• Skip to main content
  • Skip to secondary menu
  • Skip to primary sidebar
  • Skip to footer
  • NCERT Solutions
    • NCERT Books
  • Class 10
  • Class 9
  • Class 8
  • Class 7
  • Class 6
  • Class 11
  • Class 12
  • MCQ Questions
    • CBSE MCQ

Learn Insta

RD Sharma Solutions , RS Aggarwal Solutions and NCERT Solutions

  • Extra Questions
  • CBSE Notes
  • RD Sharma Solutions
    • RD Sharma Class 12 Solutions
    • RD Sharma Class 11 Solutions
    • RD Sharma Class 10 Solutions
    • RD Sharma Class 9 Solutions
    • RD Sharma Class 8 Solutions
  • RS Aggarwal Solutions
    • RS Aggarwal Solutions Class 10
    • RS Aggarwal Solutions Class 9
    • RS Aggarwal Solutions Class 8
    • RS Aggarwal Solutions Class 7
    • RS Aggarwal Solutions Class 6
  • ML Aggarwal Solutions
    • ML Aggarwal Class 10 Solutions
    • ML Aggarwal Class 9 Solutions
    • ML Aggarwal Class 8 Solutions
    • ML Aggarwal Class 7 Solutions
    • ML Aggarwal Class 6 Solutions
  • English Grammar
    • English Summaries
    • Unseen Passages

CBSE Class 8 Sanskrit रचना पत्र-लेखनम्

April 6, 2021 by Prasanna

We have given detailed NCERT Solutions for Class 8 Sanskrit रचना पत्र-लेखनम् Questions and Answers come in handy for quickly completing your homework.

CBSE Class 8 Sanskrit रचना पत्र-लेखनम्

मञ्जूषातः उचितं पंद चित्वा अधोदत्तेषु पत्रेषु, रिक्तस्थानपूर्ति कुरुत- (मञ्जूषा से उचित पद चुनकर निम्नलिखित पत्रों में रिक्तस्थानपूर्ति कीजिए-)

प्रश्न 1.
मित्रं प्रति नववर्षस्य शुभकामनाः

ए-गोविंदपुरी
नव दिल्ली
दिनाङ्क : X.X.2017

प्रिय मित्र अर्णव
___________ नमस्ते
अत्र सर्वविधं ___________। तत्रापि अस्तु।
अग्रिमे सप्ताहे ___________ शुभारम्भः भविष्यति। एतस्मिन् ___________ तुभ्यम् शुभकामनाः प्रेषयामि। गृहे सर्वेभ्यः मम नववर्षस्य ___________ ददातु। ___________ मंगलमयं भवतु।
अग्रजेभ्यः सादरं प्रणामाः, ___________ स्नेहराशिः।

भवदीयम् ___________
राकेशः

नववर्षस्य, अनुजेभ्यः, नववर्षम्, अभिन्नमित्रम्;, कुशलम्, सस्नेहम्, अवसरे, हार्दिक-शुभाशंसाः

उत्तरम्:
सस्नेहम्, कुशलम्, नववर्षस्य, अवसरे, हार्दिक शुभाशंसाः, नववर्षम्, अनुजेभ्यः, अभिन्नमित्रम्।

प्रश्न 2.
भगिनीं प्रति संस्कृतदिवस-समारोहस्य निवेदनम्

ई-217, ग्रेटर कैलाश,
नव दिल्ली
___________ : X.X.2017

प्रिय ___________
सादरं नमस्कारः
अहम्-भवत्यै इदम् निवेदयितुम् इच्छामि यत् अस्माकं विद्यालये ___________ अभवत्। एतस्मिन् अवसरे ___________ आयोजिता। इदं ज्ञात्वा भवती ___________ अनुभविष्यति यद् अहं प्रतियोगितायां प्रथमं ___________ अविन्दम्।
अन्यत् सर्वं ___________। शेषं पुन: लेखिष्यामि।

भवदीयः ___________
मयंकः

पुरस्कारम्, भगिनि, श्लोकोच्चारण-प्रतियोगिता, कुशलम्, संस्कृतदिवस समारोहः, अनुजः, दिनाङ्कः, हर्षम्

उत्तरम्:
दिनाङ्कः भगिनि, संस्कृतदिवस-समारोहः, श्लोकोच्चारण-प्रतियोगिता, हर्षम्, पुरस्कारम्, कुशलम्, अनुजः।

प्रश्न 3.
पितरम् प्रति रूप्यकयाचनार्थं पत्रम्

चिन्मयः छात्रावासः
कुरुक्षेत्रम्
दिनाङ्क : X.X.2017

आदरणीयाः पितृमहाभागा:
___________ प्रणामाः,
अहम् अत्र ___________ अस्मि। आशा अस्ति तत्रापि कुशलं भवेत्। मम प्रथमसत्रीया ___________ अद्यैव समाप्ता। मम उत्तरपत्राणि ___________ अभवन्। परीक्षाफलं सप्ताहानन्तरम् आगमिष्यति। विद्यालयेन एकस्याः ___________ आयोजनं कृतम्। वयम् । ___________ द्रष्टुम् अमृतसरनगरं गमिष्यामः। चत्वारः ___________ चापि अस्माभिः सह गमिष्यन्ति।
एतदर्थं ___________ रुपयकाणां पञ्चशतम् प्रेषयतु भवान्। मातृचरणयोः मम ___________ कथनीयाः। अनुजाय स्नेहराशिः।

भवदीयः ___________
सौरभः

कृपया, शोभनानि, सकुशलः, प्रणामाः, प्रियपुत्रः, सादरम्, शैक्षिकयात्रायाः, अध्यापकाः, परीक्षा, स्वर्णमन्दिरम् ।

उत्तरम्:
सादरम्, सकुशल: परीक्षा, शोभनानि, शैक्षिकयात्रायाः स्वर्णमन्दिरम्, अध्यापकाः, कृपया, प्रणामाः, प्रियपुत्रः।

प्रश्न 4.
समाजसेवार्थं ग्रामगमनं निवेदयितुम् मातरं प्रति पत्रम्।

छात्रावासः
नव दिल्ली
दिनाङ्क : X.X.2017

पूज्याः मातृचरणा:
___________ प्रणतिः
अत्र ___________ तत्रास्तु।
आगामिनि शरदवकाशे अहं ___________ आगन्तुम् न शक्नोमि। यतो हि विद्यालयस्य समाजसेवासमितेः ___________ ग्राम-विकास-योजना कार्यस्य कृते ___________ गच्छन्ति। अहमपि तैः ___________ गमिष्यामि। ग्रामसेवा-कार्यं ___________ अतीव रोचते।
___________ मम प्रणामाः। शेषं पुनः ___________।

भवदीयः ___________
अनरागः

सह, पितृचरणयोः, लेखिष्यामि, पुत्रः, कुशलम्, सादरम्, मह्यम, सदस्याः, गृहम्, रामपुर-ग्रामम्।

उत्तरम्:
सादरम्, कुशलम्, गृहम्, सदस्याः , रामपुर-ग्रामम्, सह, मह्यम्, पितृचरणयोः, लेखिष्यामि, पुत्रः।

प्रश्न 5.
अवकाश-याचनार्थं प्रधानाचार्य प्रति प्रार्थनापत्रम्
श्रीमन्तः प्रधानाचार्य महोदयाः
केन्द्रीय विद्यालयः
जनकपुरी
नव दिल्ली
___________ महोदया:
विषयः अवकाश-याचनार्थं प्रधानाचार्यं प्रति प्रार्थनापत्रम्।
सविनयं ___________ इदम् अस्ति यत् गतदिवसात् अहं ___________ ग्रस्तः अस्मि। अत: ___________ आगन्तुम् असमर्थः। एतदर्थं कृपया मह्यम् दिनद्वयस्य ___________ ददातु भवान् इति ___________।
भवदीयः आज्ञाकारी ___________
दिनाङ्क : 12.10.2017

अनुक्रमाङ्क : 35
अष्टमी कक्षा।

शिष्यः, अवकाशम्, ज्वरेण, निवेदनम्, विद्यालयम्, आदरणीयाः, अमिताभः, प्रार्थना।

उत्तरम्:
आदरणीयाः, निवेदनम्, ज्वरेण, विद्यालयम्, अवकाशम्, प्रार्थना, शिष्यः, अमिताभः

यहाँ कुछ पत्र दिए गए हैं उनमें दिए गए रिक्त स्थानों में मंजूषा में से उचित पद चुनकर भरें-

प्रश्न 6.
अवकाशहेतोः प्रार्थनापत्रम् (ज्वरकारणात्)

4/10, जयदेव पार्क,
दिल्ली – 26

श्रीमन्तः प्राचार्यमहोदयः,
जिन्दल पब्लिक स्कूल,
पंजाबी बाग, दिल्ली।

आदरणीयाः महोदयाः,
सेवायाम् ___________ अस्ति यद् अहं ___________ ग्रस्तः अस्मि। अतः पाठशालाम् आगन्तुं न शक्नोमि। तदर्थम् आगामिनः ___________ अवकाशः प्रदीयताम् इति प्रार्थये।

___________ आज्ञाकारी शिष्यः
प्रवीर कुमारः
अनुक्रमाङ्कः
अष्टमी कक्षा।

___________ 20.8.2020

मञ्जूषा

दिनाङ्कः, भवताम, निवेदनम्, ज्वरेण, दिनद्वयस्य

प्रश्न 7.
अवकाशहेतोः प्रार्थनापत्रम् (विवाहे गमनकारणात्)

4/3, जयदेव पार्क,
दिल्ली – 26

श्रीमन्तः प्राचार्यमहोदयाः,
डी०ए०वी० वरिष्ठमाध्यमिकविद्यालयः,
रोहिणी, नव दिल्ली।

आदरणीयाः ___________,
सविनयं निवेदनम् अस्ति यत् मम ___________ विवाहे मम गमनम् आवश्यकम् अस्ति। अतः विद्यालयम् आगन्तुं न ___________। कृपया एकदिनस्य (21-11-2020 दिनांकस्य) अवकाशम् दत्त्वा अनुगृहीतं कुर्वन्तु भवन्तः।

भवताम् प्रियः ___________
प्रमोदकुमारः
अनुक्रमाङ्कः 5
अष्टमी कक्षा।

दिनांक: ___________

मञ्जूषा

20.11.2020, शिष्यः, पारयामि, अग्रजस्य, महोदयाः

प्रश्न 8.
विद्यालयपरिवर्तनात् विद्यालयत्यागस्य प्रार्थनापत्रम्

श्रीमन्तः प्राचार्यमहोदयः,
केन्द्रीयः विद्यालयः
कुरुक्षेत्रम्।

परमादरणीयाः ___________,
सेवायाम् इदं निवेदनम् अस्ति ___________ मम पितुः स्थानान्तरणं जातम्। अतः मया अपि तत्रैव गत्वा ___________ अनिवार्यम् वर्तते। पितरौ ___________ मया अत्र एकाकिना अवस्थानं न शक्यते। अतः मां विद्यालयान्तरणं प्रमाणपत्रं प्रदापयन्तु ___________ इति प्रार्थये।

भवदीयः शिष्यः
राजकुमारः
अनुक्रमाङ्कः 18
अष्टमी कक्षा।

दिनांक: 20 अगस्त, 2020

मञ्जूषा

भवन्तः, विना, पठनम्, यत्, महोदयाः

प्रश्न 9.
शुल्कक्षमार्थं प्रार्थनापत्रम्

श्रीमन्तः प्राचार्य महाभागाः,
केन्द्रीय विद्यालयः
इन्द्रप्रस्थम्।

___________,
सविनयं निवेद्यते यत् मम ___________ कार्यालये लिपिककार्यं करोति। तस्य ___________ परिवारस्य निर्वाहः अपि दुष्करः अस्ति। अत: मासिकशुल्कप्रदानं न सम्भवति। मम शिक्षायां बाधा न ___________ अतः मासिकशुल्कस्य प्रदानेन ___________ प्रदाय अनुग्रहं कुर्वन्तु तत्रभवन्तः श्रीमन्तः।

भवदीयः शिष्यः
धर्मानन्दः
अनुक्रमाङ्कः 12
अष्टमी कक्षा।

दिनांक: 12.7.2020

मञ्जूषा

महोदयाः, मुक्तिम्, भवेत्, वेतनेन, पिता

प्रश्न 10.
मित्राय वर्धापनपत्रम्

935, सेक्टर-13,
अर्बन इस्टेट, कुरुक्षेत्रम्
दिनांक 28.8.2020

प्रिय मित्र ___________,
सप्रेम नमोनमः।
अद्यैव मया शुभा ___________ प्राप्ता यत् भवान् ___________ न केवलम् उत्तीर्णः जातः, अपितु ___________ स्थानं लब्धवान्। अस्मिन् प्रसन्नतायाः अवसरे निजपक्षतः, मम मातृ-पितृ-पक्षतः अपि कोटिशः वर्धापनानि स्वीकरोतु भवान्। शीघ्रं मेलनं ___________।

भवदीयं मित्रम्
आनन्दरूपः

संङ्केतः
प्रति-श्रीधर्मानन्दः
छात्रावासः
गीता निकेतनम्, नवदिल्ली।

मञ्जूषा

धर्मानन्द, प्रतीक्षे, सूचना, प्रथम, परीक्षायाम्

प्रश्न 11.
मित्राय विवाहप्रसङ्गे निमन्त्रणपत्रम्

निज-सङ्केतः
नगरम्
दिनांकः 10-12-2020

प्रियमित्र राकेश,
अत्र कुशलं ___________। भवान् इदं ___________ अतीव प्रसन्नो भविष्यति यत् मम विवाहः ___________ जातः। आगामिनि मासे प्रथम दिनाङ्के एव ___________ भविष्यति। अस्मिन् अवसरे भवान् द्विदिनपूर्वम् एव आगच्छतु।

भवदीयं स्नेहाङ्कितम्
रामकुमारः

पत्र-सङ्केतः

मञ्जूषा

तत्रास्तु, विज्ञाय, भ्रातुः, स्थिरः, माङ्गलिककार्यम्

प्रश्न 12.
अर्थदण्डस्य क्षमार्थं प्रार्थनापत्रम्

सेवायाम्
प्राचार्य महोदयाः,
डी.ए.वी. विद्यालयः,
भिवानी।

महोदय,
सादरं विनिवेद्यते यद् ___________ अष्टम्यां श्रेण्यां ___________। ह्यः ___________ वार्षिकोत्सवः आसीत्। ज्वरवेगेन ___________ अहं प्रार्थनापत्रं न प्रेषितवान्। अतः अहं रूप्यकद्वयेन ___________।
श्रीमन्तः, अहं विवशः आसम्। अतोऽहं प्रार्थये यत् मम अर्थदण्डः क्षन्तव्यः। धन्यवादः।

आज्ञाकारी शिष्यः,
ललितनारायणः
अष्टमी श्रेणी।
अनु. 22

दिनांक: 27.12.2020

मञ्जूषा

विद्यालयस्य, दण्डितः, अहम्, पठामि, व्यथितः

प्रश्न 13.
पुस्तकप्रेषणाय प्रकाशकं प्रति पत्रम्

द्रोण-छात्रावासः,
भिवानीतः।
दिनांक: 28.10.2020

प्रबन्धक महोदयः
लक्ष्मी पब्लिकेशंज़,
नवदिल्ली।

श्रीमन्तः,
सेवायां निवेदनम् अस्ति ___________ अधोलिखितस्य पुस्तकस्य ___________ आवश्यकता वर्तते। ___________ वी.पी.पी. द्वारा ___________ शीघ्रं प्रेषणीयम्। समग्रं ___________ अपि लेखनीयम्। समुचितं कमीशनं दातव्यम्।
1. रुचिरा – अष्टमी श्रेणी – एका प्रतिः।

भवदीयः,
मनोजकुमारः।
अष्टमी श्रेणी।
अनु. 32

मञ्जूषा

यद्, पुस्तकम्, विवरणम्, महती, अतः

Filed Under: CBSE Class 8

Primary Sidebar

  • Maths NCERT Solutions
  • Science NCERT Solutions
  • Social Science NCERT Solutions
  • English NCERT Solutions
  • Hindi NCERT Solutions
  • Physics NCERT Solutions
  • Chemistry NCERT Solutions
  • Biology NCERT Solutions
RS Aggarwal Solutions RD Sharma Solutions
RS Aggarwal Class 10 RD Sharma Class 10
RS Aggarwal Class 9 RD Sharma Class 9
RS Aggarwal Class 8 RD Sharma Class 8
RS Aggarwal Class 7 RD Sharma Class 11
RS Aggarwal Class 6 RD Sharma Class 12

Recent Posts

  • CBSE Sample Papers 2021-2022 Term 1 and Term 2 PDF Download for Class 12, 11, 10, 9, 8, 7, and 6 | CBSE Marking Scheme Class 1 to 12 & Question Papers
  • CUET 2022 Exam: Latest Updates, Application Form, Registration, Eligibility, Exam Date & Pattern, Syllabus, Colleges, etc.
  • CBSE Sample Papers for Class 11 Political Science with Solutions 2021-2022 Term 1 & Term 2
  • CBSE Sample Papers for Class 11 History with Solutions 2021-2022 Term 1 & Term 2
  • MCQ Questions with Answers for Class 12, 11, 10, 9, 8, 7, 6, 5, 4, 3, 2, and 1 all Subjects
  • MCQ Questions for Class 12 with Answers All Subjects
  • MCQ Questions for Class 12 History with Answers Chapter Wise PDF Download
  • MCQ Questions for Class 12 Geography with Answers Chapter Wise PDF Download
  • MCQ Questions for Class 12 Business Studies with Answers Chapter Wise PDF Download
  • MCQ Questions for Class 12 Maths with Answers Chapter Wise PDF Download
DMCA.com Protection Status

Footer

CBSE Library
NCERT Library
NCERT Solutions for Class 12
NCERT Solutions for Class 11
NCERT Solutions for Class 10
NCERT Solutions for Class 9
NCERT Solutions for Class 8
NCERT Solutions for Class 7
NCERT Solutions for Class 6
ML Aggarwal Class 10 ICSE Solutions
Concise Mathematics Class 10 ICSE Solutions
CBSE Sample Papers
cbse
ncert
English Summaries
English Grammar
Biology Topics
Microbiology Topics
Chemistry Topics
Like us on Facebook Follow us on Twitter
Watch Youtube Videos Follow us on Google Plus
Follow us on Pinterest Follow us on Tumblr
Percentage Calculator

Copyright © 2022 Learn Insta