We have given detailed NCERT Solutions for Class 7 Sanskrit and Class 7th Sanskrit Deepakam Chapter 5 Question Answer सेवा हि परमो धर्मः come in handy for quickly completing your homework.
Sanskrit Class 7 Chapter 5 Question Answer सेवा हि परमो धर्मः
Class 7 Sanskrit Chapter 5 NCERT Solutions सेवा हि परमो धर्मः
कक्षा 7 संस्कृत पाठ 5 के प्रश्न उत्तर सेवा हि परमो धर्मः
१. अधोलिखितानां प्रश्नानाम् एकपदेन पदद्वयेन वा उत्तराणि लिखन्तु-
(क) क: प्रसिद्ध चिकित्सकः आसीत्? __________________________
उत्तराणि-
नागार्जुनः
(ख) अन्यस्मिन् दिवसे कौ आगतौ? __________________________
उत्तराणि-
द्वौ युवकौ
(ग) कः खिन्नः आसीत्? __________________________
उत्तराणि-
द्वितीय युवक
(घ) रुग्णस्य परिस्थितिः कथम् आसीत्? __________________________
उत्तराणि-
शोचनीया
(ङ) नागार्जुन: सहायकरूपेण कं चितवान्? __________________________
उत्तराणि-
द्वितीयं युवकम्
(च) कां विना चिकित्सकः न भवति? __________________________
उत्तराणि-
सेवाभावनाम्
(छ) नागार्जुनः युवकौ केन मार्गेण गन्तुम् सूचितवान्? __________________________
उत्तराणि-
राजमार्गेण
२. अधोलिखितानां प्रश्नानां पूर्णवाक्येन उत्तरं लिखन्तु-
(क) अहोरात्रं नागार्जुनः कुत्र कार्यं करोति स्म?
उत्तराणि-
अहोरात्रं नागार्जुनः प्रयोगशालायाम् कार्यं करोति स्म।
(ख) नागार्जुन: महाराजं किं निवेदितवान्?
उत्तराणि-
नागार्जुन: महाराजं निवेदितवान्, “मम चिकित्साकार्याय एक: सहायक: आवश्यकः” इति।
(ग) प्रथमः युवकः कथं कार्यं कृतवान्?
उत्तराणि-
प्रथमः युवक: यन्त्रवत् कार्यं कृतवान्।
(घ) द्वितीयः युवक राजमार्गे रोगिणं दृष्ट्वा किं कृतवान्?
उत्तराणि-
द्वितीय: युवक : राजमार्गे रोगिणं दृष्ट्वा तम् स्वगृहं नीत्वा तस्य सेवाम् अकरोत्।
(ङ) सेवायाः भावनां विना किं न भवेत्?
उत्तराणि-
सेवायाः भावनां विना चिकित्सकः न भवेत्।
३. उदाहरणानुसारम् अधोलिखितानां पदानां स्त्रीलिङ्ग-रूपाणि लिखन्तु-
उत्तराणि-
४. उदाहरणानुसारम् अधोलिखितानां पदानां पुंलिङ्ग-रूपाणि लिखन्तु-
उत्तराणि-
५. उदाहरणानुसारं वाक्यानि परिवर्तयन्तु-
यथा- पिता कषायं पिबति। – पिता कषायं पीतवान्।
अहं पुस्तकं नयामि। – अहं पुस्तकं नीतवान् / नीतवती।
(क) युवक: आपणं गच्छति। – ______________________________
(ख) सः रोटिकां खादति। – ______________________________
(ग) महिला वस्त्रं ददाति। – ______________________________
(घ) बालकः द्विचक्रिकातः पतति। – ______________________________
(ङ) पितामही चलच्चित्रं पश्यति। – ______________________________
(च) अहं गृहपाठं लिखामि। – ______________________________
(छ) त्वं कुत्र गच्छसि? – ______________________________
(ज) अश्वाः वने धावन्ति। – ______________________________
(झ) बालिकाः शीघ्रम् आगच्छन्ति। – ______________________________
(ञ) वयं समुद्रतीरे पयोहिमं खादामः। – ______________________________
उत्तराणि-
(क) युवक: आपणं गतवान्।
(ख) सः रोटिकां खादितवान्।
(ग) महिला वस्त्रं दत्तवती।
(घ) बालकः द्विचक्रिकातः पतितवान्।
(ङ) पितामही चलच्चित्रं दृष्ट्वान्।
(च) अहम् गृहपाठं लिखितवान् / लिखितवती।
(छ) त्वम् कुत्र गतवान् / गतवती?
(ज) अश्वाः वने धावितवन्तः।
(झ) बालिकाः शीघ्रम् आगतवत्यः।
(ञ) वयम् समुद्रतीरे पयोहिमं खादतिवन्तः:/खादितवत्यः।
अत्र इदम् अवधेयम्
वर्तमानकाल-क्रियापदेन सह ‘स्म’ इति अव्ययस्य योजनेन भूतकालस्य अर्थः भवति।
यथा- सः बाल्ये पुस्तकानि पठति।
सः बाल्ये पुस्तकानि पठति स्म (अपठत्)।
६ अनुच्छेदे कोष्ठकेषु केचन धातवः दत्ताः सन्ति। उपरि दत्तम् अवधेयांशं पठित्वा ‘स्म’ इति अव्ययपदम् उपयुज्य अनुच्छेदं पुनः लिखन्तु –
_________________________________ (शीर्षकं लिखन्तु)
कृषक: प्रतिदिनं कृषिक्षेत्रं _________________________________ (गच्छ्)। जलसेचनं _________________________________ (कृ)। कीटानां निवारणार्थं जैवौषधं _________________________________ (स्थापय्)। सः कृषिकार्यं सम्यक् _________________________________ (ज्ञा)। अतः अन्ये कृषकाः संशयेन _________________________________ (पृच्छ्)। सः स्वाभिमानेन ___________________________ (जीव्)। अत: ‘अहं कृषक: भूमिपुत्रः’ इति साभिमानं _________________________________ (वद्)। सः क्षेत्रे गोमयं ___________________________ (योजय्), न तु कृतकान् पदार्थान्। अतः व्रीहेः गुणवत्ता अधिका _________________________________ (भव्)। जनाः जालपुटमाध्यमेन तस्य तण्डुलं _________________________________ (क्रीण्)। एवं तस्य परिवारस्य सर्वे जनाः कृषिकार्येण ससुखं ___________________________ (जीव्)। सः सर्वान् ____________________________ (वद्) “कृषकः न दीनः न च दरिद्रः परं सर्वेषां पोषक:” इति।
उत्तराणि-
शीर्षक: “कृषकः सर्वेषां पोषकः”
कृषक: प्रतिदिनं कृषिक्षेत्रं गच्छति स्म। जलसेचनं करोति स्म। कीटानां निवारणार्थ जैवौषधं स्थापयति स्म। सः कृषिकार्यं सम्यक् जानाति स्म। अतः अन्ये कृषकाः संशयेन पृच्छन्ति स्म। सः स्वाभिमानेन जीवति स्म। अतः ‘अहं कृषक: भूमिपुत्र:’ इति साभिमानं वदति स्म। सः क्षेत्रे गोमयं योजयति स्म न तु कृतकान् पदार्थान्। अतः व्रीहेः गुणवत्ता अधिका भवति स्। जनाः जालपुटमाध्यमेन तस्य तण्डुलं क्रीणान्ति स्म। एवं तस्य परिवारस्य सर्वे जनाः कृषिकार्येण ससुखं जीवन्ति स्म। सः सर्वान् वदति स्म “कृषकः न दीनः न च दरिद्रः। परं सर्वेषां पोषक:” इति।
NCERT Class 7 Sanskrit Chapter 5 Extra Questions and Answers सेवा हि परमो धर्मः
रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
(i) श्वः योग्या युवकाः आगमिष्यन्ति।
उत्तराणि-
योग्याः युवकाः कदा आगमिष्यन्ति?
(ii) नागार्जुन: द्वयोः विद्याभ्यासविषये पृष्टवान्।
उत्तराणि-
क: द्वयोः विद्याभ्यासविषये पृष्टवान्?
(iii) पितुः उदरवेदना आसीत्।
उत्तराणि-
कस्य उदरवेदना आसीत्?
(iv) प्रथम: युवक: नागार्जुनाय रसायनं दत्तवान्।
उत्तराणि-
प्रथम युवक: कस्मै रसायनं दत्तवान्?
(v) द्वितीय युवक: राजमार्गे एकं रोगिणं दृष्टवान्।
उत्तराणि-
द्वितीय: युवक: कुत्र एकं रोगिणं दृष्टवान्?
(vi) द्वितीय: युवक: रोगिणम् स्वगृहम् नीतवान्।
उत्तराणि-
द्वितीय: युवक: रोगिणम् कुत्र नीतवान्?
(vii) द्वितीय युवक सेवायां निरतः आसीत्।
उत्तराणि-
कः सेवायां निरतः आसीत्?
(viii) प्रथम युवक: यन्त्रवत् कार्यं करोति।
उत्तराणि-
प्रथम युवक: कथम् कार्यं करोति?
(ix) रूग्णस्य स्थिति दयनीया आसीत्।
उत्तराणि-
कस्य स्थिति दयनीया आसीत्?
(x) सेवायाः भावनां विना चिकित्सकः न भवेत्।
उत्तराणि-
कस्या: भावनां विना चिकित्सक: न भवेत्?
अधोलिखितानां पदानां समुचितान् अर्थान् मेलयत-
‘क’ – ‘ख’
(i) शोचनीया – दुःखितः
(ii) निरतः – वैद्यः
(iii) खिन्नः – आकर्ण्य
(iv) त्यक्त्वा – लीन:
(v) श्रुत्वा – दयनीया
(vi) चिकित्सक: – परित्यज्य
उत्तराणि-
(i) दयनीया
(ii) लीन:
(iii) दु:खित:
(iv) परित्यज्य
(v) आकर्ण्य
(vi) वैद्य:
अधोलिखितानां पदानां पुंलिङ्गरूपाणि लिखन्तु-
(क) गतवती – ________________
(ख) पठितवती – ________________
(ग) निवेदितवती – ________________
(घ) गतवती – ________________
(ङ) हसितवती – ________________
(च) खादितवती – ________________
उत्तराणि-
(क) गतवान्
(ख) पठितवान्
(ग) निवेदितवान्
(ङ) हसितवान्
(घ) गतवान्
(च) खादितवान्
अधोलिखितानाम् पदानां बहुवचने रूपाणि लिखत-
(क) कृतवान् – ________________
(ख) आगतवान् – ________________
(ग) पृष्टवान् – ________________
(घ) दत्तवान् – ________________
(ङ) सूचितवान् – ________________
(च) दृष्टवान् – ________________
उत्तराणि-
(क) कृतवन्तः
(ख) आगतवन्तः
(ग) पृष्टवन्तः
(घ) दत्तवन्तः
(ङ) सूचितवन्त:
(च) दृष्ट्वन्तः
मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत-
मञ्जूषा- चयनं, दर्शयितुं, निर्मातुं, सहायकत्वेन, कृत्वा
(i) युवक: स्वनिष्ठां ________________ स्वगृहस्य समस्या: वर्णितवान्।
(ii) अहम् औषधं ________________ न शक्तवान्।
(iii) नागार्जुन: द्वितीयं युवकं ________________ स्वीकृतवान्।
(iv) प्रथमः युवक: औषधं ________________ आनीतवान्।
(v) नागार्जुनः द्वितीयस्य ________________ कृतवान्।
उत्तराणि-
(i) दर्शयितुम्
(ii) निर्मातुं
(iii) सहायकत्वेन
(iv) कृत्वा
(v) चयनं
विशेषण-विशेष्यपदान् मेलयत-
‘क’ – ‘ख’
(i) योग्याः – चिकित्सक:
(ii) विशिष्टं – युवकं
(iii) द्वौ – युवका:
(iv) तेषु – रसायनम्
(v) द्वितीयं – युवकौ
(vi) प्रसिद्धः – युवकेषु
उत्तराणि-
(i) युवका:
(ii) रसायनम्
(iii) युवकौ
(iv) युवकेषु
(v) युवकं
(vi) चिकित्सक:
प्रकृति-प्रत्यय योजयित्वा लिखत-
(i) कृ + क्त्वा ________________
(ii) पठ् + क्त्वा ________________
(iii) गम् + क्त्वा ________________
(iv) लिख् + क्त्वा ________________
(v) खाद् + क्त्वा ________________
(vi) दृश् + क्त्वा ________________
उत्तराणि-
(i) कृत्वा
(ii) पठित्वा
(iii) गत्वा
(iv) लेखित्वा
(v) खादित्वा
(vi) दृष्ट्वा
कथाक्रमानुसारं लिखत-
(i) सेवाभावनां विना चिकित्सकः कथम् भवेत्।
उत्तराणि-
नागार्जुनः प्रसिद्धः रसायनशास्त्रज्ञः चिकित्सक: च आसीत्।
(ii) द्वितीय युवक: राजमार्गे एकं रूग्णं दृष्टवान्।
उत्तराणि-
नागार्जुन: महाराजं निवेदितवान्, “अहम् चिकित्साकार्याय एक: सहायक: आवश्यक:” इति।
(iii) दिनद्वयस्य तस्य एव सेवायां निरतः आसीत्।
उत्तराणि-
प्रथम: युवक: सर्वं परित्यज्य औषधं निर्मितवान्।
(iv) प्रथम युवक: नागार्जुनाय रसायनं दत्तवान्।
उत्तराणि-
प्रथम: युवक: नागार्जुनाय रसायनं दत्तवान्।
(v) प्रथमः युवक: सर्वं परित्यज्य औषधं निर्मितवान्।
उत्तराणि-
द्वितीय युवक: राजमार्गे एकं रूग्णं दृष्ट्वान्।
(vi) नागार्जुन: प्रसिद्धः रसायनशास्त्रज्ञः चिकित्सक: च आसीत्।
उत्तराणि-
दिनद्वयस्य तस्य एव सेवायां निरतः आसीत्।
(vii) नागार्जुन: महाराजं निवेदितवान्, “अहम् चिकित्साकार्याय एक: सहायक: आवश्यकः” इति।
उत्तराणि-
नागार्जुन: द्वितीयं युवकं सहायकत्वेन स्वीकृतवान्।
(viii) नागार्जुन: द्वितीयं युवकं सहायकत्वेन स्वीकृतवान्।
उत्तराणि-
सेवाभावनां विना चिकित्सकः कथम् भवेत्।
NCERT Solutions for Class 7 Sanskrit Ruchira Chapter 5 पण्डिता रमाबाई (Old Syllabus)
प्रश्न: 1.
एकपदेन उत्तरत- (एक शब्द में उत्तर दीजिए- Answer in one word.)
(क) ‘पण्डिता’ ‘सरस्वती’ इति उपाधिभ्यां का विभूषिता?
उत्तराणि:
रमाबाई
(ख) रमा कुतः संस्कृतशिक्षा प्राप्तवती? ।
उत्तराणि:
स्वमातुः
(ग) रमाबाई केन सह विवाहम् अकरोत् ?
उत्तराणि:
विपिनबिहारीदासेन
(घ) कासां शिक्षायै रमाबाई स्वकीयं जीवनम् अर्पितवती?
उत्तराणि:
नारीणाम्
(ङ) रमाबाई उच्चशिक्षार्थं कुत्र अगच्छत् ?
उत्तराणि:
इंग्लैण्डदेशम्।
प्रश्न: 2.
रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत- (रेखांकित पदों के आधार पर प्रश्न निर्माण कीजिए – Frame questions based on the underlined words.)
(क) रमायाः पिता समाजस्य प्रतारणाम् असहत।
उत्तराणि:
कस्याः पिता समाजस्य प्रतारणाम् असहत?
(ख) पत्युः मरणानन्तरं रमाबाई महाराष्ट्र प्रत्यागच्छत्।
उत्तराणि:
कस्य मरणानन्तरं रमाबाई महाराष्ट्र प्रत्यागच्छत् ?
(ग) रमाबाई मुम्बईनगरे ‘शारदा-सदनम्’ अस्थापयत्।
उत्तराणि:
रमाबाई कुत्र ‘शारदा-सदनम्’ अस्थापयत् ?
(घ) 1922 तमे ख्रिष्टाब्दे रमाबाई-महोदयायाः निधनम् अभवत्।
उत्तराणि:
1922 तमे ख्रिष्टाब्दे कस्याः निधनम् अभवत् ?
(ङ) स्त्रियः शिक्षां लभन्ते स्म।
उत्तराणि:
काः शिक्षां लभन्ते स्म?
प्रश्न: 3.
प्रश्नानामुत्तराणि लिखत- (प्रश्नों के उत्तर लिखिए- Write answers to the questions.)
(क) रमाबाई किमर्थम् आन्दोलनं प्रारब्धवती?
उत्तराणि:
रमाबाई बालिकानां स्त्रीणां च कृते संस्कृतस्य वेदशास्त्रादिकस्य च शिक्षायै आन्दोलनं प्रारब्धवती।
(ख) निस्सहायाः स्त्रियः आश्रमे किं लभन्ते स्म?
उत्तराणि:
निस्सहायाः स्त्रियः आश्रमे मुद्रण-टङ्कण-काष्ठकलादीनां च प्रशिक्षणम् लभन्ते स्म।।
(ग) कस्मिन् विषये रमाबाई-महोदयायाः योगदानम् अस्ति? ।
उत्तराणि:
लेखनक्षेत्र-विषये रमाबाई-महोदयायाः योगदानम् अस्ति।
(घ) केन रचनाद्वयेन रमाबाई प्रशंसिता वर्तते?
उत्तराणि:
‘स्त्रीधर्म नीति’ ‘हाई कास्ट हिन्दू विमेन’ इति रचनाद्वयेन रमाबाई प्रशंसिता वर्तते ।
प्रश्न: 4.
अधोलिखितानां पदानां निर्देशानुसारं पदपरिचयं लिखत- (निम्नलिखित शब्दों के निर्देश के अनुसार पद-परिचय लिखिए- Write the gender, inflexion and number of words given below.)
उत्तराणि:
प्रश्नः 5.
अधोलिखितानां धातूनां लकारं पुरुषं वचनञ्च लिखत- (निम्नलिखित शब्दों के धातु, लकार, पुरुष और वचन लिखिए- Write the complete form of roots of words given below.)
उत्तराणि:
प्रश्न: 6.
अधोलिखितानि वाक्यानि घटनाक्रमानुसारं लिखत। (निम्नलिखित वाक्यों को घटना के क्रम के अनुसार लिखिए।) (Rewrite the sentences in the order of events as they took place.)
(क) रमाबाई-महोदयायाः विपिनबिहारीदासेन सह विवाहः अभवत्।
उत्तराणि:
1858 तमे ख्रिष्टाब्दे रमाबाई जन्म अलभत।
(ख) 1858 तमे ख्रिष्टाब्दे रमाबाई जन्म अलभत।
उत्तराणि:
सा स्वमातुः संस्कृतशिक्षा प्राप्तवती।
(ग) सा उच्चशिक्षार्थम् इंग्लैण्डदेशं गतवती।
उत्तराणि:
रमाबाई-महोदयायाः विपिनबिहारीदासेन सह विवाहः अभवत् ।
(घ) 1922 तमे ख्रिष्टाब्दे रमाबाई-महोदयायाः निधनम् अभवत्।
उत्तराणि:
सा उच्चशिक्षार्थम् इंग्लैण्डदेशं गतवती।
(ङ) सा मुम्बईनगरे शारदा-सदनम् अस्थापयत्।
उत्तराणि:
सा मुम्बईनगरे शारदा-सदनम् अस्थापयत्।
(च) सा स्वमातुः संस्कृतशिक्षा प्राप्तवती।
उत्तराणि:
1922 तमे ख्रिष्टाब्दे रमाबाई-महोदयायाः निधनम् अभवत्।
(1) एकपदेन उत्तरत- (एक पद में उत्तर दीजिए- Answer in one word.)
(i) पण्डिता रमाबाई किमर्थम् इंग्लैण्ड-देशम् अगच्छत्?
उत्तराणि:
उच्चशिक्षार्थम्
(ii) मुम्बई-नगरे सा किम् अस्थापयत्?
उत्तराणि:
शारदा-सदनम्
(iii) रमा स्वमातुः किं प्राप्तवती?
उत्तराणि:
संस्कृत-शिक्षणम्
(iv) ब्रह्मसमाजेन प्रभाविता सा किम् अकरोत्?
उत्तराणि:
वेदाध्ययनम्
(v) समाजसेवायाः अतिरिक्तं कस्मिन् क्षेत्रे रमाबाई-महोदयायाः योगदानम् अस्ति?
उत्तराणि:
लेखन-क्षेत्रे
(2) एकवाक्येन उत्तरत- (एक वाक्य में उत्तर दीजिए Answer in a sentence.)
(i) रमाबाई किमर्थं जीवनम् अर्पितवती?
उत्तराणि:
नारीणां सम्मानाय शिक्षायै च रमाबाई स्व-जीवनम् अर्पितवती।
(ii) सा कासु निपुणा आसीत्?
उत्तराणि:
सा देश-विदेशानाम् अनेकासु भाषासु निपुणा आसीत्।
(iii) रमायाः पिता डोंगरे किमर्थं समाजस्य प्रतारणाम् सहते स्म?
उत्तराणि:
रमायाः पिता डोगरे रूढिबद्धां धारणां परित्यज्य स्वपत्नी संस्कृतम् अशिक्षयत्; एतदर्थं सः समाजस्य प्रतारणां सहते स्म।
(iv) तस्याः किं रचनाद्वयं प्रसिद्धम्?
उत्तराणि:
रमाबाई-महोदयायाः ‘स्त्रीधर्म-नीति’ ‘हाई कास्ट हिन्दू विमेन’ इति रचनाद्धयम प्रसिद्धम् अस्ति ।
(3) अधोदत्तानि वाक्यानि घटनाक्रमानुसारेण संयोजयत- (निम्नलिखित वाक्यों को घटना क्रम के अनुसार लगाइए- Arrange the following sentences according to the order of events as they take place)
(i) सा पादाभ्याम् सकलं भारतम् अभ्रमत्।
उत्तराणि:
पण्डिता रमाबाई 1858 तमे ख्रिष्टाब्दे जन्म अलभत।
(ii) ब्रह्मसमाजेन प्रभाविता सा वेदाध्ययनम् अकरोत्।
उत्तराणि:
तस्याः माता पुत्रीं संस्कृतम् अशिक्षयत्।
(iii) पण्डिता रमाबाई 1858 तमे ख्रिष्टाब्दे जन्म अलमत।
उत्तराणि:
सा पादाभ्याम् सकलं भारतम् अभ्रमत्।
(iv) सा मुम्बईनगरे ‘शारदा-सदनम्’ अस्थापयत्।
उत्तराणि:
ब्रह्मसमाजेन प्रभाविता सा वेदाध्ययनम् अकरोत्।
(v) नारीणां सम्मानाय शिक्षायै च सा स्वजीवनम् अर्पितवती।
उत्तराणि:
नारीणां सम्मानाय शिक्षायै च सा स्वजीवनम् अर्पितवती।
(vi) 1922 तमे खिष्टाब्दे तस्याः निधनम् अभवत्।
उत्तराणि:
सा मुम्बईनगरे ‘शारदा-सदनम्’ अस्थापयत्।
(vii) अस्मिन् आश्रमे निःसहायाः स्त्रियः वसन्ति स्म।
उत्तराणि:
अस्मिन् आश्रमे नि:सहायाः स्त्रियः वसन्ति स्म।
(viii) तस्याः माता पुत्रीं संस्कृतम् अशिक्षयत्।
उत्तराणि:
1922 तमे खिष्टाब्दे तस्याः निधनम् अभवत्।
(4) मञ्जूषातः समानार्थकम् पदं चित्वा रिक्तस्थाने लिखत- (मञ्जूषा से समानार्थक शब्द चुनकर रिक्त स्थान में लिखिए- Pick out the synonym from the box and write in the blanks)
शोचनीया, अशिक्षयत्, धन-संग्रहः, पश्चात्, निःसहायाः
(i) निराश्रयाः – ……………
(ii) चिन्तनीया – ……………
(iii) अर्थसञ्चयः – ……………
(iv) अध्यापयत् – ……………
(v) अनन्तरम् – ……………
उत्तराणि:
(i) निराश्रयाः – नि:सहायाः
(ii) चिन्तनीया – शोचनीया
(iii) अर्थसञ्चयः – धनसंग्रहः
(iv) अध्यापयत् – अशिक्षयत्
(v) अनन्तरम् – पश्चात्
(5) अधोदत्तं वाक्यं पठत प्रत्येकं पदपरिचयं च यच्छत- (निम्नलिखित वाक्यों को पढ़िए और प्रत्येक पद का परिचय दीजिए- Read the sentence given below and give grammatical details of each word.)
उत्तराणि:
(1) रेखांकितपदम् आधृत्य प्रश्न-निर्माणं कुरुत- (रेखांकित पद के आधार पर प्रश्न निर्माण कीजिए- Frame questions on the basis of words underlined)
(i) अत्र निराश्रिताः स्त्रियः ससम्मानं जीवनं यापयन्ति। (कः, के, काः)
उत्तराणि:
अत्र निराश्रिताः काः ससम्मानं जीवनं यापयन्ति।
(ii) रमाबाई उच्चशिक्षार्थ इंग्लैण्डदेशं गतवती। (कस्मै, कुत्र, किमर्थम्)
उत्तराणि:
रमाबाई किमर्थम् इंग्लैण्डदेशं गतवती।
(iii) रमाबाई 1858 तमे ख्रिष्टाब्दे जन्म अलभत। (कस्मिन्, कुत्र, कदा)
उत्तराणि:
रमाबाई कदा जन्म अलभत।
(iv) डोंगरे स्वपत्नीम् संस्कृतम् अध्यापयत्। (कम्, किम्, काम्)
उत्तराणि:
डोंगरे काम् संस्कृतम् अध्यापयत्।
(v) कालक्रमेण रमायाः पिता विपन्नः सञ्जातः। (कस्य, कया, कस्याः )
उत्तराणि:
कालक्रमेण कस्याः पिता विपन्नः सञ्जातः।
(2) अधोदत्तं वाक्यं पठित्वा प्रश्नानुसारेण शुद्धम् उत्तरम् कोष्ठाकात् चिनुत-(निम्नलिखित वाक्य पढ़कर प्रश्नानुसार कोष्ठक से शुद्ध उत्तर चुनिए- Read the sentences given below and pick out the correct answer from the bracket.)
तदनन्तरं रमा स्व-ज्येष्ठ भ्रात्रा सह पद्भ्याम् समग्रं भारतम् अभ्रमत्।
(i) ‘अभ्रमत्’-क्रियापदस्य कः कर्ता? (रमा, भारतम्, तदनन्तरम्)
उत्तराणि:
रमा
(ii) ‘स्वज्येष्ठ-भ्रात्रा सह’ अत्र सह योगे का विभक्तिः ? (प्रथमा, तृतीया, षष्ठी)
उत्तराणि:
तृतीया
(iii) ‘समग्रम् भारतम्’-अत्र विशेषणपदम् किम्? (समग्रम्, भारतम्)
उत्तराणि:
समग्रम्
(iv) ‘पद्भ्याम्’ – एतस्य पदस्य अर्थः कः? (पादैः, पादेन, पादाभ्याम्)
उत्तराणि:
पादाभ्याम्
(v) ‘तदनन्तरम्’ अस्य विच्छेदः कः? (तदनन्तरम्, तदनम्+तरम्, तत्+अनन्तरम्)
उत्तराणि:
तत्+अनन्तरम्।