तेः सूचकः अस्ति ।
(ख) अशोकस्तम्भः कुत्र अस्ति?
उत्तराणि:
अशोक स्तम्भः सारनाथे अस्ति।
(ग) त्रिवर्णध्वजस्य उत्तोलनं कदा भवति?
उत्तराणि:
त्रिवर्णध्वजस्य उत्तोलनं स्वतंत्रतादिवसे गणतंत्रदिवसे च भवति।
(घ) अशोकचक्रे कति अराः सन्ति?
उत्तराणि:
अशोकचक्रे चतुर्विशतिः अराः सन्ति।
प्रश्नः 5.
अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत- (निम्नलिखित वाक्यों में रेखांकित शब्दों के आधार पर प्रश्न निर्माण कीजिए- Frame questions based on the underlined words.)
(क) अस्माकं त्रिवर्णध्वजः विश्वविजयी भवेत्।
उत्तराणि:
(क) अस्माकं कः विश्वविजयी भवेत् ?
(ख) स्वधर्मात् प्रमादं वयं न कुर्याम।
उत्तराणि:
स्वधर्मात् कम् । किम् वयं न कुर्याम?
(ग) एतत् सर्वम् अस्माकं नेतृणां सबुद्धेः सत्फलम्।
उत्तराणि:
एतत् सर्वम् अस्माकं नेतृणां कस्याः सत्फलम्?
(घ) शत्रूणां समक्ष विजयः सुनिश्चितः भवेत्।
उत्तराणि:
केषाम् समक्षं विजयः सुनिश्चितः भवेत् ?
प्रश्नः 6.
उदाहरणानुसारं समुचितैः पदैः रिक्तस्थानानि पूरयत- (उदाहरण के अनुसार उचित शब्दों से रिक्त स्थान की पूर्ति कीजिए- Fill in the blanks according to the example.)
उत्तराणि:
प्रश्नः 7.
समुचितमेलनं कृत्वा लिखत। (उचित मिलान करके लिखिए। Match the appropriate words and sentences and then write.)
‘क’ – ‘ख’
केशरवर्णः – प्रगते: न्यायस्य च प्रवर्तकम्।
हरितवर्णः – 22 जुलाई 1947 तमे वर्षे जातम्।
अशोकचक्रम् – शौर्यस्य त्यागस्य च सूचकः।
त्रिवर्णः ध्वजः – सुषमायाः उर्वरतायाः च सूचकः।
त्रिवर्णध्वजस्य स्वीकरणं – स्वाधीनतायाः राष्ट्रगौरवस्य च प्रतीकः।
उत्तराणि:
‘क’ – ‘ख’
केशरवर्णः – शौर्यस्य त्यागस्य च सूचकः।
हरितवर्णः – सुषमायाः उर्वरतायाः च सूचकः।
अशोकचक्रम् – प्रगते: न्यायस्य च प्रवर्तकम्।
त्रिवर्णः ध्वजः – स्वाधीनतायाः राष्ट्रगौरवस्य च प्रतीकः।
त्रिवर्णध्वजस्य स्वीकरणं – 22 जुलाई 1947 तमे वर्षे जातम्।
(1) पाठांशं पठित्वा अधोदत्तान् प्रश्नान् उत्तरत- (पाठांश पढ़ कर निम्नलिखित प्रश्नों के उत्तर दीजिए- Read the extract and answer the questions that follow.)
तेजिन्दर:- शुचे! ध्वजस्य मध्ये एकं नीलवर्णं चक्रं वर्तते?
शुचिः – आम् आम्। इदम् अशोकचक्रं कथ्यते। एतत् प्रगतेः न्यायस्य च प्रवर्तकम्। सारनाथे अशोकस्तम्भः अस्ति। तस्मात् एव एतत् गृहीतम्।
प्रणवः- अस्मिन् चक्रे चतुर्विंशतिः अराः सन्ति।
मेरी- भारतस्य संविधानसभायां 22 जुलाई 1947 तमे वर्षे समग्रतया अस्य ध्वजस्य स्वीकरणं जातम्।
तेजिन्दरः- अस्माकं त्रिवर्णः ध्वजः स्वाधीनतयाः राष्ट्रगौरवस्य च प्रतीकः। अत एव स्वतन्त्रतादिवसे गणतन्त्रदिवसे च अस्य ध्वजस्य उत्तोलनं समारोहपूर्वकं भवति।
I. एकपदेन उत्तरत- (एक शब्द में उत्तर दीजिए- Answer in a word.)
(i) ध्वजस्य मध्ये स्थितं चक्रं किं कथ्यते?
उत्तराणि:
अशोकचक्रम्
(ii) चक्रस्य वर्णः कः?
उत्तराणि:
नील:
(iii) राष्ट्रियध्वजे कति वर्णा:?
उत्तराणि:
त्रयः
(iv) अशोकचक्रं कस्मात् गृहीतम्?
उत्तराणि:
अशोक-स्तम्भात्
II. पूर्णवाक्येन उत्तरत- (पूर्ण वाक्य में उत्तर दें- Answer in complete sentence.)
(i) ध्वजस्य उत्तोलनं कदा भवति?
उत्तराणि:
स्वतन्त्रतादिवसे, गणतन्त्रदिवसे च ध्वजस्य उत्तोलनं भवति।
(ii) ध्वजस्य स्वीकरणम् कदा कुत्र च अभवत्?
उत्तराणि:
देशस्य संविधानसभा 22 जुलाई 1947 तमे वर्षे ध्वजस्य स्वीकरणम् अभवत्।
(iii) अस्माकं ध्वजः कस्य प्रतीक:?
उत्तराणि:
अस्माकं ध्वजः स्वाधीनतायाः राष्ट्रगौरवस्य च प्रतीकः।
II. भाषिक-कार्यम्
निर्देशानुसारं उत्तरत- (निर्देशानुसार उत्तर दें- Answer as directed.)
‘शुचे! ध्वजस्य मध्ये एक नीलवर्णं चक्रं वर्तते।’ इति वाक्ये –
(i) ‘वर्तते’ क्रियापदस्य कर्ता कः?
उत्तराणि:
चक्रम्
(ii) ‘चक्रम्’ पदस्य विशेषणम् किम्?
उत्तराणि:
एकम्/नीलवर्णम्
(iii) ‘मध्ये’ अत्र किम् विभक्तिः वचनम् च?
उत्तराणि:
सप्तमी विभक्तिः , एकवचनम्
(iv) ‘शुचे’ इति सम्बोधन-पदे मूलशब्दः कः?
उत्तराणि:
शुचि
(v) ‘अस्ति’ क्रियापदस्य कः पर्यायः अत्र प्रयुक्तः?
उत्तराणि:
वर्तते।
(2) प्रत्येकं स्तम्भात् एकैकं पदम् आदाय वाक्यानि रचयत- (प्रत्येक स्तम्भ से एक-एक पद लेकर वाक्य रचें- Take a word from each column and frame sentences.)
उत्तराणि:
(i) प्राचार्यः ध्वजारोहणम् करिष्यति।
(ii) छात्राः सांस्कृतिक कार्यक्रमान् प्रस्तोष्यन्ति।
(iii) श्वेतवर्णः सत्यस्य सूचकः।
(iv) वयम् मोदकानि खादिष्यामः।
(v) अशोकचक्रम् प्रगतः न्यायस्य च प्रवर्तकम्।
(vi) हरितवर्णः समृद्धिम् सूचयति।
(vii) राष्ट्रियध्वजः त्रिवर्णः कथ्यते।
(3) मञ्जूषायाः पदानि विभक्ति-अनुसारेण उचितस्तम्भे लिखत- (मञ्जूषा के पद विभक्ति के अनुसार उचित स्तम्भ में लिखिए- Write down the words of the box in the appropriate column.)
शौर्यस्य, ध्वजे, एते, वसुन्धरायाः, सभायाम्, उत्तोलनम्, प्रगतेः, अन्ते, भारतम्, स्वतन्त्रतादिवसस्य, स्वतन्त्रतादिवसे, स्वतन्त्रतादिवस:
उत्तराणि:
(1) प्रदत्तविकल्पेभ्यः उचितम् उत्तरं चित्वा एकपदेन उत्तरत- (प्रदत्त विकल्पों में से उचित उत्तर चुनकर एक पद में उत्तर दीजिए- Pick out the correct answer from the options given and answer in one word.)
(i) विद्यालयस्य प्राचार्यः किं करिष्यति? …………………………
(अशोकचक्रम्, ध्वजारोहणम्, समारोहम्)
उत्तराणि:
ध्वजारोहणम्
(ii) सारनाथे कः अस्ति?…………………………
(अशोकचक्रम्, अशोकस्तम्भः, राष्ट्रिय-ध्वजः)
उत्तराणि:
अशोकस्तम्भः
(iii) राष्ट्रियध्वजे कति वर्णा:?…………………………
(तिस्रः, त्रीणि, त्रयः)
उत्तराणि:
त्रयः
(iv) 22 जुलाई 1947 तमे वर्षे ध्वजस्य किम् अभवत्?…………………………
(उत्तोलनम्, स्वीकरणम्, महत्त्वम्)
उत्तराणि:
स्वीकरणम्
(v) कस्य मध्ये नीलवर्णं चक्रं वर्तते?…………………………
(भारतस्य, विद्यालयस्य, ध्वजस्य)
उत्तराणि:
ध्वजस्य
(vi) केशरवर्णः कस्य सूचक:?…………………………
(न्यायस्य, शौर्यस्य, सत्यस्य)
त्रिवर्णः ध्वजः। 87
उत्तराणि:
शौर्यस्य
(2) प्रदत्तविकल्पेभ्यः उचितम् शब्दरूपं चित्वा रिक्तस्थानपूर्ति कुरुत- (दिए गए विकल्पों से उचित शब्दरूप चुनकर रिक्तस्थान भरिए- Pick out the correct form of word from the options given and fill in the blanks.)
(i) अस्माकं ध्वजः अस्ति । (त्रिवर्णम्, त्रिवर्णः, त्रिवर्ण)
उत्तराणि:
त्रिवर्णः
(ii) मध्ये एकं नीलवर्णं चक्रम् अस्ति। (ध्वज, ध्वजे, ध्वजस्य)
उत्तराणि:
ध्वजस्य
(iii) अस्माकं प्राचार्यः ध्वजारोहणं करिष्यति। (विद्यालयः, विद्यालये, विद्यालयस्य)
उत्तराणि:
विद्यालयस्य
(iv) किं त्वम् .. वर्णानां नामानि जानासि? (एतानाम्, एताम्, एतेषाम्)
उत्तराणि:
एतेषाम्
(v) अस्य ध्वजस्य स्वीकरणम् जातम्। (संविधानसभायाम्, संविधानसभासु, संविधानसभाम्)
उत्तराणि:
संविधानसभायाम्