Check the below Class 6 Sanskrit MCQ Chapter 4 अहं प्रातः उत्तिष्ठामि with Answers based on the latest exam pattern. Students can also read NCERT Solutions for Class 6 Sanskrit Chapter 4 Questions and Answers at LearnInsta.
अहं प्रातः उत्तिष्ठामि Class 6 MCQ Questions Sanskrit Chapter 4
बहुविकल्पी प्रश्नाः-
(बहुविकल्पी प्रश्न)
प्रश्न 1.
अहं मम _____ वदामि। रिक्त स्थानं पूरयत-
(क) वयं
(ख) दिनचर्यां
(ग) षड्
उत्तर :
(ख) दिनचर्यां
प्रश्न 2.
‘भूमे’ इति पदस्य विभक्ति वचनं च चित्वा लिखत-
(क) द्वितीया एकव.
(ख) तृतीया बहुव.
(ग) प्रथमा एकव.
उत्तर :
(क) द्वितीया एकव.
प्रश्न 3.
‘करोमि ‘ इति क्रियापदस्य धातु चित्वा लिखत-
(क) चल्
(ख) वद्
(ग) कृ
उत्तर :
(ग) कृ
प्रश्न 4.
‘योगासनं’ इति पदस्य सन्धिच्छेदं चित्वा लिखत-
(क) योग + आसनं
(ख) योगा + आसनं
(ग) योग + आसनः
उत्तर :
(क) योग + आसनं
प्रश्न 5.
‘तत् + अनन्तरम्’ इति अनयोः पदयोः सन्धि चित्वा लिखत-
(क) तत्नन्तरम्
(ख) ततनन्तरम्
(ग) तदनन्दरम्
उत्तर :
(ख) ततनन्तरम्
प्रश्न 6.
‘सार्ध षड वादनं ‘ इति समयं शुद्ध संख्यां चित्वा लिखत-
(क) 7:15
(ख) 6:15
(ग) 6:30
उत्तर :
(ख) 6:15
प्रश्न 7.
‘उष्णजलम्’ इति पदस्य विपर्यय पदं चित्वा लिखत-
(क) उर्ज:जलम्
(ख) शीतजलम्
(ग) उग्रजलम्
उत्तर :
(ख) शीतजलम्
प्रश्न 8.
‘नम’ इति धातो: उत्तम पुरुषः एकवचनं च रूपं चित्वा लिखत-
(क) नमति
(ख) नमसि
(ग) नमामि
उत्तर :
(ग) नमामि
प्रश्न 9.
सः कदा समयं गीता पाठं करोति ? समयं चित्वा लिखत-
(क) 5:00 पञ्चवादने
(ख) 7:00 सप्तवादने
(ग) 9:00 नववादने
उत्तर :
प्रश्न 10.
‘वन्दनं’ इति पदस्य पर्याय पदं चित्वा लिखत-
(क) वादनं
(ख) प्रार्थनां
(ग) पत्रं
उत्तर :
(ख) प्रार्थनां
गद्यांश पठित्वा प्रश्नान् उत्तरत-
नमोनमः / मम नाम सन्दीप : / अहं मम दिनचर्यां वदामि। नमोनमः । मम नाम खुशी । अहम् अपि मम दिनचर्या वदामि। अहं प्रतिदिनं प्रातः पञ्चवादने (5:00 ) उत्तिष्ठामि । प्रथमं भूमेः वन्दनं करोमि, माता पितरौ च नमामि । तत् उषः पानं करोमि, यत्र कवोष्णं जलं पिबामि। अहं सपाद – पञ्चवादने (5:15 ) शौचं करोमि, तदनन्तरम् मुखप्रक्षालनं दन्तधावनं च करोमि। अहं सार्धा-पञ्चवादने (5:30 ) सूर्यनमस्कार योगासनं च करोमि। अहं षडवादने ( 6:00 ) स्वाधयायं करोमि ।
(क) एकपदेन उत्तरत-
(एक शब्द में उत्तर दीजिए)
(i) खुशी कदा उत्तिष्ठति?
(ii) संदीपः कदा स्वाधयायं करोति
उत्तर :
(i) पञ्चवादने (5:00)
(ii) षडवादने (6:00)
(ख) पूर्ण वाक्येन उत्तरत-
(पूर्ण वाक्य में उत्तर दीजिए ।)
(i) खुशी संदीपः च कदा उत्तिष्ठतः ?
(ii) सपाद पञ्वादने काः करोति ?
उत्तर :
(i) खुशी संदीप च पञ्चवादने (5:00) उत्तिष्ठित: ।
(ii) सः सपाद’ पञ्चवादने (5:15 ) शौचं करोति ।
(ग) निर्देशानुसारं उत्तरत-
(निर्देश के अनुसार उत्तर दीजिए ।)
(i) उष्ण इति पदस्य विपर्यय पदं लिखत ।
(ii) तदनन्तरम् इति पदस्य सन्धिच्छेदं क्रियताम् ।
उत्तर :
(i) शीतं
(ii) तत् + अनन्तरम्
उदाहरणमनुसृत्य समयम् अक्षरैः लिखन्तु ।
(उदाहरण का अनुसरण करते हुए समय को अक्षरों में लिखिए -)
(क) 4:30 _____
(ख) 3:15 _____
(ग) 6:45 _____
(घ) 5:00 _____
(ङ) 12:30 _____
(च) 11:4 _____
(छ) 8:15 _____
(ज) 2:15 _____
(झ) 1:30 _____
(ञ) 1:45 _____
(ट) 5:45 _____
(ठ) 6:30 _____
उत्तर :
(क) सार्ध चतुर्वादनं
(ख) सपाद त्रिवादनं
(ग) पादोन सप्तवादनं
(घ) पञ्चवादन
(ङ) सार्ध द्वादश वादनं
(च) पादोन द्वादश वादनं
(छ) सपाद अष्ट वादनं
(ज) सपाद द्वि वादनं
(झ) सपाद एक वादनं
(ञ) पादोन द्वि वादनं
(ट) पादोन षड वादनं
(ठ) सार्ध षड वादनं ।
समयं संख्याभिः लिखन्तु । ( समय की संख्या लिखिए |)
यथा- 7:15 सपाद सप्त वादनं
(क) सपाद एक वादनं _____ ।
(ख) द्वादश वादनं _____ ।
(ग) पादोन नववादनं _____ ।
(घ) सार्ध द्विवादनं _____ ।
(ङ) सपाद त्रिवादनं _____ ।
(च) सार्ध एकादश वादनं _____ ।
(छ) सपाद एकादश वादनं _____ ।
(ज) पादोन षड वादनं _____ ।
(झ) सार्ध एक वादनं _____ ।
(ञ) सपाद दश वादनं _____ ।
उत्तर :
(क) 1:15
(ख) 12:00
(ग) 8:45
(घ) 2:30
(ङ) 3:15
(च) 11:30
(छ) 11:15
(ज) 5:45
(झ) 1:30
(ञ) 10:15
शिष्टाचार: अशिष्टाचारः च पदस्य पृथक्-पृथक् कृत्वा लिखत-
(शिष्टाचार और अशिष्टाचार ( कुमार्गी) शब्दों को अलग-अलग करके लिखिए |)
हिंसा, कुमार्गी, परोपकारः, सत्यमार्गी, प्रीति: मातृपितृ भक्तः सत्पात्रेदानम् स्वाभिमानम्, दुर्बुद्धि ):, असूया, मिथ्यावादी, अंहिसा
उत्तर :
table-8
अतिरिक्त प्रश्ना-
(i) सूर्यमन्दिरं ( कोणार्क ) कुत्र स्थित अस्ति?
(ii) जयपुरे घटिका यन्त्रम् कुत्र स्थित अस्ति?
(iii) ‘मिश्रयन्त्रम्’ कुत्र स्थितः अस्ति?
उत्तर :
(i) ओडिशा
(ii) जन्तरमन्तरं
(iii) जन्तरमन्तरं देहली।
MCQ Questions for Class 6 Sanskrit Chapter 4 विद्यालयः with Answers
निम्न अनुच्छेदं पठित्वा तदाधारितान् प्रश्नान् उत्तरत (नीचे लिखे अनुच्छेद को पढकर उस पर आधारित प्रश्नों के उत्तर दीजिए)
एषः विद्यालयः।
अत्र छात्राः शिक्षकाः,
शिक्षिकाः च सन्ति।
एषा सङ्गणकयन्त्र-प्रयोगशाला अस्ति।
एतानि सङ्गणकयन्त्राणि सन्ति।
एतत् अस्माकं विद्यालयस्य
उद्यानम् अस्ति।
उद्याने पुष्पाणि सन्ति।
वयम् अत्र क्रीडामः पठामः च।
Question 1.
(i) अनुच्छेदे ‘पठामः’ इति क्रिया पदस्य कर्तृपदं किम्?
(क) अहम्
(ख) वयम्
(ग) छात्राः
(घ) उद्यानम्
Answer
Answer: (ख) वयम्
Question 2.
अत्र अनुच्छेदे ‘अध्यापकाः’ पदस्य पर्यायवाची पदं किम्?
(क) शिक्षकाः
(ख) शिक्षिकाः
(ग) विद्यालयः
(घ) छात्राः
Answer
Answer: (क) शिक्षकाः
Question 3.
एतत् अस्माकं विद्यालयस्य किम् अस्ति?
Answer
Answer: उद्यानम्
Question 4.
उद्याने वयं किं कुर्मः?
Answer
Answer: क्रीडामः
Question 5.
अत्र के सन्ति?
Answer
Answer: अत्र छात्राः शिक्षकाः शिक्षिकाः च सन्ति।
Question 6.
एषा का अस्ति?
Answer
Answer: एषा सङ्गणकयन्त्र-प्रयोगशाला अस्ति।
रिक्तस्थानपूर्तिं कुरुत (खाली स्थानों को भरिए)
(i) वयम् सभागारं ………………. । (पठामि/गच्छामः)
(ii) आवाम्। ………………. अपि रचयावः। (पुष्याणि/चित्राणि)
(iii) …………………… किं कुरुथः? (युवाम्/यूयम्)
(iv) तव ………………………. किम्? (काम/नाम)
(v) अस्माकं पुस्तकानि अत्र ……………. । (सन्ति/अस्ति)
Answer
Answer:
(i) गच्छामः
(ii) पुष्याणि
(iii) युवाम्
(iv) नाम
(v) सन्ति।
शुद्ध शब्दरूपाणि लिखत (शुद्ध शब्दों के रूप लिखिए)
(i) इदानीम् आवां ……………… स्वः। (मित्र)
(ii) …………… श्लोकं गायावः। (अस्मद्)
(iii) …………… पुष्पाणि सन्ति। (उद्यान)
(iv) एतत् अस्माकं …………….. उद्यानम् अस्ति। (विद्यालय)
(v) ……………. अत्र क्रीडामः। (अस्मद्)
Answer
Answer:
(i) मित्रे
(ii) आवाम्
(iii) उद्याने
(iv) विद्यालयस्य
(v) वयम्।
निम्न पदानाम् मूल शब्द धातुं वा लिखत (निम्न पदों के मूल शब्द अथवा धातु को लिखिए)
पदानि – मूलशब्दः/धातुः
(i) एषः ……………
(ii) विद्यायलस्य …………….
(iii) सन्ति ……………..
(iv) पुष्पाणि …………….
(v) आवाम् ……………..
(vi) गायावः ……………..
Answer
Answer:
(i) एतत्
(ii) विद्यालय
(iii) अस्
(iv) पुष्प
(v) अस्मद्
(vi) गै।
एकवचने परिवर्तयत (एक वचन में बदलें)
(i) शिक्षकाः ………………
(ii) सन्ति …………….
(iii) पुष्पाणि …………….
(iv) पठामः ………………
(v) कुरुथः ……………..
(vi) रचयावः ……………..
Answer
Answer:
(i) शिक्षकः
(ii) अस्ति
(iii) पुष्पम्
(iv) पठामि
(v) करोषि
(vi) रचयामि।
पाठात् पर्यायपदानि चित्वा लिखत (पाठ से पर्यायपदों को चुनकर लिखिए)
पदानि – पर्यायाः
(i) अध्यापिकाः ……………
(ii) वाटिका ……………..
(iii) अभिधानम् ………………
(iv) अधुना ………………
(v) उत्तमम् ………………
Answer
Answer:
(i) शिक्षिकाः
(ii) उद्यानम्
(iii) नाम
(iv) इदानीम्
(v) शोभनम्।
धातुरूपाणि सम्पूरयत (धातुरूपों की पूर्ति कीजिए)
(i) ……….. कुरुथः …………..
(ii) रचयामि …………….. ……………….
(iii) ………….. …………… सन्ति।
(iv) …………… क्रीडावः ………………..
(v) आस्मि …………… स्मः
(vi) पठसि …………. ……………
Answer
Answer:
(i) करोषि, कुरुथ
(ii) रचयावः, रचयामः
(iii) अस्ति, स्तः
(iv) क्रीडामि, क्रीडामः
(v) स्वः
(vi) पठथः, पठथ।
शब्दरूपाणां पूर्तिं कुरुत (शब्दरूपों की पूर्ति कीजिए)
(i) ……………. युवाम् यूयम्
(ii) अहम् …………….. वयम्
(iii) मम आवयोः ……………..
(iv) पुस्तकम् ………… पुस्तकानि
(v) ………… छात्रौ छात्राः
(vi) एतत् एते ……………
Answer
Answer:
(i) त्वम्
(ii) आवाम्
(iii) अस्माकम्
(iv) पुस्तके
(v) छात्रः
(vi) एतानि।