We have given detailed NCERT Solutions for Class 7 Sanskrit and Class 7th Sanskrit Deepakam Chapter 12 Question Answer वीराङ्गना पन्नाधाया come in handy for quickly completing your homework.
Sanskrit Class 7 Chapter 12 Question Answer वीराङ्गना पन्नाधाया
Class 7 Sanskrit Chapter 12 NCERT Solutions वीराङ्गना पन्नाधाया
कक्षा 7 संस्कृत पाठ 12 के प्रश्न उत्तर वीराङ्गना पन्नाधाया
१. अधः प्रदत्तानां प्रश्नानाम् एकपदेन उत्तरं लिखन्तु-
(क) राजस्थानस्य वीराङ्गनासु का सुविख्याता?
_______________________
उत्तराणि-
पन्नाधाया
(ख) उदयसिंहः कस्य पुत्रः?
_______________________
उत्तराणि-
महाराणा सङ्ग्रामसिंहस्य
(ग) बनवीरः कं मारयितुम् कुतन्त्रम् अरचयत्?
_______________________
उत्तराणि-
उदयसिंहम्
(घ) कालान्तरे कः मेवाडस्य राजा अभवत्?
_______________________
उत्तराणि-
उदयसिंह:
(ङ) पन्नाधायायाः निर्णयः कीदृशः आसीत्?
_______________________
उत्तराणि-
अकल्पनीयः
(च) महाराणाप्रतापः केषां हृदये चिरं स्थानं प्राप्नोत्?
_______________________
उत्तराणि-
भारतीयानाम्
२. अधः प्रदत्तानां प्रश्नानाम् पूर्णवाक्येन उत्तरं लिखन्तु-
(क) पन्नाधाया कस्य अद्वितीयम् उदाहरणम् अस्ति?
उत्तराणि-
पन्नाधाया त्यागस्य, पराक्रमस्य निष्ठायाः च अद्वितीयम् उदाहरणम् अस्ति।
(ख) महाराणासङ्ग्रामसिंहस्य पुत्रौ कौ आस्ताम्?
उत्तराणि-
महाराणा सङ्ग्रामसिंहस्य विक्रमादित्य: उदयसिंह चं द्वौ पुत्रौ आस्ताम्।
(ग) दुष्टबुद्धिः बनवीरः किम् अचिन्तयत्?
उत्तराणि-
दुष्टबुद्धिः बनवीरः अचिन्तयत् यत्, “अहम् एकः एव उत्तराधिकारी भवेयम्। न कोऽपि मम प्रतिस्पर्धी स्यात्।”
(घ) बनवीरस्य कुतन्त्रं ज्ञात्वा पन्नाधाया किम् अकरोत्?
उत्तराणि-
बनवीरस्य कुतन्त्रं ज्ञात्वा पन्नाधाया उदयसिंहस्य शयनस्थाने स्वपुत्रं चन्दनं शायितवती।
(ङ) आचन्द्रार्क किं तिष्ठति?
उत्तराणि-
पन्नाधायायाः त्यागः शौर्य च जगति आचन्द्रार्कं तिष्ठति।
(च) पन्नाधायायाः बलिदानं किं शिक्षयति?
उत्तराणि-
पन्नाधायायाः बलिदानं सर्वान् शौर्य, राष्ट्रभक्तिं कर्तव्यनिष्ठां बलिदानं विवेकं च शिक्षयति।
३. उदाहरणानुसारम् उचितैः पदैः रिक्तस्थानानि पूरयन्तु-
उत्तराणि-
४. वाक्यानि पठित्वा उदाहरणानुसारं वचनपरिवर्तनं कुर्वन्तु-
उत्तराणि-
५. उदाहरणानुसारम् रेखाङ्कितानि पदानि आश्रित्य प्रश्ननिर्माणं कुर्वन्तु-
यथा- महाराणासङ्ग्रामसिंहस्य भ्राता पृथ्वीराजः। कस्य भ्राता पृथ्वीराज:?
(क) सः अचिन्तयत्। ___________________________
उत्तराणि-
कः अचिन्तयत्?
(ख) शयनस्थाने चन्दनं शायितवती। ___________________________
उत्तराणि-
कुत्र चन्दनं शायितवती?
(ग) राष्ट्रहितं श्रेष्ठम्। ___________________________
उत्तराणि-
किम् श्रेष्ठम्?
(घ) बनवीर: चन्दनम् अमारयत्। ___________________________
उत्तराणि-
बनवीर: कम् अमारयत्?
(ङ) तस्या: निर्णय: अकल्पनीयः आसीत्। ___________________________
उत्तराणि-
कस्याः निर्णय: अकल्पनीयः आसीत्?
(च) उदयसिंह मेवाडस्य राजा अभवत्। ___________________________
उत्तराणि-
कः मेवाडस्य राजा अभवत्?
(छ) मम प्रतिस्पर्धी न स्यात्। ___________________________
उत्तराणि-
कस्य प्रतिस्पर्धी न स्यात्?
६. उदाहरणानुसारम् अधः प्रदत्तानां पदानां सन्धिं कुर्वन्तु-
यथा- विद्या + अभ्यासः = विद्याभ्यासः
(क) मम + अपि = _______________________
(ख) विद्या + अर्थी = _______________________
(ग) सह + अनुभूति: = _______________________
(घ) कवि + इन्द्र: = _______________________
(ङ) गिरि + ईश: = _______________________
(च) वेद + अलङ्कारः = _______________________
(छ) दैत्य + अरिः = _______________________
(ज) सु + उक्तिः = _______________________
उत्तराणि-
(क) ममापि
(ख) विद्यार्थी
(ग) सहानुभूति:
(घ) कवीन्द्रः
(ङ) गिरीश
(च) वेदालङ्कारः
(छ) दैत्यारिः
(ज) सूक्ति:
७. उदाहरणानुसारम् अधः प्रदत्तानि वाक्यानि वर्तमानकाले (लट्लकारे) परिवर्तयन्तु-
यथा- पन्नाधाया राज्यम् अरक्षत्। – पन्नाधाया राज्यं रक्षति।
(क) उदयसिंह वीरः आसीत्। _______________________
(ख) अहं तत् सर्वम् अपश्यम्। _______________________
(ग) बनवीरः कुतन्त्रम् अकरोत्। _______________________
(घ) त्वं शयनस्थानम् अगच्छः। _______________________
(ङ) ते कथाम् अपठन्। _______________________
(च) धात्री उदयसिंहम् अपृच्छत्। _______________________
(छ) वयं शूराः अभवाम। _______________________
उत्तराणि-
(क) उदयसिंह वीरः अस्ति।
(ख) अहं तत् सर्वम् पश्यामि।
(ग) बनवीरः कुतन्त्रम् करोति।
(घ) त्वम् शयनस्थानम् गच्छसि।
(ङ) ते कथाम् पठन्ति।
(च) धात्री उदयसिंहम् पृच्छति।
(छ) वयं शूराः भवामः।
NCERT Class 7 Sanskrit Chapter 12 Extra Questions and Answers वीराङ्गना पन्नाधाया
रेखांकितपदानि आधृत्य प्रश्ननिर्माणम् कुरुत-
(i) बनवीर पृथ्वीराजस्य पुत्रः आसीत्।
उत्तराणि-
बनवीरः कस्य पुत्रः आसीत्?
(ii) पन्नाधायायाः त्यागः शौर्यं च जगति आचन्द्रार्क तिष्ठति।
उत्तराणि-
कस्याः त्यागः शौर्यं च जगति आचन्द्रार्कं तिष्ठति?
(iii) युद्धे बनवीरं हत्वा उदयसिंह मेवाड़राज्यस्य राजा अभवत्।
उत्तराणि-
युद्धे बनवीरं हत्वा उदयसिंहः कस्य राजा अभवत्?
(iv) प्रतापः शौर्येण भारतीयानाम् हृदये चिरं स्थानं प्राप्नोत्।
उत्तराणि-
प्रताप शौर्येण केषाम् हृदये चिरं स्थानं प्राप्नोत्?
(v) पन्नाधायायाः पुत्रः चन्दनः दिवङ्गतः।
उत्तराणि-
कस्याः पुत्रः चन्दनः दिवङ्गत:?
(vi) बनवीर: उदयसिंहस्य शयनागारम् अगच्छत्।
उत्तराणि-
कः उदयसिंहस्य शयनागारम् अगच्छत्?
(vii) पृथ्वीराजः सङ्ग्रामसिंहस्य भ्राता आसीत्।
उत्तराणि-
कः सङ्ग्रामसिंहस्य भ्राता आसीत्?
(viii) राष्ट्रहितम् एव श्रेष्ठम्।
उत्तराणि-
राष्ट्रहितम् एव कीदृशम्?
(ix) पन्नाधाया मेवाडुराज्यं बनवीरस्य कुतन्त्रात् अरक्षत्।
उत्तराणि-
का मेवाड़राज्य बनवीरस्य कुतन्त्रात् अरक्षत्?
(x) बनवीर: दुष्टबुद्धिः आसीत्।
उत्तराणि-
बनवीरः कीदृशः आसीत्?
मञ्जूषातः उचिताव्ययपदानि चित्वा रिक्तस्थानानि पूरयत-
मञ्जूषा- कुतः, एव, तर्हि, च, अपि
(i) बनवीरः सुप्तं चन्दनं ________________ उदयसिंह: इति मत्वा अमारयत्।
उत्तराणि-
एव
(ii) यदि उदयसिंहः न अभविष्यत् ________________ प्रताप: अपि न अभविष्यत्।
उत्तराणि-
तर्हि
(iii) न कः ________________ मम प्रतिस्पर्धी स्यात्।
उत्तराणि-
अपि
(iv) तस्य द्वौ पुत्रौ विक्रमादित्यः उदयसिंहः ________________ आस्ताम्।
उत्तराणि-
च
(v) यदि पन्नाधाया न अभविष्यत् तर्हि ________________ राणाप्रतापः?
उत्तराणि-
कुतः
मञ्जूषातः उचितं पर्यायं चित्वा लिखत-
मञ्जूषा- मारयित्वा, कुतन्त्रम्, मारयितुम्, धात्री, अनुपमम्, प्रचुरम्
(i) कुचक्रम् __________________
(ii) हन्तुम् __________________
(iii) हत्वा __________________
(iv) अद्वितीयम् __________________
(v) धाया __________________
(vi) प्रभूतम् __________________
उत्तराणि-
(i) कुतन्त्रम्
(ii) मारयितुम्
(iii) मारयित्वा
(iv) अनुपमम्
(v) धात्री
(vi) प्रचुरम्
मञ्जूषातः उचितं पदं चित्वा लिखत-
मञ्जूषा- अरक्षत् भवेयम् आसीत्, अगच्छत्, अरचयत्
(i) बनबीर: उदयसिहं मारयितुम् कुतन्त्रम् __________________
उत्तराणि-
अरचयत्
(ii) पन्नाधाया मेवाड़राज्यं बनवीरस्य कुतन्त्रात् __________________
उत्तराणि-
अरक्षत्
(iii) बनवीर: उदयसिंहस्य शयनागारम् __________________
उत्तराणि-
अगच्छत्
(iv) पन्नाधायायाः निर्णय: अकल्पनीयः __________________
उत्तराणि-
आसीत्
(v) अहम् एकः एव उत्तराधिकारी __________________
उत्तराणि-
भवेयम्
मञ्जूषायाः उचितपदैः कथापूर्तिः कुरुत-
मञ्जूषा- मारयितुम्, पुत्रौ भ्राता, छलेन, मेवाड़राज्यस्य, गणनासु, अकल्पनीयः, प्रताप, मत्वा शयनस्थाने।
मेवाड़राज्ये महाराणासङ्ग्रामसिंह द्वौ (i)___________ विक्रमादित्यः उदयसिंहः च आस्ताम्। सङ्ग्रामसिंहस्य (ii)___________ पृथ्वीराजस्य पुत्रः बनवीरः आसीत्। बनवीर विक्रमादित्यं (iii)___________ अमारयत्। एकदा सः उदयसिंहम् (iv)___________ कुतन्त्रम् अरचयत्। तद् ज्ञात्वा पन्नाधाया स्वपुत्रं चन्दनम् उदयसिंहस्य (v)___________ शायितवती। बनवीरः तत्र गत्वा सुप्तः चन्दनः एव उदयसिंह: इति। (vi)___________ चन्दनम् अमारयत्। पन्नाधायायाः निर्णयः (vii)___________ आसीत्। कालान्तरे सः एव उदयसिंह: युद्धे बनवीरं हत्वा (viii)___________ राजा अभवत्। तस्य एव पुत्रः महाराणा (ix)___________ पराक्रमी योद्धा आसीत्। भारतीये इतिहासे वीराङ्गनानां (x)___________ पन्नाधाया महत्तमं स्थानं प्राप्नोत्।
उत्तराणि-
(i) पुत्रौ
(ii) भ्राता
(iii) छलेन
(iv) मारयितुम्
(v) शयनस्थाने
(vi) मत्वा
(vii) अकल्पनीयः
(viii) मेवाड़राज्यस्य
(ix) प्रताप:
(x) गणनासु
NCERT Solutions for Class 7 Sanskrit Ruchira Chapter 12 विद्याधनम् (Old Syllabus)
प्रश्न: 1.
उपयुक्तकथनानां समक्षम् ‘आम्’ अनुपयुक्तकथनानां समक्षं ‘न’ इति लिखत- (उचित कथनों के सामने ‘आम्’ और अनुचित कथनों के सामने ‘न’ लिखिए- Write ‘आम्’ before a right sentence and ‘न’ before a wrong sentence.)
(क) विद्या राजसु पूज्यते।
उत्तराणि:
आम्
(ख) वाग्भूषणं भूषणं न।
उत्तराणि:
न
(ग) विद्याधनं सर्वधनेषु प्रधानम्।
उत्तराणि:
आम्
(घ) विदेशगमने विद्या बन्धुजन: न भवति।
उत्तराणि:
न
(ङ) सर्वं विहाय विद्याधिकारं कुरु।
उत्तराणि:
आम्।
प्रश्न: 2.
अधोलिखितानां पदानां लिङ्ग, विभक्तिं वचनञ्च लिखत- (निम्नलिखित शब्दों का लिंग, विभक्ति और वचन लिखिए- Write the gender, inflexion and number of words given below.)
उत्तराणि:
प्रश्न: 3.
श्लोकांशान् योजयत। (श्लोकों के अंशों को मिलाइए। Match the parts of the shlokas.)
‘क’ – ‘ख’
विद्या राजसु पूज्यते न हि धनम् – हारा न चन्द्रोज्ज्वला:।
केयूरा: न विभूषयन्ति पुरुषम् – न भ्रातृभाज्यं न च भारकारि।
न चौरहार्यं न च राजहार्यम् – या संस्कृता धार्यते।
सत्कारायतनं कुलस्य महिमा – विद्या-विहीनः पशुः।
वाण्येका समलङ्करोति पुरुषम् – रत्नैर्विना भूषणम्।
उत्तराणि:
‘क’ – ‘ख’
विद्या राजसु पूज्यते न हि धनम् – विद्या-विहीनः पशुः।
केयूराः न विभूषयन्ति पुरुषम् – हारा न चन्द्रोज्ज्वलाः।
न चौरहार्यं न च राजहार्यम् – न भ्रातृभाज्यं न च भारकारि।
सत्कारयतनं कुलस्य महिमा – रत्नैर्विना भूषणम्।
वाण्येका समलङ्करोति पुरुषम् – या संस्कृता धार्यते।
प्रश्न: 4.
एकपदेन प्रश्नानाम् उत्तराणि लिखत- (प्रश्नों के उत्तर एक शब्द में लिखिए- Answer the questions in one word.)
(क) कः पशुः?
उत्तराणि:
विद्या-विहीनः
(ख) का भोगकरी?
उत्तराणि:
विद्या
(ग) के पुरुषं न विभूषयन्ति?
उत्तराणि:
केयूराः
(घ) का एका पुरुषं समलङ्करोति?
उत्तराणि:
वाणी
(ङ) कानि क्षीयन्ते?
उत्तराणि:
भूषणानि।
प्रश्न: 5.
रेखाङ्कितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत- (रेखांकित शब्दों के आधार पर प्रश्न निर्माण कीजिए Frame questions based on the underlined words.)
(क) विद्याविहीनः नरः पशुः अस्ति।
उत्तराणि:
विद्याविहीनः कः पशुः भवति?
(ख) विद्या राजसु पूज्यते।
उत्तराणि:
का राजसु पूज्यते?
(ग) चन्द्रोज्ज्वला: हाराः पुरुषं न अलङ्कर्वन्ति ।
उत्तराणि:
चन्द्रोज्ज्वला: के पुरुषं न अलङ्कर्वन्ति?
(घ) पिता हिते नियुक्ते।
उत्तराणि:
कः हिते नियुक्ते?
(ङ) विद्याधनं सर्वप्रधानं धनमस्ति।
उत्तराणि:
विद्याधनं कीदृशम् धनमस्ति?
(च) विद्या दिक्षु कीर्तिं तनोति।
उत्तराणि:
विद्या कासु/कुत्र कीर्तिं तनोति?
प्रश्न: 6.
पूर्णवाक्येन प्रश्नानाम् उत्तराणि लिखत- (प्रश्नों के उत्तर एक वाक्य में लिखिए- Write the answers of questions in one sentence.)
(क) गुरूणां गुरुः का अस्ति?
उत्तराणि:
विद्या गुरूणां गुरुः अस्ति।
(ख) कीदृशी वाणी पुरुषं समलङ्करोति?
उत्तराणि:
संस्कृता वाणी पुरुषं समलङ्करोति ।
(ग) व्यये कृते किं वर्धते?
उत्तराणि:
व्यये कृते विद्याधनम् वर्धते।।
(घ) भाग्यक्षये आश्रयः कः?
उत्तराणि:
विद्या नाम भाग्यक्षये आश्रयः।
प्रश्नः 7.
मञ्जूषातः पुंल्लिङ्ग-स्त्रीलिङ्ग-नपुंसकलिङ्गपदानि चित्वा लिखत- (मञ्जूषा से पुंल्लिग, स्त्रीलिंग और नपुंसक लिंग के शब्द चुनकर लिखिए- Choose and write the respective words of masculine, feminine and neutral genders from the box.)
| विद्या, धनम्, संस्कृता, सततम्, कुसुमम्, मूर्धजाः, पशुः, गुरुः, रतिः।।
उत्तराणि:
(1) श्लोकांशान् योजयत- (श्लोकांशों को जोड़िए- Join the verses.)
(i) क्षीयन्ते खलु भूषणानि – विद्याधनं सर्वधनप्रधानम्।
(ii) व्यये कृते वर्धते एव नित्यं – सततं वाग्भूषणं भूषणम्।
(iii) विद्या नाम नरस्य कीर्तिरतुला – विद्या-विहीनः पशुः।
(iv) विद्या बन्धुजनों विदेशगमने – भाग्यक्षये चाश्रयः।
(v) विद्या राजसु पूज्यते न हि धनं – विद्या परा देवता।
उत्तराणि:
(i) क्षीयन्ते खलु भूषणानि – सततं वाग्भूषणं भूषणम्।
(ii) व्यये कृते वर्धते एव नित्यं – विद्याधनं सर्वधनप्रधानम्।
(iii) विद्या नाम नरस्य कीर्तिरतुला – भाग्यक्षये चाश्रयः।
(iv) विद्या बन्धुजनो विदेशगमने – विद्या परा देवता।
(v) विद्या राजसु पूज्यते न हि धनं – विद्याविहीनः पशुः।
(2) भिन्नवर्गस्य पदं चिनुत- (भिन्न वर्ग का पद चुनिए- Pick out the word belonging to a different category.)
(i) विद्या, देवता, एका, वाणी
उत्तराणि:
एका – (यह संख्यावाची विशेषण है, शेष संज्ञापद हैं।)
(ii) सततम्, भूषणम्, तृतीयम्, रूपम्
उत्तराणि:
सततम् – (यह अव्यय पद है, शेष शब्द रूप हैं।)
(iii) पशुः, गुरुः, धेनुः, कुरु
उत्तराणि:
कुरु – (यह क्रियापद है, शेष संज्ञा पद हैं।)
(iv) पुरुषम्, स्नानम्, नेत्रम्, धनम्
उत्तराणि:
पुरुषम् – (यह पुल्लिग पद है, शेष नपुंसकलिङ्ग हैं।)
(3) शुद्धस्य कथनस्य समक्षम् ‘आम्’ अशुद्धस्य समक्षं च ‘न’ लिखत- (शुद्ध कथन के सामने ‘आम्’ और अशुद्ध के सामने ‘न’ लिखिए- Put down ‘आम्’ opposite the correct statement and ‘न’ opposite the incorrect one.)
(i) स्नानं विलेपनं अलङ्कताः च मूर्धजाः पुरुषं न विभूषयन्ति। ……………………
(ii) विद्याधनं व्यये कृते न वर्धते। ……………………
(iii) भाग्यक्षये विद्या अपि आश्रयः न भवति। ……………………
(iv) राजा अपि धनं पूजयति न तु विद्याम्।……………………
(v) विद्यया एव कुलस्य महिमा भवति। ……………………
उत्तराणि:
(i) आम्
(ii) न
(iii) न
(iv) न
(v) आम्
(4) विशेषणविशेष्यपदानि योजयत- (विशेषण व विशेष्य जोड़िए- Join the adjectives with the nouns they qualify.)
(i) परा – कीर्तिः
(ii) अतुला – नेत्रम्
(iii) संस्कृता – मूर्धजाः
(iv) तृतीयम् – देवता
(v) अलङ्कताः – विद्याधनम्
(vi) सर्वधनप्रधानम् – वाणी
उत्तरत-
(i) परा – देवता
(ii) अतुला – कीर्तिः
(iii) संस्कृता – वाणी
(iv) तृतीयम् – नेत्रम्
(v) अलङ्कृताः – मूर्धजाः
(vi) सर्वधनप्रधानम् – विद्याधनम्
(5) पाठांशं पठत प्रश्नान् च उत्तरत- (पाठांश को पढ़कर प्रश्नों के उत्तर दीजिए- Read the extract and answer the questions.)
विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनम्
विद्या भोगकरी यशः सुखकरी विद्या गुरूणां गुरुः ।
विद्या बन्धुजनो विदेशगमने विद्या परा देवता
विद्या राजसु पूज्यते न हि धनं विद्या-विहीनः पशुः ॥
I. एकपदेन उत्तरत- (एक पद में उत्तर दीजिए- Answer in one word.)
(i) विद्या नरस्य अधिकं किम्?
उत्तराणि:
रूपम्
(ii) विद्या कीदृशं धनम्?
उत्तराणि:
प्रच्छन्नगुप्तम्
(iii) विद्या केषाम् गुरुः?
उत्तराणि:
गुरूणाम्
(iv) का राजसु पूज्यते?
उत्तराणि:
विद्या
II. पूर्णवाक्येन उत्तरत- (पूर्ण वाक्य में उत्तर दीजिए- Answer in a complete sentence.)
(i) विद्या किं किं करोति?
उत्तराणि:
विद्या भोगकरी यशः सुखकरी च अस्ति। अथवा विद्या उपभोग-साधनानि यशः (कीर्तिं च) करोति।
(i) विद्याविहीनः केन समः/तुल्यः अस्ति?
उत्तराणि:
विद्याविहीनः पशुना समः/तुल्यः अस्ति।
(ii) विद्या कुत्र बन्धुः?
उत्तराणि:
विद्या विदेशगमने बन्धुजनः या तत्र विविधप्रकारेण साहाय्यं करोति।
III. भाषिककार्यम्
यथानिर्देशम् उत्तरत- (निर्देशानुसार उत्तर दीजिए- Answer as directed.)
1. ‘परा देवता’ – अत्र किं विशेषणपदम्? ………………
उत्तराणि:
परा
2. ‘विदेशगमने’ – अत्र किं विभक्तिवचनम् (प्रथमा-द्विवचनम्, द्वितीया-द्विवचनम्, सप्तमी-एकवचनम्) ………………
उत्तराणि:
सप्तमी-एकवचनम्
3. यथानिर्देशम् रिक्तस्थानानि पूरयत
(i) गुरूणाम् (गुरु) ……………… (पशु) ……………… (बन्धु)
उत्तराणि:
पशूनाम्, बन्धूनाम्
(ii) ……………… (एकवचन) ……………… (द्विवचन) गुरूणाम्
उत्तराणि:
गुरोः, गुर्वो:
4. ‘एका वाणी पुरुषं समलङ्करोति’ अत्र ‘समलंकरोति’ क्रियापदस्य कर्ता कः? ………………(एका, वाणी, पुरुषम्)
उत्तराणि:
वाणी
(1) उचितं विकल्पं चित्वा रिक्तस्थानानि पूरयत- (उचित विकल्प चुनकर रिक्त स्थान भरिए Fill in the blanks with the correct option.)
(i) व्यये कृते नित्यम्। (वर्धते, क्षीयते, धार्यते)
उत्तराणि:
वर्धते
(ii) ” न विभूषयन्ति पुरुषम्। (हाराः, अलङ्कताः, केयूराः)
उत्तराणि:
केयूराः
(iii) सततम् भूषणम्। (विद्याधनम्, वाग्भूषणम्, विद्याधिकारम्)
उत्तराणि:
वाग्भूषणम्
(vi) राजसु पूज्यते न हि धनम्। (देवता, परा, विद्या)
उत्तराणि:
विद्या
(v) विद्या नाम नरस्य अतुला। (रतिः, वाणी, कीर्तिः)
उत्तराणि:
कीर्तिः
(2) उचितपदेन प्रश्ननिर्माणं कुरुत- (उचित पद द्वारा प्रश्ननिर्माण कीजिए- Frame questions using the correct option.)
(i) वाणी एका समलंकरोति पुरुषम्। (किम्, कम्, काम्)
उत्तराणि:
वाणी एका कम् समलंकरोति?
(ii) हाराः पुरुषं न विभूषयन्ति। (काः, के, कः)
उत्तराणि:
के पुरुषं न विभूषयन्ति।
(iii) सततम् वाग्भूषणम् भूषणम्। (कुत्र, कुतः, कदा)
उत्तराणि:
कदा वाग्भूषणम् भूषणम्।
(vi) विद्या रत्नैः विना भूषणम्। (केन, कैः, कान्)
उत्तराणि:
विद्या कैः विना भूषणम्।
(v) विद्या भाग्यक्षये आश्रयः। (किम्, कः, का)
उत्तराणि:
का भाग्यक्षये आश्रयः।