Check the below Class 7 Sanskrit MCQ Chapter 1 वन्दे भारतमातरम् with Answers based on the latest exam pattern. Students can also read NCERT Solutions for Class 7 Sanskrit Chapter 1 Questions and Answers at LearnInsta.
वन्दे भारतमातरम् Class 7 MCQ Questions Sanskrit Chapter 1
यथानिर्देशम् उत्तरत-
प्रश्न 1.
(i) ‘गायाम:’, अत्र कः लकारः?
(क) लृट्
(ख) लोट्
(ग) लट्
(घ) लड्
उत्तराणि-
(ग) लट्
प्रश्न 2.
‘कुर्मः’ इति क्रियापदस्य मूलधातुः कः?
(क) कुर्म
(ख) कर्
(ग) कृ
(घ) कुम
उत्तराणि-
(ग) कृ
प्रश्न 3.
‘आगच्छन्तु’ इति क्रियापदे कः लकारः?
(क) लोट्
(ख) लट्
(ग) लड्
(घ) लृट्
उत्तराणि-
(क) लोट्
प्रश्न 4.
‘परिश्रमस्य’ इति पदस्य विपरीतार्थकम् पदं किम्?
(क) आलस्यस्य
(ख) श्रान्तेः
(ग) प्रमादस्य
(घ) जीवनस्य
उत्तराणि-
(क) आलस्यस्य
प्रश्न 5.
‘घननीलवर्णस्य चक्रस्य’ अत्र विशेष्यपदं किम्?
(क) घन
(ग) वर्णस्य
(ख) नील
(घ) चक्रस्य
उत्तराणि-
(घ) चक्रस्य
प्रश्न 6.
‘विशिष्टं सन्देश’ अत्र विशेषणपदं किम्?
(क) विशिष्टं
(ख) विशिष्ट
(ग) शिष्टं
(घ) सन्देश
उत्तराणि-
(क) विशिष्टं
प्रश्न 7.
‘नद्यः’ अत्र का विभक्ति:?
(क) तृतीया
(ख) सप्तमी
(ग) प्रथमा
(घ) षष्ठी
उत्तराणि-
(ग) प्रथमा
प्रश्न 8.
‘श्रेष्ठा:’ पर्वताः अत्र विशेष्यपदं किम्?
(क) पर्वताः
(ख) श्रेष्ठाः
(ग) पर्वत
(घ) श्रेष्ठः
उत्तराणि-
(क) पर्वता:
प्रश्न 9.
‘रत्नाकर:’ इति पदस्य कः अर्थः?
(क) भूमि:
(ख) रत्नः
(ग) पर्वत:
(घ) समुद्रः
उत्तराणि-
(घ) समुद्र:
प्रश्न 10.
‘भारतभूमौ’ अत्र का विभक्ति?
(क) सप्तमी
(ख) प्रथमा
(ग) षष्ठी
(घ) पञ्चमी
उत्तराणि-
(क) सप्तमी
प्रश्न 11.
भारतमाता कीदृशी?
उत्तराणि-
वत्सला
प्रश्न 12.
कस्याः मस्तके पर्वतराज: शोभते?
उत्तराणि-
भारतमातुः
प्रश्न 13.
भारतमातुः चरणौ क: प्रक्षालयति?
उत्तराणि-
समुद्रः
प्रश्न 14.
केषाम् धूलिं ललाटे स्थापयितुं जना: आगच्छन्ति?
उत्तराणि-
तीर्थस्थलानाम्
प्रश्न 15.
भारतमातुः हस्ते कीदृश: राष्ट्रध्वजः विलसति?
उत्तराणि-
त्रिवर्ण:
प्रश्न 16.
ध्वजस्य मध्ये कीदृशं चक्रम् शोभते?
उत्तराणि-
नीलवर्णं
प्रश्न 17.
ध्वजस्य वर्णाः चक्रम् च किं प्रयच्छन्ति?
उत्तराणि-
विशिष्टं सन्देशं
प्रश्न 18.
शान्तेः सत्यस्य च द्योतकः कः वर्णः?
उत्तराणि-
श्वेतवर्ण:
प्रश्न 19.
केषाम् धवलं यशः राष्ट्रध्वजस्य मध्ये विलसति?
उत्तराणि-
वैज्ञानिकानाम्
प्रश्न 20.
चक्रे कति अराः सन्ति?
उत्तराणि-
चतुर्विंशति:
प्रश्न 21.
कष्टानि सहमाना का ध्येयं प्रति प्रवहति?
उत्तराणि-
नदी
प्रश्न 22.
के स्वेदबिन्दुभि: भारतभूमिं सिञ्चन्ति?
उत्तराणि-
कृषकाः
प्रश्न 23.
भारतीयाः कुत्र जन्म प्राप्तवन्तः?
उत्तराणि-
पवित्रभूम्यां
प्रश्न 24.
कस्याः गौरववर्धनार्थं वयं प्रयत्नं कुर्मः?
उत्तराणि-
भारतमातुः
प्रश्न 25.
त्रिवर्णध्वजस्य ऊर्ध्वभागे कः वर्णः विराजते?
उत्तराणि-
केसरवर्ण:
Class 7 Sanskrit Chapter 1 MCQ सुभाषितानि (Old Syllabus)
(पद्यांश पढ़कर निम्नलिखित प्रश्नों के उत्तर दीजिए)
Read the extract and answer the questions that follow.
सत्येन धार्यते पृथ्वी सत्येन तपते रविः।
सत्येन वाति वायुश्च सर्वं सत्ये प्रतिष्ठितम्॥
Question 1.
पृथ्वी कथं धार्यते?
Answer
Answer: सत्येन
Question 2.
कः सत्येन तपते?
Answer
Answer: रविः
Question 3.
सर्वं कस्मिन् प्रतिष्ठितम्?
Answer
Answer: सत्ये
Question 4.
सत्येन किं किं भवति?
Answer
Answer: सत्येन पृथ्वी धार्यते, सत्येन रविः तपति, सत्येन एव च वायुः वहति।
Question 5.
सत्येन – अत्र का विभक्ति? …………….. (द्वितीया, तृतीया, सप्तमी)
Answer
Answer: तृतीया
Question 6.
प्रतिष्ठितम् – अत्र कः धातुः? …………….. (तिष्ठ, स्था, प्रति)
Answer
Answer: स्था
Question 7.
पर्यायः कः?
(क) वहति …………
Answer
Answer: वाति
(ख) पवनः ………….
Answer
Answer: वायुः
Question 8.
श्लोके किम् अव्ययपदम् अस्ति?
Answer
Answer: च
(शुद्ध कथन के सामने ‘आम्’ और अशुद्ध के सामने ‘नहि’ लिखिए)
write ‘आम्’ opposite the correct statement and ‘नहि’ opposite the incorrect one.
(i) पृथिव्यां त्रीणि रत्नानि इति मूढाः वदन्ति। ……………..
(ii) क्षमा सर्वं साधयति। ……………
(iii) सर्वं विज्ञाने प्रतिष्ठितम्। …………………
(iv) सज्जनैः सह मित्रतां कुर्यात्। ……………….
(v) सद्भिः किंचिद् न आचरेत्। ……………….
Answer
Answer:
(i) नहि
(ii) आम्
(iii) नहि
(vi) आम्
(v) नहि
(निम्नलिखित शब्दों का परस्पर मेल कीजिए)
Match the following.
1. ‘क’ – ‘ख’
1. पृथ्वी – हस्ते
2. सद्भिः – दुर्जनैः
3. रविः – वहति
4. करे – वसुन्धरा
5. वाति – भानुः
6. लोके – सज्जनैः
7. असद्भिः – संसारे
Answer
Answer:
‘क’ – ‘ख’
1. पृथ्वी – वसुन्धरा
2. सद्भिः – सज्जनैः
3. रविः – भानुः
4. करे – हस्ते
5. वाति – वहति
6. लोके – संसारे
7. असद्भिः – दुर्जनैः।
2. ‘क’ – ‘ख’
1. आहारे व्यवहारे च – (i) किं करिष्यति दुर्जनः।
2. विस्मयो न हि कर्त्तव्यो – (ii) बहुरत्ना वसुन्धरा।
3. मूरैः पाषाणखण्डेषु – (iii) त्यक्तलज्जः सुखी भवेत्।
4. शान्तिखड्गः करे यस्य – (iv) नासद्भिः किञ्चिदाचरेत्।
5. सद्भिर्विवाद मैत्री च – (v) रत्नसंज्ञा विधीयते।
Answer
Answer:
1. आहारे व्यवहारे च – (iii) त्यक्तलज्जः सुखी भवेत्।
2. विस्मयो न हि कर्त्तव्यो – (ii) बहुरत्ना वसुन्धरा।
3. मूरैः पाषाणखण्डेषु – (v) रत्नसंज्ञा विधीयते।
4. शान्तिखड्गः करे यस्य – (i) किं करिष्यति दुर्जनः।
5. सद्भिर्विवाद मैत्री च – (iv) नासद्भिः किञ्चिदाचरेत्।
(मञ्जूषा की सहायता से श्लोक का अन्वय पूरा कीजिए)
(Complete the prose order of the shloka with help of the box.)
दाने तपसि शौर्ये च विज्ञाने विनये नये।
विस्मयो न हि कर्त्तव्यो बहुरत्ना वसुन्धरा॥
दाने तपसि …………. विज्ञाने विनये नये …………….
…………… न हि कर्त्तव्यो …………… बहुरत्ना (अस्ति)।।
मञ्जूषा- विस्मयः, च, वसुन्धरा, शौर्ये
Answer
Answer: शौर्ये, च विस्मयः, वसुन्धरा।
(मञ्जूषा की सहायता से श्लोक का भावार्थ पूरा कीजिए)
Complete the central idea of the verse with help of the box.)
‘क्षमावशीकृतिः’ लोके क्षमया किं न साध्यते।
यः जनः …………….. भवति, सर्वे जनाः तस्य …………. भवन्ति। ………….. एव सर्वाणि कार्याणि ………………
मञ्जूषा- क्षमा, वशे, क्षमाशीलः, साधयति।
Answer
Answer: क्षमाशीलः, वशे, क्षमा, साधयति।
(रेखांकित पद के आधार पर उचित विकल्प द्वारा प्रश्न निर्माण कीजिए)
On the basis of underlined words frame questions with the appropriate option
(i) पृथिव्यां त्रीणि रत्नानि। – (कति, का, कानि)
(ii) क्षमा वशीकृतिः लोके। – (कुतः, कुत्र, का)
(iii) विस्मयः न हि कर्त्तव्यः। – (किम्, कः, का)
(iv) सर्वं सत्ये प्रतिष्ठितम्। – (के, केन, कस्मिन्)
Answer
Answer:
(i) पृथिव्यां कति रत्नानि?
(ii) क्षमा कुत्र वशीकृतिः?
(iii) कः न हि कर्त्तव्यः?
(iv) सर्वं कस्मिन् प्रतिष्ठितम्?
(दिए गए विकल्पों से उचित पद चुनकर श्लोकांश पूरे कीजिए।)
Pick out the appropriate word from the options given and complete the following verses.
(i) मूढः ……………. रत्नसंज्ञा विधीयते। (धनधान्यप्रयोगेषु, पाषाणखण्डेषु, पृथिव्याम्)
(ii) सद्भिः कुर्वीत …………….. । (सुभाषितम्, प्रतिष्ठितम्, सङ्गतिम्)
(iii) ……………. करे यस्य किं करिष्यति दुर्जनः। (क्षमाखड्गः, शान्तिखड्गः, क्षमावशीकृतिः)
(iv) सत्येन ……………. पृथ्वी। (साध्यते, भवेत्, धार्यते)
Answer
Answer:
(i) पाषाणखण्डेषु
(ii) सङ्गतिम्
(ii) शान्तिखड्गः
(iv) धार्यते