We have given detailed NCERT Solutions for Class 7 Sanskrit and Class 7th Sanskrit Deepakam Chapter 2 Question Answer नित्यं पिबामः सुभाषितरसम् come in handy for quickly completing your homework.
Sanskrit Class 7 Chapter 2 Question Answer नित्यं पिबामः सुभाषितरसम्
Class 7 Sanskrit Chapter 2 NCERT Solutions नित्यं पिबामः सुभाषितरसम्
कक्षा 7 संस्कृत पाठ 2 के प्रश्न उत्तर नित्यं पिबामः सुभाषितरसम्
१. अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखन्तु-
(क) नरः कतिभिः वकारै: पूजितः भवति? ____________________
उत्तराणि-
पञ्चभिः
(ख) पुरुषेण कति दोषाः हातव्याः? ____________________
उत्तराणि-
षड्
(ग) बुद्धिः केन शुध्यति? ____________________
उत्तराणि-
ज्ञानेन
(घ) जलबिन्दुनिपातेन क्रमशः कः पूर्यते? ____________________
उत्तराणि-
घटः
(ङ) आलस्यं केषां महान् रिपुः अस्ति? ____________________
उत्तराणि-
मनुष्याणाम्।
२. निम्नलिखितानां प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखन्तु-
(क) नरः कथं पूजितो भवति?
_________________
उत्तराणि-
नरः वस्त्रेण वपुषा, वाचा, विद्यया विनयेन च पञ्चभिः वकारै: युक्तः पूजितः भवति।
(ख) पुरुषेण के दोषाः हातव्या:?
_________________
उत्तराणि-
पुरुषेण निद्रा तन्द्रा, भयं क्रोधं आलस्यं दीर्घसूत्रता च षड् दोषाः हातव्याः।
(ग) कस्य बुद्धिः विस्तारिता भवति?
_________________
उत्तराणि-
यः पठति, लिखति, पश्यति, परिपृच्छति पण्डितान् च उपाश्रयति तस्य बुद्धिः विस्तारिता भवति।
(घ) किं कृत्वा मनुष्यः नावसीदति?
_________________
उत्तराणि-
उद्यमं कृत्वा मनुष्यः न अवसीदति।
(ङ) व्यासस्य वचनद्वयं किम्?
_________________
उत्तराणि-
परोपकारः पुण्याय पापाय च परपीडनम् इति व्यासस्य वचनद्वयम्।
३. उदाहरणानुसारं श्लोकांशान् यथोचितं योजयन्तु-
उत्तराणि-
(क) विद्यया वपुषा वाचा वस्त्रेण विनयेन च। – वकारै: पञ्चभिर्युक्तो नरो भवति पूजितः।
(ख) षड् दोषाः पुरुषेणेह हातव्या भूतिमिच्छता। – निद्रा तन्द्रा भयं क्रोध आलस्यं दीर्घसूत्रता।
(ग) अद्भिर्गात्राणि शुध्यन्ति मनः सत्येन शुध्यति। – विद्यातपोभ्यां भूतात्मा बुद्धिर्ज्ञानेन शुध्यति।
(घ) उत्तरं यत् समुद्रस्य हिमाद्रेश्चैव दक्षिणम्। – वर्षं तद्भारतं नाम भारती यत्र सन्ततिः।
(ङ) जलबिन्दुनिपातेन क्रमशः पूर्यते घटः। – स हेतुः सर्वविद्यानाम् धर्मस्य च धनस्य च।
४. निम्नलिखितानां वाक्यानां समानार्थकान् श्लोकांशान् पाठात् चित्वा लिखन्तु।
(क) मधुरवाण्या सर्वे प्रसन्नाः भवन्ति। _________________
उत्तराणि-
प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः।
(ख) परिश्रमेण तुल्यः बान्धवः नास्ति। _________________
उत्तराणि-
नास्त्युद्यमसमो बन्धुः।
(ग) परोपकारेण मानवस्य पुण्यार्जनं भवति। _________________
उत्तराणि-
परोपकारः पुण्याय।
(घ) हिन्दमहासागरात् हिमालयपर्यन्तं भारतवर्षम्। _________________
उत्तराणि-
उत्तरं यत् समुद्रस्य हिमाद्रेः एव दक्षिणम्। वर्ष वद् भारतं नाम।
५. अधोलिखितानां शब्दानाम् उदाहरणानुसारं पर्यायपदानि लिखन्तु-
यथा- वपुः – शरीरम्
(क) जलम् – ________________
(ख) लोचनम् – ________________
(ग) धनम् – ________________
(घ) बुद्धिः – ________________
(ङ) रिपुः – ________________
उत्तराणि-
(क) जलम् – वारि
(ख) लोचनम – नेत्रम्
(ग) धनम् – वैभव / सम्पत्ति
(घ) बुद्धिः – प्रज्ञा / चित्त / धी
(ङ) रिपुः – शत्रुः
अत्र इदम् अवधेयम्
तृतीयाविभक्तेः शब्दरूपाणि उच्चैः पठन्तु स्मरन्तु च-
६. अधः रिक्तस्थानानि तृतीयाविभक्तेः समुचितरूपैः पूरयन्तु-
उत्तराणि-
७. कोष्ठके पदानि विलिख्य सुभाषितं पूरयन्तु-
उत्तराणि-
८. उपर्युक्तानि सुभाषितानि पठित्वा रिक्तस्थानानि पूरयन्तु-
(क) आलस्यं हि मनुष्याणां शरीरस्थो ________________ रिपुः।
उत्तराणि-
महान्
(ख) ________________ वचने का दरिद्रता।
उत्तराणि-
प्रियवाक्यप्रदानेन
(ग) यः पठति लिखति पृच्छति ________________।
उत्तराणि-
परिपृच्छति
(घ) स हेतुः सर्वविद्यानां ________________ धनस्य च।
उत्तराणि-
धर्मस्य
(ङ) ________________ बुद्धिर्ज्ञानेन शुध्यति।
उत्तराणि-
विद्यातपोभ्यां भूतात्मा
NCERT Class 7 Sanskrit Chapter 2 Extra Questions and Answers नित्यं पिबामः सुभाषितरसम्
मञ्जूषातः समुचितपदानि चित्वा अधोलिखित-श्लोकयोः अन्वयं पूरयत-
(क) जलबिन्दुनिपातेन क्रमशः पूर्यते घटः।
सहेतुः सर्वविद्यानां धर्मस्य च धनस्य च।
मञ्जूषा- क्रमशः, धनस्य, सर्वविद्यानाम्, पूर्यते
अन्वयः घटः __________(i) जलबिन्दु-निपातेन (ii)__________, स: हेतु: __________(iii)__________ धर्मस्य च __________(iv)__________ च।
उत्तराणि-
(i) क्रमश:
(ii) पूर्यते
(iii) सर्वविद्यानाम्
(iv) धनस्य
(ख) आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः।
नास्त्युद्यमसमो बन्धुः कृत्वा यं नावसीदति।।
मञ्जूषा- क्रमश:, धनस्य, सर्वविद्यानाम्, पूर्यते
अन्वयः आलस्यं हि __________(i) शरीरस्थो महान् (ii)__________। उद्यमसमः बन्धुः __________(iii)__________, यं कृत्वा __________(iv)__________ अवसीदति।
उत्तराणि-
(i) मनुष्याणाम्
(ii) रिपुः
(iii) नास्ति
(iv) न
रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
(क) आलस्यं मनुष्याणां महान् रिपुः अस्ति।
उत्तराणि-
आलस्यं केषाम् महान् रिपुः अस्ति?
(ख) परोपकारः पुण्याय भवति।
उत्तराणि-
परोपकारः कस्मै भवति?
(ग) घटः जलबिन्दुनिपातेन क्रमशः पूर्यते।
उत्तराणि-
घट: केन क्रमशः पूर्यते?
(घ) सर्वे प्राणिनः प्रियवाक्यप्रदानेन तुष्यन्ति।
उत्तराणि-
सर्वे प्राणिनः केन तुष्यन्ति?
(ङ) उद्यमं कृत्वा नरः न अवसीदति।
उत्तराणि-
किम् कृत्वा नरः न अवसीदति?
(च) नरः पञ्चभिः वकारै: पूजितः भवति।
उत्तराणि-
नरः कतिभिः वकारै: पूजितः भवति?
(छ) पुरुषेण षड् दोषाः हातव्याः।
उत्तराणि-
केन षड् दोषाः हातव्या:?
(ज) बुद्धिः ज्ञानेन शुध्यति।
उत्तराणि-
बुद्धिः केन शुध्यति?
(झ) मनः सत्येन शुध्यति।
उत्तराणि-
मनः केन शुध्यन्ति?
(ञ) गात्राणि अद्भिः शुध्यन्ति?
उत्तराणि-
कानि अभिः शुध्यन्ति?
श्लोकांशान् यथोचितं योजयन्तु-
उत्तराणि-
मञ्जूषातः समुचितानि पदानि चित्वा रिक्तस्थानानि पूरयत-
मञ्जूषा- सङ्कोचः, निर्मला, किरणैः बन्धुः, व्यासस्य, शरीरं
(क) उद्यमसमः ________________ नास्ति।
(ख) अष्टादशपुराणेषु ________________ वचनद्वयम् अस्ति।
(ग) मधुर भाषणे कदापि ________________ न करणीयः।
(घ) सूर्यस्य ________________ कमलं पूर्णतया विकसितं भवति।
(ङ) प्रतिदिनं स्नानेन ________________ स्वच्छं भवति।
(च) ज्ञानेन बुद्धि: ________________ भवति।
उत्तराणि-
(क) बन्धुः
(ख) व्यासस्य
(ग) सङ्कोचः
(घ) किरणैः
(ङ) शरीरं
(च) निर्मला
NCERT Solutions for Class 7 Sanskrit Ruchira Chapter 2 दुर्बुद्धिः विनश्यति (Old Syllabus)
प्रश्न: 1.
उच्चारणं कुरुत। (उच्चारण कीजिए। Pronounce these.)
फुल्लोत्पलम् – हृदम्
कम्बुग्रीवः – उड्डीयते
उक्तवान् – पक्त्वा
भवद्भ्याम् – भक्षयिष्यामि
अवलम्ब्य – सुहृदाम्
आवाभ्याम् – भ्रष्टः
उत्तराणि:
छात्र ध्यानपूर्वक उच्चारण करें।
प्रश्न: 2.
एकपदेन उत्तरत- (एक शब्द में उत्तर दीजिए- Answer in one word.)
(क) कूर्मस्य किं नाम आसीत् ?
उत्तराणि:
कम्बुग्रीवः
(ख) सरस्तीरे के आगच्छन्?
उत्तराणि:
धीवराः
(ग) कूर्मः केन मार्गेण अन्यत्र गन्तुम् इच्छति?
उत्तराणि:
आकाशमार्गेण
(घ) लम्बमानं कूर्मं दृष्ट्वा के अधावन् ?
उत्तराणि:
पौराः।
प्रश्न: 3.
अधोलिखितवाक्यानि कः कं प्रति कथयति इति लिखत- (निम्नलिखित वाक्यों को किसने किसको कहा है, लिखिए- Write who said the following sentences to whom.)
उत्तराणि:
प्रश्न: 4.
मञ्जूषातः क्रियापदं चित्वा वाक्यानि पूरयत- (मञ्जूषा से क्रियावाचक शब्दों को चुनकर वाक्यों की afd ailfote- Fill in the blanks of the sentences by suitable verbs from the box.)
अभिनन्दति, भक्षयिष्यामः, इच्छामि, वदिष्यामि, उड्डीयते, प्रतिवसति स्म
(क) हंसाभ्यां सह कूर्मोऽपि ……..
उत्तराणि:
हंसाभ्यां सह कूर्मोऽपि उड्डीयते।
(ख) अहं किञ्चिदपि न …….
उत्तराणि:
अहं किञ्चिदपि न वदिष्यामि।
(ग) यः हितकामानां सुहृदां वाक्यं न …..
उत्तराणि:
यः हितकामानां सुहृदां वाक्यं न अभिनन्दति ।
(घ) एकः कूर्मः अपि तत्रैव …………
उत्तराणि:
एक: कूर्मः अपि तत्रैव प्रतिवसति स्म।
(ङ) अहम् आकाशमार्गेण अन्यत्र गन्तुम् …………….
उत्तराणि:
अहम् आकाशमार्गेण अन्यत्र गन्तुम् इच्छामि ।
(च) वयं गृहं नीत्वा कूर्मं ………..
उत्तराणि:
वयं गृहं नीत्वा कूर्मं भक्षयिष्यामः।
प्रश्नः 5.
पूर्णवाक्येन उत्तरत- (एक वाक्य में उत्तर दीजिए- Answer in one sentence.)
(क) कच्छपः कुत्र गन्तुम् इच्छति?
उत्तराणि:
कच्छपः आकाशमार्गेण अन्यत्र गन्तुम् इच्छति।
(ख) कच्छपः कम् उपायं वदति ?
उत्तराणि:
कच्छपः उपायं वदति-“युवां काष्ठदण्डम् चञ्च्वा धारयतम्, अहं काष्ठदण्डमध्ये अवलम्ब्य युवयोः पक्षबलेन सुखेन गमिष्यामि।”
(ग) लम्बमानं कूर्मं दृष्ट्वा पौराः किम् अवदन् ?
उत्तराणि:
लम्बमानं कूर्मं दृष्ट्वा पौराः अवदन्- “हंहो! महदाश्चर्यं हंसाभ्याम् सह कूर्मोऽपि उड्डीयते।”
(घ) कूर्मः मित्रयोः वचनं विस्मृत्य किम् अवदत् ?
उत्तराणि:
कूर्मः मित्रयोः वचनं विस्मृत्य अवदत्-“यूयं भस्मं खादत।”
प्रश्नः 6.
घटनाक्रमानुसारं वाक्यानि लिखत- (घटनाक्रम के अनुसार वाक्यों को पुनः लिखिए- Rewrite the sentences in order as they took place.)
(क) कूर्मः हंसयोः सहायतया आकाशमार्गेण अगच्छत् ।
उत्तराणि:
कूर्मः हंसौ च एकस्मिन् सरसि निवसन्ति स्म।
(ख) पौरा: अकथयन्–वयं पतितं कूर्मं खादिष्यामः ।
उत्तराणि:
केचित् धीवराः सरस्तीरे आगच्छन्।
(ग) कूर्मः हंसौ च एकस्मिन् सरसि निवसन्ति स्म।
उत्तराणि:
‘वयं श्वः मत्स्यकूर्मादीन् मारिष्यामः’ इति धीवराः अकथयन् ।
(घ) केचित् धीवराः सरस्तीरे आगच्छन्।
उत्तराणि:
कूर्मः अन्यत्र गन्तुम् इच्छति स्म।
(ङ) कूर्मः अन्यत्र गन्तुम् इच्छति स्म।
उत्तराणि:
कूर्मः हंसयोः सहायतया आकाशमार्गेण अगच्छत् ।
(च) लम्बमानं कूर्मं दृष्ट्वा पौराः अधावन्।
उत्तराणि:
लम्बमानं कूर्मं दृष्ट्वा पौराः अधावन्।
(छ) कूर्मः आकाशात् पतितः पौरैः मारितश्च ।
उत्तराणि:
पौराः अकथयन्–वयं पतितं कूर्म खादिष्यामः ।
(ज) ‘वयं श्वः मत्स्यकूर्मादीन् मारिष्यामः’ इति धीवराः अकथयन्।
उत्तराणि:
कूर्मः आकाशात् पतितः पौरैः मारितश्च ।
प्रश्न: 7.
मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत- (मञ्जूषा से शब्दों को चुनकर रिक्त स्थानों की पूर्ति कीजिए- Fill in the blanks by choosing suitable words from the box.)
जलाशयम्, अचिन्तयत्, वृद्धः, दुःखिताः, कोटरे, वृक्षस्य, सर्पः, आदाय, समीपे ।
एकस्य वृक्षस्य शाखासु अनेके काका: वसन्ति स्म । तस्य वृक्षस्य 1. ……….. एकः सर्पः अपि अवसत् । काकानाम् अनुपस्थितौ 2. ………… काकानां शिशून् खादति स्म। काका: 3. ………… आसन्। तेषु एक: 4. …………. काकः उपायम् 5. …………. । वृक्षस्य 6. ………… जलाशयः आसीत्। तत्र एका राजकुमारी स्नातुं 7. ………….. आगच्छति । शिलायां स्थितं तस्याः आभरणम् 8. …………. एक: काकः वृक्षस्य उपरि अस्थापयत्। राजसेवकाः काकम् अनुसृत्य 9. ………….. समीपम् अगच्छन् । तत्र ते तं सर्प च अमारयन् । अतः एवोक्तम्-उपायेन सर्वं सिद्धयति।
उत्तराणि:
1. कोटरे
2. सर्पः
3. दुःखिताः
4. वृद्धः
5. अचिन्तयत्
6. समीपे
7. जलाशयम्
8. आदाय
9. वृक्षस्य।
(1) गद्यांशं पठित्वा अधोदत्तान् प्रश्नान् उत्तरत- (गद्यांश पढ़कर निम्नलिखित प्रश्नों के उत्तर दीजिए- Read the extract and answer the questions that follow.)
अथ एकदा धीवराः तत्र आगच्छन्। ते अकथयन्- “वयं श्वः मत्स्यकूर्मादीन् मारयिष्यामः।” एतत् श्रुत्वा कूर्मः अवदत्-“मित्रे! किं युवाभ्याम् धीवराणां वार्ता श्रुता? अधुना किम् अहं करोमि?” हंसौ अवदताम्-“प्रातः यद् उचितं तत्कर्त्तव्यम्।” कूर्मः अवदत्-“मैवम्। तद् यथाऽहम् अन्यं ह्रदं गच्छामि तथा कुरुतम्।” हंसौ अवदताम्-“आवां किं करवाव?” कूर्मः
अवदत्-“अहं युवाभ्यां सह आकाशमार्गेण अन्यत्र गन्तुम् इच्छामि।”
I. एकपदेन उत्तरत
(i) तत्र के आगच्छन्?
उत्तराणि:
धीवराः
(ii) कूर्मः केन मार्गेण गन्तुम् इच्छति स्म?
उत्तराणि:
आकाशमार्गेण
II. पूर्णवाक्येन उत्तरत
(i) धीवराः किम् अकथयन्?
उत्तराणि:
धीवराः अकथयन्–’वयं श्वः मत्स्यकूर्मादीन् मारयिष्यामः।’
(ii) कूर्मः हंसौ किम् अवदत्?
उत्तराणि:
कूर्मः हंसौ अवदत्-‘यथा अहम् अन्यं ह्रदं गच्छामि तथा कुरुतम्।’ अथवा-‘अहं युवाभ्यां सह आकाशमार्गेण अन्यत्र गन्तुम् इच्छामि’
III. भाषिककार्यम्
यथानिर्देशम् रिक्तस्थानानि पूरयत –
(i) ………………. अवदताम् ………………..
उत्तराणि:
अवदत्, अवदन्
(ii) गन्तुम् = ……………….. धातुः ………………..प्रत्ययः
उत्तराणि:
गम्, तुमुन्
(iii) पर्यायम् लिखत- कच्छपः = ………………..
उत्तराणि:
कूर्मः
(iv) ‘अहं युवाभ्याम् सह अन्यत्र गन्तुम् इच्छामि’-अत्र वाक्ये द्वे अव्ययपदे के?
(i)………………..
(ii) ………………..
उत्तराणि:
(i) सह
(ii) अन्यत्र
(2) मञ्जूषायाः उचितं क्रियापदं चित्वा कथायां रिक्तस्थानानि पूरयत- (मञ्जूषा से उचित क्रियापद चुनकर कथा में रिक्तस्थान भरिए- Pick out the appropriate verb from the box and fill in the blanks in the story.) विस्मरति मारयिष्यामः, वदिष्यन्ति, गमिष्यामि, निवसतः, वसति, इच्छति, वदिष्यामि, भवति, पतति
एकस्मिन् सरोवरे द्वौ हंसौ . । तयोः मित्रम् एकः कूर्मः अपि तत्र । एकदा धीवराः तत्र आगच्छन् अकथयन् च-‘वयं श्वः मत्स्यकूर्मादीन् । एतत् श्रुत्वा कूर्मः भयभीतः ” । सः अन्यं हृदं गन्तुम् .. । सः हंसौ उपायं वदति–’युवां चञ्च्वा काष्ठदण्डं धारयतम् अहं दण्डमध्ये अवलम्ब्य युवाभ्याम् सह आकाशमार्गेण ।’ हंसौ वदतः-‘जनाः त्वाम् आकाशे दृष्ट्वा विस्मिताः भविष्यन्ति किञ्चित् एव यदि त्वम् उत्तरं दास्यसि तर्हि भूमौ पतिष्यसि मरिष्यसि च।’ कूर्मः प्रतिज्ञां करोति–’अहं किञ्चिद् अपि न ………. ।’ परं सः हंसाभ्याम् दत्तं वचनं ……दण्डात् …” मृत्यु च गच्छति।
उत्तराणि:
निवसतः, वसति, मारिष्यामः भवति, इच्छति, गमिष्यामि, वदिष्यन्ति, वदिष्यामि, विस्मरति, पतति।
(3) कः कम् प्रति कथयति। (कौन किसे कहता है- Who says to whom.)
उत्तराणि:
(i) कूर्मः, हंसौ
(ii) हंसौ, कूर्मम्
(iii) कूर्मः, हंसौ
(iv) कूर्मः, पौरान्।
(1) उचितविकल्पं चित्वा एकपदेन उत्तरत- (उचित विकल्प चुनकर एकपद में उत्तर दीजिए – Pick out the correct option and answer in one word.)
(i) केषां वचनं श्रुत्वा कूर्मः क्रुद्धः अभवत्? (हंसानाम्, धीवराणां, पौराणाम्)
उत्तराणि:
पौराणाम्
(ii) कूर्मः कम् अवलम्ब्य आकाशमार्गेण गच्छति? (ह्रदम्, काष्ठदण्डम्, उपायम्)
उत्तराणि:
काष्ठदण्डम्
(iii) के पतितं कूर्मं मारयन्ति? (धीवराः, हंसाः, पौराः)
उत्तराणि:
पौराः
(iv) कूर्मः हंसौ किम् वदति? (उत्तरम्, उपायम्, अपायम्)
उत्तराणि:
उपायम्
(v) कूर्मः कीदृशः आसीत्? (सुबुद्धि, चतुरः, दुर्बुद्धिः)
उत्तराणि:
दुर्बुद्धिः।
(2) (क) उचितेन विकल्पेन प्रत्येक प्रश्नम् उत्तरत रिक्तस्थानानि च पूरयत- (उचित विकल्प से चुनकर उत्तर दीजिए और रिक्त स्थानों की पूर्ति कीजिए- Fill in the blanks with suitable answer from the options given.)
‘मित्राभ्याम् दत्तं वचनं विस्मृत्य सः अवदत्’-अस्मिन् वाक्ये
(i) ‘मित्राभ्याम्’ इति पदे का विभक्तिः? ” ……………… (तृतीया, चतुर्थी, पञ्चमी)
उत्तराणि:
चतुर्थी [ दत्तम्’ (दा धातु) योगे]
(ii) ‘अवदत्’ इति क्रियापदस्य कः कर्ता? – (मित्राभ्याम्, वचनम्, सः)
उत्तराणि:
सः
(iii) ‘विस्मृत्य’ इति पदे कः प्रत्ययः? (क्त्वा, तुमुन्, ल्यप्)
उत्तराणि:
ल्यप्
(iv) ‘अवदत्’ -अत्र कः लकार:? (लट्, लृङ् लृट्)
उत्तराणि:
लृङ्
(ख)
(i) कथमपि = …………… + ………………. (कथ + मपि, कथम् + अपि, कथम + अपि)
उत्तराणि:
कथम् + अपि
(ii) तत्रैव = …………… + ………………. (तत्र् + ऐव, तत्र + ऐव, तत्र + एव)
उत्तराणि:
तत्र + एव
(iii) पक्त्वा = …………… + ……………….(पच् + क्त्वा, पक् + क्त्वा, प + क्त्वा)
उत्तराणि:
पच् + क्त्वा
(iv) नाभिनेन्दति = …………… + ………………. (ना + अभिनन्दति, नाभि + नन्दति, न + अभिनन्दति)
उत्तराणि:
न + अभिनन्दति।