Check the below Class 7 Sanskrit MCQ Chapter 5 सेवा हि परमो धर्मः with Answers based on the latest exam pattern. Students can also read NCERT Solutions for Class 7 Sanskrit Chapter 5 Questions and Answers at LearnInsta.
सेवा हि परमो धर्मः Class 7 MCQ Questions Sanskrit Chapter 5
यथानिर्देशम् उत्तरत-
प्रश्न 1.
‘सेवायाः’ अत्र का विभक्तिः?
(क) षष्ठी
(ख) सप्तमी
(ग) तृतीया
(घ) द्वितीया
उत्तराणि-
(क) षष्ठी
प्रश्न 2.
‘रूग्णम्’ इति पदस्य पर्यायः कः?
(क) रोगिणम्
(ख) युवकं
(ग) मार्ग
(घ) औषधम्
उत्तराणि-
(क) रोगिणम्
प्रश्न 3.
‘प्रसन्नः’ इति पदस्य विपरीतपदं किम्?
(क) भावना
(ख) सेवा
(ग) निरतः
(घ) खिन्नः
उत्तराणि-
(घ) खिन्नः
प्रश्न 4.
‘आसीत्’ अत्र कः लकारः?
(क) लङ्
(ख) लट्
(ग) लोट्
(घ) लृट्
उत्तराणि-
(क) लङ्
प्रश्न 5.
‘समीपे’ इति पदे का विभक्तिः?
(क) प्रथमा
(ख) सप्तमी
(ग) द्वितीया
(घ) तृतीया
उत्तराणि-
(ख) सप्तमी
प्रश्न 6.
‘तव’ इति पदस्य विलोमपदं किम्?
(क) मम
(ख) त्वम्
(ग) अहम्
(घ) अस्माकं
उत्तराणि-
(क) मम
प्रश्न 7.
‘अहं व्यवस्थां करोमि।’ अत्र कर्तृपदं किम्?
(क) करोमि
(ख) अहं
(ग) व्यवस्थां
(घ) व्यवस्थां
उत्तराणि-
(ख) अहं
प्रश्न 8.
‘एकं विशिष्टं रसायनं’ अत्र विशेष्यपदं किम्?
(क) एकं
(ख) विशिष्टं
(ग) रसायनं
(घ) एक:
उत्तराणि-
(ग) रसायनं
प्रश्न 9.
‘त्यक्त्वा’ इति पदस्य पर्याय: क:?
(क) कृत्वा
(ख) उक्त्वा
(ग) परित्यज्य
(घ) श्रुत्वा
उत्तराणि-
(ग) परित्यज्य
प्रश्न 10.
‘कुशलाः’ इत्यर्थे किम् पदम् प्रयुक्तम्?
(क) योग्याः
(ख) निरतः
(ग) सेवायाः
(घ) मानवीयाः
उत्तराणि-
(क) योग्याः
प्रश्न 11.
प्रसिद्धः रसायनशास्त्रज्ञः कः?
उत्तराणि-
नागार्जुनः
प्रश्न 12.
नागार्जुन: अहोरात्रं कुत्र कार्य करोति स्म?
उत्तराणि-
प्रयोगशालायां
प्रश्न 13.
श्वः के आगमिष्यन्ति?
उत्तराणि-
योग्याः युवका:
प्रश्न 14.
अन्यस्मिन् दिने कौ आगतवन्तौ?
उत्तराणि-
द्वौ युवकौ
प्रश्न 15.
नागार्जुनः कति दिनस्य अवसरं दत्तवान्?
उत्तराणि-
दिनद्वयस्य
प्रश्न 16.
ज्वरपीडिता का आसीत्?
उत्तराणि-
माता
प्रश्न 17.
खिन्नः कः आसीत्?
उत्तराणि-
द्वितीय युवक
प्रश्न 18.
‘अहम् औषधं निर्मातुं न शक्तवान्’ इति कः अवदत्?
उत्तराणि-
द्वितीय: युवक:
प्रश्न 19.
युवक: रोगिणं कुत्र अपश्यत्?
उत्तराणि-
राजमार्गे
प्रश्न 20.
रूग्णस्य परिस्थितिः कीदृशी आसीत्?
उत्तराणि-
दयनीया
प्रश्न 21.
नागार्जुन: सहायकरूपेण कम् स्वीकृतवान्?
उत्तराणि-
द्वितीयं युवकं
प्रश्न 22.
क: रूग्णं स्वगृहम् नीतवान्?
उत्तराणि-
द्वितीय: युवक:
प्रश्न 23.
क: सेवायां निरतः आसीत्?
उत्तराणि-
द्वितीय युवक:
प्रश्न 24.
रोगिणं दृष्ट्वा अपि कः अग्रे गतवान्?
उत्तराणि-
प्रथम: युवक:
प्रश्न 25.
प्रथम: युवक: कथं कार्यं करोति स्म?
उत्तराणि-
यन्त्रवत्
प्रश्न 26.
काम् विना चिकित्सा न भवेत्?
उत्तराणि-
सेवाभावनां
प्रश्न 27.
नागार्जुनः कस्य चयनं कृतवान्?
उत्तराणि-
द्वितीयस्य युवकस्य
Class 7 Sanskrit Chapter 5 MCQ पण्डिता रमाबाई (Old Syllabus)
एकपदेन उत्तरत- (एक पद में उत्तर दीजिए)
Answer in one word.
Question 1.
पण्डिता रमाबाई किमर्थम् इंग्लैण्ड-देशम् अगच्छत्?
Answer
Answer: उच्चशिक्षार्थम्
Question 2.
मुम्बई-नगरे सा किम् अस्थापयत्?
Answer
Answer: शारदा-सदनम्
Question 3.
रमा स्वमातुः किं प्राप्तवती?
Answer
Answer: संस्कृत-शिक्षणम्
Question 4.
ब्रह्मसमाजेन प्रभाविता सा किम् अकरोत्?
Answer
Answer: वेदाध्ययनम्
Question 5.
समाजसेवायाः अतिरिक्तं कस्मिन् क्षेत्रे रमाबाई-महोदयायाः योगदानम् अस्ति?
Answer
Answer: लेखन-क्षेत्रे
एकवाक्येन उत्तरत (एक वाक्य में उत्तर दीजिए)
Answer in a sentence.
Question 1.
रमाबाई किमर्थं जीवनम् अर्पितवती?
Answer
Answer: नारीणां सम्मानाय शिक्षायै च रमाबाई स्व-जीवनम् अर्पितवती।
Question 2.
सा कासु निपुणा आसीत्?
Answer
Answer: सा देश-विदेशानाम् अनेकासु भाषासु निपुणा आसीत्
Question 3.
रमायाः पिता डोंगरे किमर्थं समाजस्य प्रतारणाम् सहते स्म?
Answer
Answer: रमायाः पिता डोगरे रूढिबद्धां धारणां परित्यज्य स्वपत्नी संस्कृतम् अशिक्षयत्; एतदर्थं सः समाजस्य प्रतारणां सहते स्म।
Question 4.
तस्याः किं रचनाद्वयं प्रसिद्धम्?
Answer
Answer: रमाबाई-महोदयायाः ’स्त्रीधर्म-नीति’ ’हाई कास्ट हिन्दू विमेन’ इति रचनाद्धयम प्रसिद्धम् अस्ति।
अधोदत्तानि वाक्यानि घटनाक्रमानुसारेण संयोजयत- (निम्नलिखित वाक्यों को घटना क्रम के अनुसार लगाइए)
Arrange the following sentences according to the order of events as they take place
(i) सा पादाभ्याम् सकलं भारतम् अभ्रमत्।
(ii) ब्रह्मसमाजेन प्रभाविता सा वेदाध्ययनम् अकरोत्।
(iii) पण्डिता रमाबाई 1858 तमे ख्रिष्टाब्दे जन्म अलमत।
(iv) सा मुम्बईनगरे ’शारदा-सदनम्’ अस्थापयत्।
(v) नारीणां सम्मानाय शिक्षायै च सा स्वजीवनम् अर्पितवती।
(vi) 1922 तमे खिष्टाब्दे तस्याः निधनम् अभवत्।
(vii) अस्मिन् आश्रमे निःसहायाः स्त्रियः वसन्ति स्म।
(viii) तस्याः माता पुत्रीं संस्कृतम् अशिक्षयत्।
Answer
Answer:
(i) पण्डिता रमाबाई 1858 तमे ख्रिष्टाब्दे जन्म अलभत।
(ii) तस्याः माता पुत्रीं संस्कृतम् अशिक्षयत्।
(iii) सा पादाभ्याम् सकलं भारतम् अभ्रमत्।
(iv) ब्रह्मसमाजेन प्रभाविता सा वेदाध्ययनम् अकरोत्।
(v) नारीणां सम्मानाय शिक्षायै च सा स्वजीवनम् अर्पितवती।
(vi) सा मुम्बईनगरे ’शारदा-सदनम्’ अस्थापयत्।
(vii) अस्मिन् आश्रमे नि:सहायाः स्त्रियः वसन्ति स्म।
(viii) 1922 तमे खिष्टाब्दे तस्याः निधनम् अभवत्।
मञ्जूषातः समानार्थकम् पदं चित्वा रिक्तस्थाने लिखत- (मञ्जूषा से समानार्थक शब्द चुनकर रिक्त स्थान में लिखिए)
Pick out the synonym from the box and write in the blanks
शोचनीया, अशिक्षयत्, धन-संग्रहः, पश्चात्, निःसहायाः
(i) निराश्रयाः - …………….
(ii) चिन्तनीया - …………….
(iii) अर्थसञ्चयः - ……………….
(iv) अध्यापयत् – ………………..
(v) अनन्तरम् - …………………
Answer
Answer:
(i) निराश्रयाः - नि:सहायाः
(ii) चिन्तनीया - शोचनीया
(iii) अर्थसञ्चयः - धनसंग्रहः
(iv) अध्यापयत् - अशिक्षयत्
(v) अनन्तरम् - पश्चात्
अधोदत्तं वाक्यं पठत प्रत्येकं पदपरिचयं च यच्छत- (निम्नलिखित वाक्यों को पढ़िए और प्रत्येक पद का परिचय दीजिए)
Read the sentence given below and give grammatical details of each word.
नारीणां, सम्मानाय, शिक्षायै, सा, स्वजीवनम्, अर्पितवती।
Answer
Answer:
रेखांकितपदम् आधृत्य प्रश्न-निर्माणं कुरुत- (रेखांकित पद के आधार पर प्रश्न निर्माण दीजिए)
Frame questions on the basis of words underlined
(i) अत्र निराश्रिताः स्त्रियः ससम्मानं जीवनं यापयन्ति। (कः, के, काः)
(ii) रमाबाई उच्चशिक्षार्थं इंग्लैण्डदेशं गतवती। (कस्मै, कुत्र, किमर्थम्)
(iii) रमाबाई 1858 तमे ख्रिष्टाब्दे जन्म अलभत। (कस्मिन्, कुत्र, कदा)
(iv) डोंगरे स्वपत्नीम् संस्कृतम् अध्यापयत्। (कम्, किम्, काम्)
(v) कालक्रमेण रमायाः पिता विपन्नः सञ्जातः। (कस्य, कया, कस्याः)
Answer
Answer:
(i) अत्र निराश्रिताः काः ससम्मानं जीवनं यापयन्ति।
(ii) रमाबाई किमर्थम् इंग्लैण्डदेशं गतवती।
(iii) रमाबाई कदा जन्म अलभत।
(iv) डोंगरे काम् संस्कृतम् अध्यापयत्।
(v) कालक्रमेण कस्याः पिता विपन्नः सञ्जातः।
अधोदत्तं वाक्यं पठित्वा प्रश्नानुसारेण शुद्धम् उत्तरम् कोष्ठाकात् चिनुत-(निम्नलिखित वाक्य पढ़कर प्रश्नानुसार कोष्ठक से शुद्ध उत्तर चुनिए-
Read the sentences given below and pick out the correct answer from the bracket.
तदनन्तरं रमा स्व-ज्येष्ठ भ्रात्रा सह पद्भ्याम् समग्रं भारतम् अभ्रमत्।
(i) ’अभ्रमत्’-क्रियापदस्य कः कर्ता? (रमा, भारतम्, तदनन्तरम्)
(ii) ’स्वज्येष्ठ-भ्रात्रा सह’ अत्र सह योगे का विभक्तिः? (प्रथमा, तृतीया, षष्ठी)
(ii) ’समग्रम् भारतम्’-अत्र विशेषणपदम् किम्? (समग्रम्, भारतम्)
(iv) ’पद्भ्याम्’ एतस्य पदस्य अर्थः कः? (पादैः, पादेन, पादाभ्याम्)
(v) ’तदनन्तरम्’ अस्य विच्छेदः कः? (तदनन्तरम्, तदनम्+तरम्, तत्+अनन्तरम्)
Answer
Answer:
(i) रमा
(ii) तृतीया
(iii) समग्रम्
(iv) पादाभ्याम्
(v) तत् + अनन्तरम्।