We have given detailed NCERT Solutions for Class 7 Sanskrit and Class 7th Sanskrit Deepakam Chapter 1 Question Answer वन्दे भारतमातरम् come in handy for quickly completing your homework.
Sanskrit Class 7 Chapter 1 Question Answer वन्दे भारतमातरम्
Class 7 Sanskrit Chapter 1 NCERT Solutions वन्दे भारतमातरम्
कक्षा 7 संस्कृत पाठ 1 के प्रश्न उत्तर वन्दे भारतमातरम्
१. अधः प्रदत्तानां प्रश्नानाम् एकपदेन पदद्वयेन वा उत्तरं लिखन्तु-
(क) पर्वतराजः कः? ____________________
उत्तराणि-
हिमालयः
(ख) समुद्रः कस्याः चरणौ प्रक्षालयति? ____________________
उत्तराणि-
भारतमातुः
(ग) त्रिवर्णयुतः ध्वजः कुत्र विलसति? ____________________
उत्तराणि-
भारतमातुः हस्ते
(घ) ध्वजस्थितः केशरवर्णः अस्मान् किं वक्तुं प्रेरयति? ____________________
उत्तराणि-
जयतु सैनिक:
(ङ) कृषकबान्धवाः भारतभूमिं कैः सिञ्चन्ति? ____________________
उत्तराणि-
स्वेदबिंदुभिः
(च) केषां धवलं यश : राष्ट्रध्वजस्य मध्ये विलसति? ____________________
उत्तराणि-
वैज्ञानिकानाम्
(छ) सूर्यः कं विना नित्यं सञ्चरति? ____________________
उत्तराणि-
विरामम्
२. अधः प्रदत्तानां प्रश्नानां पूर्णवाक्येन उत्तरं लिखन्तु-
(क) पवित्राः नद्यः काः?
_______________________________
उत्तराणि-
गङ्गा, यमुना, सरस्वती, ब्रह्मपुत्र, गोदावरी, नर्मदा, कावेरी, कृष्णादयः पवित्राः नद्यः सन्ति।
(ख) विविधेभ्यः प्रदेशेभ्यः जनाः किमर्थम् आगच्छन्ति?
_______________________________
उत्तराणि-
विविधेभ्यः प्रदेशेभ्यः जनाः तीर्थक्षेत्राणां धूलिम् ललाटे स्थापयितुम् आगच्छन्ति।
(ग) धर्मचक्रं कं भावं बोधयति?
_______________________________
उत्तराणि-
‘चलनीयं कर्तव्यपथे वै न विरम सततं चल’ इति धर्मचक्रम् भावं बोधयति।
(घ) कृषकबान्धवानां परिश्रमेण भारतभूमिः कथं सञ्जाता?
_______________________________
उत्तराणि-
कृषकबान्धवानां परिश्रमेण भारतभूमिः हरितवर्णमयी, समृद्धा सस्यश्यामला च सञ्जाता।
(ङ) विज्ञानस्य केषु क्षेत्रेषु भारतीयैः यशः प्राप्तम्?
_______________________________
उत्तराणि-
अणुशास्त्रे, सङ्गणकशास्त्रे, चिकित्सा शास्त्रे, अन्तरिक्षशास्त्रे, आयुधशास्त्रे इत्यादिषु विज्ञानक्षेत्रेषु भारतीयैः यशः प्राप्तम्।
(च) अन्ते सर्वे किं गीतं गायन्ति?
_______________________________
उत्तराणि-
अन्ते सर्वे इदम् गीतम् गायन्ति ‘वयं बालकाः भारतभक्ताः वयं बालिका: भारतभक्ताः। वयं हि सर्वे भारतभक्ताः पृथ्वीं स्वर्ग जेतुं शक्ता:।
३. रेखाङ्कितानि पदानि आश्रित्य उदाहरणानुसारं प्रश्ननिर्माणं कुर्वन्तु-
यथा- अस्माकं वत्सला भारतमाता। – केषां वत्सला भारतमाता?
(क) समुद्रः भारतमातुः चरणौ प्रक्षालयति। – ____________________
(ख) जनाः तीर्थक्षेत्राणां धूलि ललाटे स्थापयन्ति। – ____________________
(ग) वीराः भारतमातुः सर्वदा सेवां कृतवन्तः। – ____________________
(घ) ‘जयतु कृषक:’ इति वक्तुम् अस्मान् प्रेरयति। – ____________________
(ङ) नदी कष्टानि सहमाना प्रवहति। – ____________________
(च) वयं गौरववर्धनार्थं प्रयत्नं कुर्मः। – ____________________
उत्तराणि-
(क) कः भारतमातुः चरणौ प्रक्षालयति?
(ख) जनाः तीर्थक्षेत्राणां धूलिं कुत्र स्थापयन्ति?
(ग) के भारतमातुः सर्वदा सेवां कृतवन्तः?
(घ) ‘जयतु कृषक:’ इति वक्तुम् कान् प्रेरयति?
(ङ) का कष्टानि सहमाना प्रवहति?
(च) वयं गौरववर्धनार्थं किं कुर्मः?
४. अधः प्रदत्तानां शब्दानाम् उदाहरणानुसारं रिक्तस्थानेषु रूपाणि लिखन्तु-
उत्तराणि-
(क) नद्यौ
(ख) ललाटयो: ललाटेषु
(ग) देशाभ्याम् देशेभ्यः
(घ) चक्रे
(ङ) वैज्ञानिकेण वैज्ञानिकाभ्याम्
(च) आवाम् वयम्
(ङ) विज्ञानयोः विज्ञानानाम्
५. अधः प्रदत्तानि वाक्यानि पठित्वा मातृभाषायां / प्रान्तीयभाषायाम् / आङ्ग्लभाषायां वा अनुवादं कुर्वन्तु-
(क) भारतभूमौ पवित्राः नद्यः प्रवहन्ति। – ____________________
(ख) भारतस्य मस्तके हिमालय: मुकुटरूपेण शोभते। – ____________________
(ग) भारतभूमौ श्रेष्ठाः पर्वताः विराजन्ते। – ____________________
(घ) राष्ट्रध्वजे केशरः, श्वेतः, हरितः च वर्णाः सन्ति। – ____________________
(ङ) वयं भारते जन्म प्राप्तवन्तः। – ____________________
उत्तराणि-
(क) भारतभूमि में पवित्र नदियाँ बहती हैं।
(ख) भारत के माथे पर हिमालय मुकुट के रूप से सुशोभित होता है।
(ग) भारतभूमि में श्रेष्ठ पर्वत विराजते हैं।
(घ) राष्ट्रध्वज में केशर, सफेद और हरा रंग है।
(ङ) हमने भारत में जन्म लिया है।
६. अधः प्रदत्तानां शब्दानाम् उदाहरणानुसारं विभक्तिं वचनं च लिखन्तु-
उत्तराणि-
(क) प्रथमाविभक्तिः, एकवचनम्
(ख) प्रथमा विभक्तिः, बहुवचनम्
(ग) सप्तमी विभक्तिः, एकवचनम्
(घ) षष्ठी विभक्तिः, बहुवचनम्
(ङ) षष्ठी विभक्तिः, एकवचनम्
(च) प्रथमा विभक्तिः, एकवचनम्
(छ) प्रथमा विभक्तिः, बहुवचनम्
(ज) द्वितीया विभक्तिः, बहुवचनम्
(झ) सप्तमी विभक्तिः, बहुवचनम्
७. पाठे प्रयुक्तानि क्रियापदानि रिक्तस्थानेषु लिखन्तु-
उत्तराणि-
शोभते, प्रक्षालयति विराजन्ते प्रवहन्ति, आगच्छन्ति, विलसति, प्रयच्छन्ति, सिञ्चन्ति अस्ति, परिपोषयति, प्रयच्छति प्रेरयति सूचयति गायामः, कुर्मः, प्राप्तवन्तः, बोधयति, सन्ति।
८. अधः प्रदत्तानां क्रियापदानां त्रिषु पुरुषेषु त्रिषु वचनेषु च लट्-लकारस्य रूपाणि लिखन्तु।
उत्तराणि-
NCERT Class 7 Sanskrit Chapter 1 Extra Questions and Answers वन्दे भारतमातरम्
अधोलिखितानि रेखांकितानि पदानि आवृत्य प्रश्ननिर्माणं कुरुत-
(i) श्वेतवर्णः शान्तेः सत्यस्य च द्योतकः अस्ति।
उत्तराणि-
कः शान्तेः सत्यस्य च द्योतकः अस्ति?
(ii) वैज्ञानिकानाम् धवलं यशः राष्ट्रध्वजस्य मध्ये विलसति।
उत्तराणि-
केषाम् धवलं यशः राष्ट्रध्वजस्य मध्ये विलसति?
(iii) पर्वतराज हिमालयः भारतमातुः मस्तके विराजते।
उत्तराणि-
पर्वतराज हिमालयः कस्याः मस्तके विराजते?
(iv) अस्माकं वत्सला भारतमाता।
उत्तराणि-
केषाम् वत्सला भारतमाता?
(v) समुद्रः भारतमातुः चरणौ प्रक्षालयति।
उत्तराणि-
समुद्रः कस्याः चरणौ प्रक्षालयति?
(vi) नदी कष्टानि सहमाना प्रवहति।
उत्तराणि-
का कष्टानि सहमाना प्रवहति?
(vii) वीराः भारतमातुः सर्वदा सेवां कृतवन्तः।
उत्तराणि-
के भारतमातुः सर्वदा सेवां कृतवन्तः?
(viii) जनाः तीर्थक्षेत्राणां धूलिं ललाटे स्थापयन्ति।
उत्तराणि-
जनाः केषाम् धूलिं ललाटे स्थापयन्ति?
(ix) सूर्य विरामं विना नित्यं सञ्चरति।
उत्तराणि-
क: विरामं विना नित्यं सञ्चरति?
(x) नद्यः अस्माकं मातरः सन्ति।
उत्तराणि-
का: अस्माकं मातरः सन्ति?
अधः प्रदत्तानां शब्दानाम् विभक्तिं वचनं च लिखत-
अधः प्रदत्तानां शब्दानाम् द्विवचने बहुवचने च रूपाणि लिखत-
उत्तराणि-
मञ्जूषातः समुचितानि पदानि चित्वा रिक्तस्थानानि पूरयत-
मञ्जूषा- विशिष्टं, मध्ये, सूचकः, सत्यस्य, चरणौ, विराम, ध्वजे
(क) अस्याः ________________ रत्नाकरः समुद्रः प्रक्षालयति।
(ख) अस्मिन् ________________ केसरः, श्वेतः हरित: च वर्णाः विराजन्ते।
(ग) ध्वजस्य ________________ सुन्दरं नीलवर्णं चक्रम् शोभते।
(घ) ध्वजे विराजमानाः वर्णाः चक्रं च ________________ सन्देशं प्रयच्छन्ति।
(ङ) सूर्य: ________________ विना नित्यं सञ्चरति।
(च) केसरवर्ण: शौर्यपरम्परायाः ________________ भवति।
(छ) श्वेतवर्णः शान्तेः ________________ च द्योतकः अस्ति।
(ज) नदी कष्टानि सहमाना अपि ________________ प्रति नित्यं प्रवहति।
उत्तराणि-
(क) चरणौ
(ख) ध्वजे
(ग) मध्ये
(घ) विशिष्टं
(ङ) विरामं
(च) सूचक:
(छ) सत्यस्य
(ज) ध्येयं
पर्यायपदैः सह मेलनं कुरुत-
उत्तराणि-
NCERT Solutions for Class 7 Sanskrit Ruchira Chapter 1 सुभाषितानि (Old Syllabus)
प्रश्न: 1.
सर्वान् श्लोकान् सस्वरं गायत- (सब श्लोकों को स्वर सहित गाइए- Recite all the shlokas.)
उत्तराणि:
छात्र स्वयं स्वर सहित गाएँ।
प्रश्न: 2.
यथायोग्यं श्लोकांशान् मेलयत-(श्लोकांशों को यथायोग्य मिलाइए-Match the parts of the shlokas correctly.)
‘क’ – ‘ख’
1. धनधान्यप्रयोगेषु – नासद्भिः किञ्चिदाचरेत्।
2. विस्मयो न हि कर्त्तव्यः – त्यक्तलज्जः सुखी भवेत्।
3. सत्येन धार्यते पृथ्वी – बहुरत्ना वसुन्धरा।
4. सद्भिर्विवादं मैत्रीं च – विद्यायाः संग्रहेषु च।
5. आहारे व्यवहारे च – सत्येन तपते रविः।
उत्तराणि:
‘क’ – ‘ख’
1. धनधान्यप्रयोगेषु – विद्यायाः संग्रहेषु च।
2. विस्मयो न हि कर्त्तव्यः – बहुरत्ना वसुन्धरा।
3. सत्येन धार्यते पृथ्वी – सत्येन तपते रविः।
4. सद्भिर्विवादं मैत्रीं च – नासद्भिः किञ्चिदाचरेत्।
5. आहारे व्यवहारे च – त्यक्तलज्जः सुखी भवेत्।
प्रश्न: 3.
एकपदेन उत्तरत-(एक शब्द में उत्तर दीजिए-Answer in one word.)
(क) पृथिव्यां कति रत्नानि?
(ख) मूढैः कुत्र रत्नसंज्ञा विधीयते?
(ग) पृथिवी केन धार्यते?
(घ) कैः सङ्गतिं कुर्वीत?
(ङ) लोके वशीकृतिः का?
उत्तराणि:
(क) त्रीणि
(ख) पाषाणखण्डेषु
(ग) सत्येन
(घ) सद्भिः
(ङ) क्षमा।
प्रश्न: 4.
रेखाङ्कितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत –
(रेखांकित पदों को आधार बनाकर प्रश्न निर्माण कीजिए–Frame questions based on the underlined words.)
(क) सत्येन वाति वायुः।
(ख) सद्भिः एव सहासीत।
(ग) वसुन्धरा बहुरत्ना भवति।
(घ) विद्यायाः संग्रहेषु त्यक्तलज्जः सुखी भवेत् ।
(ङ) सद्भिः मैत्री कुर्वीत।
उत्तराणि:
(क) केन वाति वायुः?
(ख) कैः एव सहासीत?
(ग) का बहुरत्ना भवति?
(घ) कस्याः संग्रहेषु त्यक्तलज्जः सुखी भवेत् ?
(ङ) सद्भिः किं कां कुर्वीत?
प्रश्न: 5.
प्रश्नानाम् उत्तराणि लिखत-
(प्रश्नों के उत्तर लिखिए-Answer the following questions.)
(क) कुत्र विस्मयः न कर्त्तव्यः?
उत्तराणि:
दाने, तपसि, शौर्ये, विज्ञाने, विनये, नये च विस्मयः न कर्त्तव्यः ।
(ख) पृथिव्यां त्रीणि रत्नानि कानि?
उत्तराणि:
पृथिव्यां जलं, अन्नं सुभाषितम् च त्रीणि रत्नानि सन्ति ।
(ग) त्यक्तलज्जः कुत्र सुखी भवेत्?
उत्तराणि:
धन-धान्य-प्रयोगे, विद्यायाः संग्रहेषु, आहारे व्यवहारे च त्यक्तलज्जः सुखी भवेत् ।
प्रश्न: 6.
मञ्जूषातः पदानि चित्वा लिङ्गानुसारं लिखत- (मञ्जूषा से शब्दों को चुनकर लिंग के अनुसार लिखिए- Fill in the blanks by choosing suitable gender words from the box)
[ रत्नानि, वसुन्धरा, सत्येन, सुखी, अन्नम्, बह्निः, रविः, पृथ्वी, सङ्गतिम् ]
उत्तराणि:
प्रश्न: 7.
अधोलिखितपदेषु धातवः के सन्ति? (नीचे लिखे हुए शब्दों में धातुएँ कौन-कौन सी हैं? What are the roots in given words?)
पदम् – धातुः
करोति – ……………
पश्य – ……………
भवेत् – ……………
तिष्ठति – ……………
उत्तराणि:
पदम् – धातुः
करोति – कृ
पश्य – दृश्
भवेत् – भू
तिष्ठति – स्था
(1) पद्यांशं पठित्वा अधोदत्तान् प्रश्नान् उत्तरत- (पद्यांश पढ़कर निम्नलिखित प्रश्नों के उत्तर दीजिए- Read the extract and answer the questions that follow.)
सत्येन धार्यते पृथ्वी सत्येन तपते रविः।
सत्येन वाति वायुश्च सर्वं सत्ये प्रतिष्ठितम्॥
I. एकपदेन उत्तरत
(i) पृथ्वी कथं धार्यते ?
उत्तराणि:
सत्येन
(ii) कः सत्येन तपते ?
उत्तराणि:
रविः
(iii) सर्वं कस्मिन् प्रतिष्ठितम् ?
उत्तराणि:
सत्ये
II. पूर्णवाक्येन उत्तरत
सत्येन किं किं भवति?
उत्तराणि:
सत्येन पृथ्वी धार्यते, सत्येन रविः तपति, सत्येन एव च वायुः वहति।
III. भाषिककार्यम्-
यथानिर्देशम् रिक्तस्थानानि पूरयत –
(i) सत्येन – अत्र का विभक्ति? – ……………….. (द्वितीया, तृतीया, सप्तमी)
उत्तराणि:
तृतीया
(ii) प्रतिष्ठितम् – अत्र कः धातुः? – ……………….. (तिष्ठ, स्था, प्रति)
उत्तराणि:
स्था
(iii) पर्यायः कः?
(क) वहति – ………………..
(ख) पवनः – ………………..
उत्तराणि:
(क) वाति
(ख) वायुः
(iv) श्लोके किम् अव्ययपदम् अस्ति?
उत्तराणि:
च
(2) शुद्धस्य कथनस्य समक्षे ‘आम्’ अशुद्धस्य च समक्षे ‘नहि’ लिखत- (शुद्ध कथन के सामने ‘आम्’ और अशुद्ध के सामने ‘नहि’ लिखिए- write आम्’opposite the correct statement and’fe’opposite the incorrect one.)
(i) पृथिव्यां त्रीणि रत्नानि इति मूढाः वदन्ति।
उत्तराणि:
नहि
(ii) क्षमा सर्वं साधयति।
उत्तराणि:
आम्
(iii) सर्वं विज्ञाने प्रतिष्ठितम्।
उत्तराणि:
नहि
(iv) सज्जनैः सह मित्रतां कुर्यात्।
उत्तराणि:
आम्
(v) सद्भिः किंचिद् न आचरेत्।
उत्तराणि:
नहि
(3) अधोदत्तान् शब्दान् परस्परं मेलयत- (निम्नलिखित शब्दों का परस्पर मेल कीजिए- Match the following.)
(क) शब्दार्थाः
‘क’ – ‘ख’
1. पृथ्वी – हस्ते
2. सद्भिः – दुर्जनैः
3. रविः – वहति
4. करे – वसुन्धरा
5. वाति – भानुः
6. लोके – सज्जनैः
7. असद्भिः – संसारे
उत्तराणि:
1. पृथ्वी-वसुन्धरा
2. सद्भिः-सज्जनैः
3. रविः-भानुः
4. करे-हस्ते
5. वाति-वहति
6. लोके-संसारे
7. असद्भिः-दुर्जनैः।
(ख) श्लोकांशा:’
‘क’ – ‘ख’
1. आहारे व्यवहारे च – (i) किं करिष्यति दुर्जनः।
2. विस्मयो न हि कर्त्तव्यो – (ii) बहुरत्ना वसुन्धरा।
3. मूरैः पाषाणखण्डेषु – (iii) त्यक्तलज्जः सुखी भवेत्।
4. शान्तिखड्गः करे यस्य – (iv) नासद्भिः किञ्चिदाचरेत्।
5. सद्भिर्विवाद मैत्री च – (v) रत्नसंज्ञा विधीयते।
उत्तराणि:
1. (iii) त्यक्तलज्जः सुखी भवेत्।
2. (ii) बहुरत्ना वसुन्धरा।
3. (v) रत्नसंज्ञा विधीयते।
4. (i) किं करिष्यति दुर्जनः।
5. (iv) नासद्भिः किञ्चिदाचरेत्।
(4) (क) मञ्जूषायाः सहायतया श्लोकस्य अन्वयं पूरयत- (मञ्जूषा की सहायता से श्लोक का अन्वय पूरा कीजिए- Complete the prose order of the shloka with help of the box.)
दाने तपसि शौर्ये च विज्ञाने विनये नये।
विस्मयो न हि कर्त्तव्यो बहुरत्ना वसुन्धरा॥
दाने तपसि ……… विज्ञाने विनये नये………….
… न हि कर्त्तव्यो …………. बहुरत्ना (अस्ति)।।
मञ्जूषा- विस्मयः, च, वसुन्धरा, शौर्ये
उत्तराणि:
शौर्ये, च विस्मयः, वसुन्धरा।
(ख) मञ्जूषायाः सहायतया श्लोकस्य भावार्थं पूरयत- (मञ्जूषा की सहायता से श्लोक का भावार्थ पूरा कीजिए- Complete the central idea of the verse with help of the box.)
‘क्षमावशीकृतिः’ लोके क्षमया किं न साध्यते।
यः जनः ………………. भवति, सर्वे जनाः तस्य ………………….भवन्ति। ……………….. एव सर्वाणि कार्याणि ………………..|
मञ्जूषा- क्षमा, वशे, क्षमाशीलः, साधयति।
उत्तराणि:
क्षमाशीलः, वशे, क्षमा, साधयति।
बहुविकल्पीयप्रश्नाः
(1) रेखाङ्कितपदम् आधृत्य उचितविकल्पेन प्रश्ननिर्माणं कुरुत। (रेखांकित पद के आधार पर उचित विकल्प द्वारा प्रश्न निर्माण कीजिए- On the basis of underlined words frame questions with the appropriate option.)
(i) पृथिव्यां त्रीणि रत्नानि। (कति, का, कानि)
उत्तराणि:
पृथिव्यां कति रत्नानि?
(ii) क्षमा वशीकृतिः लोके। (कुतः, कुत्र, का)
उत्तराणि:
क्षमा कुत्र वशीकृतिः?
(iii) विस्मयः न हि कर्त्तव्यः। (किम्, कः, का)
उत्तराणि:
कः न हि कर्त्तव्यः?
(iv) सर्वं सत्ये प्रतिष्ठितम्। (के, केन, कस्मिन्)
उत्तराणि:
सर्वं कस्मिन् प्रतिष्ठितम्?
(2) प्रदत्तेभ्यः विकल्पेभ्यः उचितं पदं चित्वा श्लोकांशान् पूरयत। (दिए गए विकल्पों से उचित पद चुनकर श्लोकांश पूरे कीजिए। Pick out the appropriate word from the options given and complete the following verses.)
(i) मूढः …………… रत्नसंज्ञा विधीयते। (धनधान्यप्रयोगेषु, पाषाणखण्डेषु, पृथिव्याम्)
उत्तराणि:
पाषाणखण्डेषु
(ii) सद्भिः कुर्वीत …………… । (सुभाषितम्, प्रतिष्ठितम्, सङ्गतिम्)
उत्तराणि:
सङ्गतिम्
(iii) …………… करे यस्य किं करिष्यति दुर्जनः। (क्षमाखड्गः, शान्तिखड्गः, क्षमावशीकृतिः)
उत्तराणि:
शान्तिखड्गः
(iv) सत्येन …………… पृथ्वी। (साध्यते, भवेत्, धार्यते)
उत्तराणि:
धार्यते