Check the below Class 7 Sanskrit MCQ Chapter 12 वीराङ्गना पन्नाधाया with Answers based on the latest exam pattern. Students can also read NCERT Solutions for Class 7 Sanskrit Chapter 12 Questions and Answers at LearnInsta.
वीराङ्गना पन्नाधाया Class 7 MCQ Questions Sanskrit Chapter 12
यथानिर्देशम् उत्तरत-
प्रश्न 1.
‘अहम् एव एक: उत्तराधिकारी भवेयम्।’ अत्र क्रियापदं किम्?
(क) एक:
(ख) एव
(ग) भवेयम्
(घ) अहम्
उत्तराणि-
(ग) भवेयम्
प्रश्न 2.
‘षड्यन्त्रम्’ इत्यर्थे किम् पदम् प्रयुक्तम्?
(क) कुतन्त्रम्
(ख) परमं
(ग) स्थानं
(घ) शौर्यं
उत्तराणि-
(क) कुतन्त्रम्
प्रश्न 3.
‘गणनासु’ इति पदे का विभक्तिः?
(क) षष्ठी
(ख) सप्तमी
(ग) पच्चमी
(घ) चतुर्थी
उत्तराणि-
(ख) सप्तमी
प्रश्न 4.
‘आसीत्’ इति क्रियापदे कः लकारः?
(क) लट्
(ख) लृट्
(ग) लङ्
(घ) लोट्
उत्तराणि-
(ग) लङ्
प्रश्न 5.
‘भगिनी’ इति पदस्य विपरीतार्थकं पदं किम्?
(क) भ्राता
(ख) पुत्रः
(ग) राजा
(घ) धाया
उत्तराणि-
(क) भ्राता
प्रश्न 6.
‘सुविख्यातः महाराजः’ अत्र विशेषणपदं किम्?
(क) महाराज:
(ख) सुविख्यातः
(ग) विख्यातः
(घ) राज:
उत्तराणि-
(ख) सुविख्यातः
प्रश्न 7.
‘तस्य’ इति पदे का विभक्तिः?
(क) षष्ठी
(ख) सप्तमी
(ग) पच्चमी
(घ) द्वितीया
उत्तराणि-
(क) षष्ठी
प्रश्न 8.
‘अष्टादशसु पुत्रेषु’ अनयोः पदयोः विशेष्यपदं किम्?
(क) पुत्रेषु
(ख) अष्टा
(ग) अष्टादशसु
(घ) पुत्रे
उत्तराणि-
(क) पुत्रेषु
प्रश्न 9.
‘मारयितुम्’ इति पदे कः प्रत्ययः?
(क) तुम
(ख) तुमुन्
(ग) यितुम्
(घ) तुमु
उत्तराणि-
(ख) तुमुन्
प्रश्न 10.
‘वीराङ्गनानां’ अस्मिन् पदे का विभक्तिः?
(क) पच्चमी
(ख) द्वितीया
(ग) सप्तमी
(घ) षष्ठी
उत्तराणि-
(घ) षष्ठी
प्रश्न 11.
मेवाड़नगरे कः सुविख्यातः महाराजा आसीत्?
उत्तराणि-
महाराणासङ्ग्रामसिंहः
प्रश्न 12.
पृथ्वीराजः कस्य भ्राता आसीत्?
उत्तराणि-
सङ्ग्रामसिंहस्य
प्रश्न 13.
बनवीर: कस्य पुत्रः आसीत्?
उत्तराणि-
पृथ्वीराजस्य
प्रश्न 14.
महाराणासग्रामसिंहस्य प्रथमः पुत्रः कः आसीत्?
उत्तराणि-
विक्रमादित्यः
प्रश्न 15.
विक्रमादित्यं छलेन कः अमारयत्?
उत्तराणि-
बनवीर:
प्रश्न 16.
बनवीरस्य कुतन्त्रम् का जानाति स्म?
उत्तराणि-
पन्नाधाया
प्रश्न 17.
पराक्रमी योद्धा कः आसीत्?
उत्तराणि-
महाराणा प्रताप:
प्रश्न 18.
का स्वपुत्रस्य बलिदानम् अकरोत्?
उत्तराणि-
पन्नाधाया
प्रश्न 19.
चन्दन: कस्याः पुत्रः आसीत्?
उत्तराणि-
पन्नाधायायाः
प्रश्न 20.
राष्ट्रहितम् कीदृशम्?
उत्तराणि-
श्रेष्ठम्
Class 7 Sanskrit Chapter 12 MCQ विद्याधनम् (Old Syllabus)
श्लोकांशान् योजयत- (श्लोकांशों को जोड़िए)
Join the verses.
(i) क्षीयन्ते खलु भूषणानि – विद्याधनं सर्वधनप्रधानम्।
(ii) व्यये कृते वर्धते एव नित्यं – सततं वाग्भूषणं भूषणम्।
(iii) विद्या नाम नरस्य कीर्तिरतुला – विद्या-विहीनः पशुः।
(iv) विद्या बन्धुजनों विदेशगमने – भाग्यक्षये चाश्रयः।
(v) विद्या राजसु पूज्यते न हि धनं – विद्या परा देवता।
Answer
Answer:
(i) क्षीयन्ते खलु भूषणानि सततं वाग्भूषणं भूषणम्।
(ii) व्यये कृते वर्धते एव नित्यं विद्याधनं सर्वधनप्रधानम्।
(iii) विद्या नाम नरस्य कीर्तिरतुला भाग्यक्षये चाश्रयः।
(iv) विद्या बन्धुजनो विदेशगमने विद्या परा देवता।
(v) विद्या राजसु पूज्यते न हि धनं विद्याविहीनः पशुः।
भिन्नवर्गस्य पदं चिनुत- (भिन्न वर्ग का पद चुनिए)
Pick out the word belonging to a different category
(i) विद्या, देवता, एका, वाणी – ……………
(ii) सततम्, भूषणम्, तृतीयम्, रूपम् – …………..
(iii) पशुः, गुरुः, धेनुः, कुरु – ………………
(iv) पुरुषम्, स्नानम्, नेत्रम्, धनम् – ……………..
Answer
Answer:
(i) एका – (यह संख्यावाची विशेषण है, शेष संज्ञापद हैं।)
(ii) सततम् – (यह अव्यय पद है, शेष शब्द रूप हैं।)
(iii) कुरु – (यह क्रियापद है, शेष संज्ञा पद हैं।)
(iv) पुरुषम् – (यह पुल्लिग पद है, शेष नपुंसकलिङ्ग हैं।)
शुद्धस्य कथनस्य समक्षम् ‘आम्’ अशुद्धस्य समक्षं च ‘न’ लिखत- (शुद्ध कथन के सामने ‘आम्’ और अशुद्ध के सामने ‘न’ लिखिए)
Put down ‘आम्’ opposite the correct statement and ‘न’ opposite the incorrect one.
(i) स्नानं विलेपनं अलङ्कताः च मूर्धजाः पुरुषं न विभूषयन्ति। ………………
(ii) विद्याधनं व्यये कृते न वर्धते। …………….
(iii) भाग्यक्षये विद्या अपि आश्रयः न भवति। ……………
(iv) राजा अपि धनं पूजयति न तु विद्याम्। ……………….
(v) विद्यया एव कुलस्य महिमा भवति। ……………..
Answer
Answer:
(i) आम्
(ii) न
(iii) न
(iv) न
(v) आम्
विशेषणविशेष्यपदानि योजयत- (विशेषण व विशेष्य जोड़िए)
Join the adjectives with the nouns they qualify.
(i) परा – कीर्तिः
(ii) अतुला – नेत्रम्
(iii) संस्कृता – मूर्धजाः
(iv) तृतीयम् – देवता
(v) अलङ्कृताः – विद्याधनं
(vi) सर्वधनप्रधानम् – वाणी
Answer
Answer:
(i) परा – देवता
(ii) अतुला – कीर्तिः
(iii) संस्कृता – वाणी
(iv) तृतीयम् – नेत्रम्
(v) अलङ्कताः – मूर्धजाः
(vi) सर्वधनप्रधानम् – विद्याधनम्
पाठांशं पठत प्रश्नान् च उत्तरत- (पाठांश को पढ़कर प्रश्नों के उत्तर दीजिए)
Read the extract and answer the questions.
विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनम्
विद्या भोगकरी यशः सुखकरी विद्या गुरूणां गुरुः।
विद्या बन्धुजनो विदेशगमने विद्या परा देवता
विद्या राजसु पूज्यते न हि धनं विद्या-विहीनः पशुः॥
Question 1.
विद्या नरस्य अधिकं किम्?
Answer
Answer: रूपम्
Question 2.
विद्या कीदृशं धनम्?
Answer
Answer: प्रच्छन्नगुप्तम्
Question 3.
विद्या केषाम् गुरुः?
Answer
Answer: गुरूणाम्
Question 4.
का राजसु पूज्यते?
Answer
Answer: विद्या
Question 5.
विद्या किं किं करोति?
Answer
Answer: विद्या भोगकरी यशः सुखकरी च अस्ति। अथवा विद्या उपभोग-साधनानि यशः (कीर्तिं च) करोति।
Question 6.
विद्याविहीनः केन समः/तुल्यः अस्ति?
Answer
Answer: विद्याविहीनः पशुना समः/तुल्यः अस्ति।
Question 7.
विद्या कुत्र बन्धुः?
Answer
Answer: विद्या विदेशगमने बन्धुजनः या तत्र विविधप्रकारेण साहाय्यं करोति।
Question 8.
‘परा देवता’ – अत्र किं विशेषणपदम्? ……………..
Answer
Answer: परा
Question 9.
‘विदेशगमने’ – अत्र किं विभक्तिवचनम्. ………………. (प्रथमा-द्विवचनम्, द्वितीया-द्विवचनम्, सप्तमी-एकवचनम्)
Answer
Answer: सप्तमी-एकवचनम्
Question 10.
यथानिर्देशम् रिक्तस्थानानि पूरयत
(i) गुरूणाम् (गुरु) …………….. (पशु) ……………… (बन्धु)
(ii) ……………. (एकवचन) ………………. (द्विवचन) गुरूणाम्
Answer
Answer:
(i) पशूनाम्, बन्धूनाम्
(ii) गुरोः, गुर्वो:
Question 11.
‘एका वाणी पुरुषं समलङ्करोति’ अत्र ‘समलंकरोति’ क्रियापदस्य कर्ता कः? ………… (एका, वाणी, पुरुषम्)
Answer
Answer: वाणी
उचितं विकल्पं चित्वा रिक्तस्थानानि पूरयत- (उचित विकल्प चुनकर रिक्त स्थान भरिए)
Fill in the blanks with the correct option.
(i) व्यये कृते ……………….. नित्यम्। (वर्धते, क्षीयते, धार्यते)
(ii) ……………. न विभूषयन्ति पुरुषम्। (हाराः, अलङ्कताः, केयूराः)
(ii) सततम् …………….. भूषणम्। (विद्याधनम्, वाग्भूषणम्, विद्याधिकारम्)
(vi) …………….. राजसु पूज्यते न हि धनम्। (देवता, परा, विद्या)
(v) विद्या नाम नरस्य …………….. अतुला। (रतिः, वाणी, कीर्तिः)
Answer
Answer:
(i) वर्धते,
(ii) केयूराः,
(iii) वाग्भूषणम्,
(iv) विद्या,
(v) कीर्तिः
उचितपदेन प्रश्ननिर्माणं कुरुत- (उचित पद द्वारा प्रश्ननिर्माण कीजिए)
Frame questions using the correct option.
(i) वाणी एका समलंकरोति पुरुषम्। (किम्, कम्, काम्)
(ii) हाराः पुरुषं न विभूषयन्ति। (काः, के, कः)
(iii) सततम् वाग्भूषणम् भूषणम्। (कुत्र, कुतः, कदा)
(vi) विद्या रत्नैः विना भूषणम्। (केन, कैः, कान्)
(v) विद्या भाग्यक्षये आश्रयः। (किम्, कः, का)
Answer
Answer:
(i) वाणी एका कम् समलंकरोति?
(ii) के पुरुषं न विभूषयन्ति।
(iii) कदा वाग्भूषणम् भूषणम्।
(vi) विद्या कैः विना भूषणम्।
(v) का भाग्यक्षये आश्रयः।