Check the below Class 6 Sanskrit MCQ Chapter 3 अहं च त्वं च with Answers based on the latest exam pattern. Students can also read NCERT Solutions for Class 6 Sanskrit Chapter 3 Questions and Answers at LearnInsta.
अहं च त्वं च Class 6 MCQ Questions Sanskrit Chapter 3
अधोलिखितं गद्यांश पठित्वा प्रश्नान् उत्तरत-
(नीचे दिये गये गद्यांशों को पढ़कर उत्तर दीजिए ।)
प्रश्न 1.
मम नाम भरतः । अहं छात्रः ।
मम नाम गणेशः। अहं शिक्षकः ।
मम नाम गौतमः । अहं चिकित्सकः ।
मम नाम राघवः । अहं कृषकः ।
मम नाम मेनका । अहं छात्रा ।
मम नाम प्रियंवदा । अहं शिक्षिका ।
मम नाम सुमित्रा । अहं चिकित्सका।
मम नाम राधिका । अहं सैनिकी ।
(क) एक पंदेन उत्तरत
(एक शब्द में उत्तर दीजिए)
(1) शिक्षिका नाम किं ?
(2) क: कृषक : ?
उत्तर :
(1) सुमित्रा
(2) राघवः
(ख) पूर्ण वाक्येन उत्तरत-
(पूर्ण वाक्य में उत्तर दीजिए )
(1) मम नाम राधिका । अहं का?
(2) अहम् कृषकः । मम नाम किं ?
उत्तर :
(1) मम नाम राधिकाः । अहं सैनिकी ।
(2) अहम् कृषकः । मम नाम राघवः ।
(ग) निर्देशानुसार उत्तरत (निर्देश के अनुसार उत्तर दीजिए)
(1) “शिक्षिका” पदस्य विपर्यय किं अस्ति ?
(2) ‘भरतः ” पदस्य विभक्ति वचनं च लिखत-
उत्तर :
(1) शिक्षकः
(2) प्रथमा विभक्ति एकवचनं च
प्रश्न 2.
त्वं कः ? अहं सैनिकः । युवां कौ? आवां सैनिक ौ । यूयं के? वयं सैनिकाः । त्वं कः ? अहं गायकः । युवां कौ? आवां गायकौ । यूयं के? वयं गायकाः । त्वं कः ? अहं पत्रकारः । युवां कौ? आवां पत्रकारौ ।
यूयं के? वयं पत्रकाराः । त्वं कः ? अहं पाचकः । युवां कौ? आवां पाचकौ । यूयं के? वयं पाचकाः।
(क) एक पदेन उत्तरत
(एक शब्द में उत्तर दीजिए)
(1) सैनिकौ कौ?
(2) के गायकाः ?
उत्तर :
(1) आवां
(2) वयं
(ख) पूर्ण वाक्येन उत्तरत
(पूर्ण वाक्य में उत्तर दीजिए )
(1) कः पाचक: ?
(2) पत्रकारौ कौ?
उत्तर :
(1) अहं पाचकः ।
(2) आवां पत्रकारौ।
(ग) निर्देशानुसार उत्तरत
(निर्देश के अनुसार उत्तर दीजिए)
(1) ‘अहम्’ इति पदस्य विपर्यय पदं कि ?
(2) ‘युवां’ इति पदस्य विभक्ति वचनं लिख-
उत्तर :
(1) त्वं
(2) प्रथमा विभक्ति द्विवचन
प्रश्न 3.
त्वं चित्रकारः असि। युवां चित्रकारौ स्थः । यूयं चित्रकाराः स्थ। अहं आरक्षकः अस्मि । आवां आरक्षकौ स्वः । वयं आरक्षकाः स्मः। त्वं गायिका असि । युवां गायिके स्थः। यूयं गायिकाः स्थ। अहं चिकित्सिका अस्मि । आवां चिकित्सिके स्वः । वयं चिकित्सिकाः स्मः ।
(क) एक पदेन उत्तरत
(एक शब्द में उत्तर दीजिए)
(1) चित्रकारौ कौ स्थ : ?
(2) के गायिका : स्थ ?
उत्तर :
(1) युवां
(2) यूयम्
(ख) पूर्ण वाक्येन उत्तरत-
(पूर्ण वाक्य में उत्तर दीजिए)
(1) कः आरक्षकाः स्मः ?
(2) का: चिकित्सिका स्मः ?
उत्तर :
(1) वयं आरक्षकः स्मः
(2) वयं चिकित्सिकाः स्थः ।
(ग) निर्देशानुसार उत्तरत
(निर्देश के अनुसार उत्तर दीजिए)
(1) ‘स्मः । पदस्य परिचयं दीयताम् ?
(2) चिकित्सिका: विभक्ति वचनं च लिखत-
उत्तर :
(1) ‘अस्’ धातु उत्तम पुरुष बहुवचनं ।
(2) प्रथमा विभक्ति बहुवचनं च ।
एकवचनम्, द्विवचनम् बहुवचनम् च वाक्येषु पृथक पृथक कृत्वा लिखत-
(एकवचन, द्विवचन और बहुवचन वाक्यों को अलग-अलग करके लिखिए)
आवां शिक्षकौ स्वः। अहम् पुस्तकं पठामि । त्वं कुत्र गच्छसि ? रामः गच्छति । त्वं सैनिक : असि । वयं तंत्रज्ञाः स्मः । यूयं सैनिकाः स्थ। त्वं गृहिणी असि । यूयं छात्रा स्थ। अहं आरक्षकाः स्थ। यूयं बालिका स्थ। अहं गायिका अस्मि । मम नाम राधा अस्ति। आवां पत्रकारौ स्वः । वयं खादामः । वयं दूग्धं पिबामः । आवा। पाचकौ स्वः । आवां गायकौ स्वः । आवां सैनिको स्वः ।
उत्तर :
एकवचनम् | द्विवचनम् | बहुवचनम् |
अहं पुस्तकं पठामि। | आवां शिक्षकौ स्वः । | वयं तन्त्रज्ञाः स्मः |
त्वं कुत्र गच्छसि। | आवां पत्रकारौ स्वः । | यूयं सैनिकाः स्थ। |
रामः गच्छति। | आवां पाचकौ स्वः। | यूयं छात्रा स्थ। |
त्वं सैनिकः असि। | आवां गायकौ स्वः । | यूयं बालिका स्थ। |
त्वं गृहिणी असि । | आवां सैनिकौ स्वः। | वयं खादामः। |
अहं आरक्षकः अस्मि । | यूयं दूग्धं पिबामः । | |
अहं गायिका अस्मि । | ||
मम नाम राधा अस्ति । |
पट्टिकात् चित्वा उचित पदेन स्थानानि पूरयत्-
आवां – आचार्यः – पत्रकारौः – पाचकौः – अस्ति।
(क) मम नाम: सुरेश : ___________
(ख) अहं ___________ अस्मि ।
(ग) आवां ___________ स्वः ।
(घ) यूयं ___________ स्थ।
(ङ) ___________ गायिके स्वः ।
उत्तराणि-
(क) मम नाम सुरेश अस्ति ।
(ख) अहं आचार्यः अस्मि ।
(ग) आवां पत्रकारौ स्वः ।
(घ) यूयं पाचकाः स्थ।
(ङ) आवां गायिके स्वः ।
MCQ Questions for Class 6 Sanskrit Chapter 3 शब्द परिचयः 3 with Answers
चित्रं दृष्ट्वा संस्कृतपदं लिखत। (प्रत्येक चित्र देखकर संस्कृत पद लिखिए।)
Look at each picture and write down the word in Sanskrit.
Answer
Answer:
(क) उपनेत्रम्
कमलम्
सङ्गणकम्
(ख) पर्णम्
क्रीडनकम्
नारिकेलम्
वर्णसंयोजनम् कुरुत। (वर्णसंयोग कीजिए)
Join the alphabets.
(i) स् + अ + ङ् + ग् + अ + ण् + अ + क् + अ + म् ………………….
(ii) स् + ऊ + त् + र् + अ + म् ………………….
(iii) उ + द् + य् + आ + न् + अ + म् …………………..
(iv) क् + र् + ई + ड् + अ + न् + अ + क + अ + म् …………………
Answer
Answer:
(i) सङ्गणकम्
(ii) सूत्रम्
(iii) उद्यानम्
(iv) क्रीडनकम्
वर्णविच्छेदं कुरुत। (वर्ण-विच्छेद कीजिए)
Separate the alphabets.
पर्णम् = ………………..
वातायनम् = …………………
कङ्गतम् = …………………
कदलीफलम् = ……………….
Answer
Answer:
पर्णम् = प् + अ + र् + ण् + अ + म्
वातायनम् = व् + आ + त् + आ + य् + अ + न् + अ + म्
कङ्कतम् = क् + अ + ङ् + क् + अ + त् + अ + म्
कदलीफलम् = क् + अ + द् + अ + ल् + ई + फ् + अ + ल् + अ + म्
अधोदत्ताम् तालिकां पूरयत। (निम्नलिखित तालिका को पूरा कीजिए)
Complete the table given below.
Answer
Answer:
Answer
Answer:
संस्कृतेन लिखत- (संस्कृत में लिखिए)
Write down the word in Sanskrit.
यथा – खेत-क्षेत्रम्
(क) ‘छाता …………….
(ख) नारियल …………..
(ग) छुरी ……………
(घ) कुञ्जी …………….
(ङ) कंघा ………….
Answer
Answer:
(क) छत्रम्
(ख) नारिकेलम्
(ग) छुरिका
(घ) कुञ्चिका
(ङ) कङ्कतम्/कड्कतम्
प्रत्येकं स्तम्भात् उचितं पदम् आदाय वाक्यानि रचयत। (प्रत्येक स्तम्भ से उचित पद लेकर वाक्य बनाइए)
Frame sentences by picking out the appropriate word from each column.
(क) श्रमिका, खनित्रम्, सूचयति
(ख) घटिका, रेलस्थानकं, चालयति
(ग) सौचिकः, क्षेत्रम्, रचयति
(घ) बसयानम्, समयम्, कर्षति
(ङ) सुवर्णकारः, वस्त्रम्, गच्छति
(च) कृषकः, अङ्गुलीयकं, सीव्यति
Answer
Answer:
(क) श्रमिका खनित्रम् चालयति।
(ख) घटिका समयम् सूचयति।
(ग) सौचिकः वस्त्रम् सीव्यति।
(घ) बसयानम् रेलस्थानकं गच्छति।
(ङ) सुवर्णकारः अडुलीयकं रचयति।
(च) कृषकः क्षेत्रम् कर्षति।
अधोदत्तायां तालिकायाम् रिक्तस्थानानि पूरयत। (तालिका में रिक्त स्थान भरिए)
Fill in the blanks in the table given below.
Answer
Answer:
उचित विकल्पं चित्वा वाक्यपूर्तिं कुरुत। (उचित विकल्प चुनकर वाक्य पूरे कीजिए।)
Complete the sentences by picking out the correct option.
1. (i) ………………. आम्राणि मधुराणि। (एतत्, एते, एतानि)
(ii) …………….. उद्यानम् सुंदरम्। (सः, सा, तत्)
(iii) …………….. बसयाने कुत्र गच्छतः। (ते, सा, तानि)
(iv) ………………. कोकिला कूजति। (एषः, एषा, एतत्)
(v) ………….. जनाः गच्छन्ति। (सः, तौ, ते)
Answer
Answer:
(i) एतानि
(ii) तत्
(iii) ते
(iv) एषा
(v) ते
2. (i) अत्र ……………. अस्ति। (विश्रामगृह, विश्रामगृहम्, विश्रामगृहः)
(ii) ………………. विकसति। (कमलम्, कमल, कमलः)
(iii) ……………… मधुराणि सन्ति। (कदलीफलम्, कदलीफले, कदलीफलानि)
(iv) …………….. कुत्र स्तः? (पुस्तकम्, पुस्तके, पुस्तकानि)
(v) …………….. चलति। (व्यञ्जनम्, व्यजनः, व्यजनम्)
Answer
Answer:
(i) विश्रामगृहम्
(ii) कमलम्
(iii) कदलीफलानि
(iv) पुस्तके
(v) व्यजनम्
उचितं विकल्पं चित्वा चित्रस्य समक्षं लिखत। (उचित विकल्प चुनकर चित्र के सामने लिखिए।)
Pick out the correct option and write down in front of the picture.
Answer
Answer:
(क) करवस्त्रम्
(ख) सोपानम्
(ग) वातायनम्
(घ) आम्रम्
(ङ) व्यजनम्
उचित-विकल्पेन रिक्तस्थानानि पूरयत। (उचित विकल्प द्वारा रिक्त स्थान भरिए।)
Fill in the blanks with the correct option.
1. (i) पुष्पाणि ………….. (विकसति, विकसतः, विकसन्ति)
(ii) बालिके कुत्र ………………..? (गच्छति, गच्छतः, गच्छन्ति)
(iii) …………….. पतन्ति। (पर्णाः, पर्णम्, पर्णानि)
(iv) …………… कुत्र अस्ति? (उद्यान, उद्यानम्, उद्यानानि)
(v) …………… अत्र अस्ति। (वातायन, वातायनः, वातायनम्)
Answer
Answer:
(i) विकसन्ति
(ii) गच्छतः
(iii) पर्णानि
(iv) उद्यानम्
(v) वातायनम्।
2. (i) पर्णम्………….. । (पतति, उत्पतति)
(ii) सुवर्णकारः अंगुलीयकम्………….. (चालयति, रचयति)
(iii) सौचिकः………….. (सीव्यति, सूचयति)
(iv) अजाः………….. । (चरन्ति, कूजन्ति)
(v) जवनिका ………….. (चलति, दोलति)
Answer
Answer:
(i) पतति
(ii) रचयति
(iii) सीव्यति
(iv) चरन्ति
(v) दोलति।