Students can access the CBSE Sample Papers for Class 10 Sanskrit with Solutions and marking scheme Set 4 will help students in understanding the difficulty level of the exam.
CBSE Sample Papers for Class 10 Sanskrit Set 4 with Solutions
समयः 3 होराः
पूर्णाकः 80
सामान्यनिर्देशः
- कृपया सम्यक्तया परीक्षणं कुर्वन्तु यत् अस्मिन् प्रश्नपत्र मद्धितानि सन्ति।
- कृपया सम्यक्तया परीक्षणं कूर्वन्तु यत् अस्मिन् प्रश्नपत्रे 18 प्रश्नाः सन्ति।
- अस्मिन् प्रश्नपत्रे चत्वारः खण्डाः सन्ति।
प्रश्नपत्रस्वरूपम्-
‘क’ खण्डः – अपठितावबोधनम् – 10 अङ्काः
‘ख’खण्डः – रचनात्मककार्यम् – 15 अङ्काः
‘ग’ खण्डः – अनुप्रयुक्तव्याकरणम् – 25 अङ्काः
‘घ’ खण्डः – ड पठितावबोधनम् – 30 अङ्काः - प्रत्येकं खण्डम् अधिकृत्य उत्तराणि एकस्मिन् स्थाने क्रमेण लेखनीयानि।
- उत्तरलेखनात् पूरव प्रश्नस्य क्रमाङ्कः अवश्यं लेखनीयः।
- प्रश्नस्य क्रमादधः प्रशनपत्रानुसारम् अवश्यमेव लेखनीयः।
- सर्वेषा प्रश्नानाम् उत्तराणि संस्कृतेन लेखनीयानि ।
- प्रश्नानां निर्देशाः ध्यानेन अवश्यं पठनीयाः।
खण्ड-‘क’ (10 अङ्काः)
(अपठिति अवबोधनम्)
प्रश्न 1. अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत- 10
कस्मिंश्चित् ग्रामे कदाचन अशीतिवर्ीयः एको वृद्धः मार्गे आग्रवृक्न् आरोपयति स्म। तं दृष्ट्वा महानगरात् आगच्छन् कश्चन युवा पृष्टवान्- भो महानुभाव ! तव अवस्था प्रायशः अशीतिवर्षीया प्रतीयते । एतत् च स्वाभाविकं यदा एते वृक्षाः फलानि दास्यन्ति, तदा त्वं जीवितो न भविष्यसि । अतः किमर्थम् इदं निष्फलं प्रयासं करोषि ? स वृद्धः उक्तवान्_मया साम्प्रतम् इतरैः आरोपितानां वृक्षाणां फलानि खाद्यन्ते । एवं मयापि आरोपितानाम् एतेषा वृक्षाणां फलानि आगामिभविष्यत्काले लोकाः खादेयुः -इत्येतदर्थम् अहम् एतेषाम् आरोपणं करोमि। वस्तुतः मनुष्येण केवलं स्वार्थचिन्तनं न कर्तव्यम्।
प्रश्नाः-
(अ) एकपदेन उत्तरत-(केवलं प्रश्नद्वयम्) (1 × 2 = 2)
(i) कश्चन युवा कुतः आगच्छति स्म?
उत्तरः
महानगरात्
(ii) मनुष्येण केवलं कि न कर्तव्यम्?
उत्तरः
स्वार्थचिन्तनम्
(iii) वृक्षाः कानि ददति ?
उत्तरः
फलानि
(आ) पूर्णवाक्येन उत्तरत-(केवलं प्रश्नद्वयम्) । (2 × 2 = 4)
(i) वृद्धः कि विचार्य वृक्षाणाम् आरोपणं करोति स्म?
उत्तरः
मया साम्प्रतम् इतरैः आरोपितानां वृक्षाणां फलानि खाद्यन्ते। एव मयापि आरोपितानां एतेषां वृक्षाणां फलानि आगामि-भविष्यत्काले लोकाः खादेयुः इत्येतदर्थम् अहम् एतषां आरोपणं करोमि।
(ii) युवा तं वृद्धं किम् अपृच्छत् ?
उत्तरः
भो महानुभाव ! तव अवस्था प्रायशः अशौतिवर्षीया प्रतीयते ।
(iii) वृद्धः कान् आरोपयति स्म?
उत्तरः
वृद्धः आग्रवृक्षान् आरोपयति स्म।
(इ) उपयुक्तं शीर्षकम्-अस्य अनुच्छेदस्य कृते उपयुक्तं शीर्षकं संस्कृतेन लिखत। (1× 1 = 1)
उत्तरः
उपयुक्तं शीरषंकं – स्वार्थाचिन्तनम् / कर््तव्यपालनम् / अथवा अन्य उपयुक्त शीर्षक ।
(ई) यथानिर्दशम् उत्तरत-(केवलं प्रश्नत्रयम्) (1 × 3 = 3)
(i) “आरोपयति स्म ‘ इति क्रियापदस्य कर्तृपदं किम्?
(क) युवा
(ख) वृद्धः
(ग) वृक्षाः
(घ) वस्तुतः
उत्तरः
(ख) वृद्धः
(ii) प्रयासम्” इत्यस्य किं विशेषणम् अत्र प्रयुक्तम् ?
(क) प्रायशः
(ख) निष्फलम्
(ग) युवा
(घ) तव
उत्तरः
(ख) निष्फलम्
(iii) ‘ अधुना ‘ इत्यस्य किं पर्यायपदम् अत्र प्रयुक्तम् ?
(क) स्वाभाविकम्
(ख) साम्प्रतम्
(ग) एवम्
(घ) इदं
उत्तरः
(ख) साम्प्रतम्
(iv) यदा एते ‘ तरवः” फलानि दास्यन्ति इत्यत्र ‘ तरवः स्थाने किं पर्यायपदं प्रयुक्तम् ?
(क) वृक्षाः
(ख) तनः
(ग) वृक्षान्
(घ) वृक्षः
उत्तरः
(क) वृक्षाः
खण्ड-‘ख” 15 अङ्काः
(रचनात्मक कार्यम्)
प्रश्न 2. भ्रातुः विवाहे सम्मिलितं प्राचार्य प्रति प्रार्थनापत्रम् लिखत- (½ × 10 = 5)
(i) ____________
श्रीमन्तः प्राचार्याः महोदयाः
छत्र कल्याणः वरि. मा. विद्यालयः,
मेरठ नगरम्।
(ii) _________________
तत्र भवतां सेवायाम् (iii) _______________ । इदं यत् ममज्येष्ठ-भ्रातुः पाणिग्रहण संस्कारः (विवाहः) दिसम्बर-मासस्य द्वितीयतिथौ (iv) _______________ जातः। वरयात्रा मेरठ नगरात् इन्द्रप्रस्थं (v) ।_____________________ विवाह समारोहे (vi) _________________ अवकाशम् (vii) ________________ । अतः अवकाशं (viii) __________________ माम् (ix)______________ तत्र भवन्तः श्रीमन्त
धन्यवादः।
भवताम् आज्ञाकारी (x) _______________ ।
सञ्जय शर्मा
कक्षा-दशम’अ’
अनुक्रमांकः – “दात्रिंशत्”
दिनाङ्कः _____________________
[मञ्जूषा: प्रार्थये, गमिष्यति, निवेदनम्, मान्यवराः, प्रतिष्ठायाम्, निश्चितः, प्रदाय, सम्मिलितुं, अनुगृहणन्तु, शिष्यः]
उत्तरः
(i) मान्यवराः
श्रीमन्तः प्राचार्य: महोदयाः
छात्र कल्याणः वरि. मा. विद्यालयः,
मेरठ नगरम्।
(ii) परतिष्ययाम् ।
तत्र भवतां सेवायाम् (iii) निवेदनम् । इदं यत् ममज्येष्ठ-श्रातुः पाणिग्रहण- संस्कारः (विवाहः) दिसम्बर-मासस्य द्वितीयतिथौ (iv) निश्चितः जातः। वरयात्रा मेरठ नगरात् इन्द्रप्रस्थं (v) गमिष्यति । विवाह समारोहे (vi) सम्मिलितुं दविदिनस्य अवकाशम् (vii) प्रार्थये । अतः अवकाशं (viii) प्रदाय माम् (ix) अनुगृहणन्तु तत्र भवन्तः श्रीमन्तः!
धन्यवादः।
भवताम् आज्ञाकारी (x) शिष्यः
सञ्जय शर्मा
कक्षा-दशम’अ’
अनुक्रमांकः – “द्रात्रिंशत्”
दिनाङ्कः xx/xx/xxx
प्रश्न 3. प्रदत्तं चित्रं दृष्ट्वा मज्जूषायां प्रदत्तशब्दानां सह्नायतया पञ्च वाक्यानि संस्कृतेन लिखत- 1 × 5 = 5
मज्जूषा-वह्नति, उद्यानस्य, पुष्पाणि, नदी, वृक्षा:, आकाशे, पर्वतः, दृश्यम्, हरितिमा, सूर्यः, चन्द्र:, उदेति, प्राकृतिकम्, पादपाः।
उत्तर :
चित्रवर्णनम्
अत्र छत्रेभ्यः संक्षिप्तवाक्यरचना अपेक्षिता वर्तते। केवलं वाक्यशुद्धि: द्रष्टव्या। अस्य प्रश्नस्य प्रमुखम् उद्देश्यं वाक्यरचना अस्ति। वाक्यं दीर्घम् अस्ति अथवा लघु इति महत्त्वपूर्णं नास्ति। प्रतिवाक्यम् अर्धः अड्ड्र: भावस्य कृते अर्धः अङ्रू च व्याकरणदृष्ट्या शुद्धतानिमित्तं निर्धारितः अस्ति। मज्नूषायां प्रदत्त्राः शब्दाः सहायतार्थ सन्ति। छत्र: तेषां वाक्येषु प्रयोगं कुर्यदेव इति अनिवार्यं नास्ति। छात्रः स्वमेधया अपि वाक्यानि निर्मातुं शक्रोति। मञ्जूषायां प्रदत्तानां शब्दानां विभक्तिं परिवर्तनं कृत्चा अपि वाक्यनिर्माणं कतुं शक्यते।
विस्तृत उत्तरम्-
(i) इदं चित्रम् उद्यानस्य अस्ति।
(ii) उद्याने वृक्षाः तिष्ठन्ति।
(iii) पूर्वास्यायाम् दिशायाम् सूर्यः उदेति।
(iv) पश्चिम दिशायाम् चन्द्र: उदेति।
(v) प्राकृतिकं दृश्यम् दृष्ट्वा सर्वे प्रसन्ना: भवन्ति।
अथवा
निम्नलिखिंत विषयम् अधिकृत्य मञ्जूषाप्रदत्तशब्दानां साहाय्येन न्यूनातिन्यूनं पञ्चभि: संस्कृतवाक्यैः एकम् अनुच्छेद लिखत-
“क्रीडा-महत्त्वम्”
मज्जूषा-महत्त्वपूर्णम्, सर्वेभ्यः, अनिवार्यम्, स्वास्थ्याय, जीवनम, संयमः, स्थानम्, सफला:, जनाः, क्रीडा।
उत्तर :
अनुच्छेदलेखनम् –
अयं विकल्पः सर्वेभयः अस्ति। छात्राः मज्जूषायां प्रदत्तानों शब्दानां विभक्तिपरिवर्तनं कृत्वा अपि वाक्यनिर्माणं कर्तु शक्रुवन्ति। अतः अड्क्रः देयाः। अस्य मूल्याङ्क्रनाय अन्ये नियमा: चित्रवर्णनस्य अनुगुणं पालनीयाः।
विस्तृत उत्तरम्-
(i) क्रीडाया: महत्त्वं सर्वे जानन्ति।
(ii) क्रीडनम् सर्वेभ्य: स्वास्थ्यकरं भवति।
(iii) सर्वें चिकित्सका: प्रातः श्रमणम् स्वास्थाय महत्वपूर्ण कथयन्ति।
(iv) शिशव: युवकाः वृद्धजनाः च सर्वे स्वास्थ्यायं प्रति जागरुकाः सन्ति।
(v) सर्वकारेणापि क्रीडाया: महत्त्वम् ज्ञात्वा अनुदानं प्रोत्साहनं च दीयते।
प्रश्न 4. अधोलिखितानि वाक्यानि संस्कृतभाषया अनूद्य लिखत-(केवलं वाक्यपञ्चकम्) (1 × 5 = 5)
(i) लिपिक अपना कार्य करता है।
Clerk does his work
उत्तरः
लिपिकः स्वकार्य करोति।
(ii) दो किसानों ने खेत जोता था।
Two farmers ploughed the field.
उत्तरः
दौ कृषकौ / कृषीवल क्षेत्रम् अकर्षताम् / अयोक्त्रयताम्।
(iii) मँ आलस्य का त्याग करूगा।
I will leave laziness.
उत्तरः
अहम् अतन त्यजिष्यामि।
(iv) तुम सब मिलकर गीत बोलो।
You recite song together
उत्तरः
यूयं मिलित्वा गीतं वदत ।
(v) हमें रोज व्यायाम करना चाहिए।
We should exercise daily.
उत्तरः
वयं नित्यं व्यायामं कूर्याम।
(vi) सफलता परिश्रम का परिणाम है।
Success is the result of hard work
उत्तरः
सफलता परिश्रमस्य परिणामः अस्ति।
(vii) कल मोहन कहोँ था?
Where was Mohan yesterday?
उत्तरः
हयः मोहनः कत्र आसीत् ?
खण्ड-‘ग’ (25 अङ्काः)
(अनुप्रयुक्त व्याकरणम्)
प्रश्न 5. अधोलिखितवाक्येषु रेखाङ्कितपदेषु सन्धि सन्धिच्छेदं वा कुरुत-(केवलं प्रश्नचतुष्टयम्) (1 × 4 = 4)
(i) सङ्कोचमञ्चति सरः + त्वयि दीनदीनो ।
उत्तरः
सरस्त्वयि
(ii) ते चक्षुनामनी मते।
उत्तरः
चक्षुः + नामनी
(iii) सः कृच्छ्रेण भारम् उत् + वहति।
उत्तरः
उद्वहति
(iv) पाषाणी सभ्यता निसर्गे स्यान समाविष्टा ।
उत्तरः
स्यात् +न
(v) कि नामधेयः + भवतोः गुरु ?
उत्तरः
नामधेयो भवतोः
प्रश्न 6. अधोलिखितवाक्येषु रेखाह्रितपदानां समासं विग्रहं वा प्रदत्तविकल्पेथ्यः चित्वा लिखत-(केवलं प्रश्नचतुष्ट्यम) 1 × 4 = 4
(निम्नलिखित वाक्यों में रेखांकित पदों का समास अथवा विग्रह दिए गए विकल्पों में से चुनकर लिखिए।) (केवल चार प्रश्न)
(i) काचिदियमिति व्याश्रमारी।
(क) व्याघ्राय मारयति इति सा
(ख) व्याघ्रं मारयति इति सा
(ग) व्याघ्रस्य मारयति इति सा
(घ) व्याघ्रः मारयति इति स:
उत्तर :
(ख) व्याघ्रं मारयति इति सा।
(ii) मुनि: राजानं इष्टम् अभ्यनन्दत्।
(क) यथिष्टम्
(ख) यथाष्टम्
(ग) यथेष्टम्
(घ) यथोष्टम्
उत्तर :
(ग) यथेष्टम्
(iii) रामः लवकुशौ उपवेशयितुम् कथयति।
(क) लवम् च कुशम् च
(ख) लवाय च कुशाय च
(ग) लवः च कुशः च
(घ) लवम् कुशम् च
उत्तर :
(क) लवम् च कुशम् च
(iv) गलबद्धभृगालक: व्याघ्र: पुन: पलायितः।
(क) गलबद्धः शृगालक:
(ख) गले बद्ध भृगाल यस्य स:
(ग) भृगालस्य गले बद्ध
(घ) गले बद्धे यस्यस:
उत्तर :
(ख) गलेबद्धशृगाल: यस्य स:
(v) क्रोधो हि शत्रु: देहस्य विनाशनाय।
(क) देहविनाशनाय
(ख) देहनाशने
(ग) देहोनाशनाय
(घ) विनाशनाय देहः तम्
उत्तर :
(क) देहविनाशनाय
प्रश्न 7. अधोलिखितवाक्येषु रेखा्धितपदेषु प्रकृति प्रत्ययौ संयोज्य विभज्य वा लिखत । (केवलं प्रश्नचतुष्टयम्) (1 × 4 = 4)
(i) श्रद्धावान् लभते ज्ञानम्।
(क) श्रद्धा + मतुप्
(ख) श्रद्धा + वत्
(ग) श्रद्धा + वतुप्
(घ) श्रद्धा + शानच्
उत्तरः
(क) श्रद्धा + मतुप्
(ii) प्रकृति + ठक् सौन्दर्यं मोहक भवति।
(क) प्राकृतिकम्
(ख) प्राकृतिकः
(ग) प्राकृति
(घ) प्रकृतिः
उत्तरः
(ख) प्राकृतिकः
(iii) किं मरणम् ? मूर्खत्वम् ।
(क) मूर्खं + त्व
(ख) मूर्ख + त्वम्
(ग) मूर्खं + शतृ
(घ) मूर्खं + तल्
उत्तरः
(क) मूर्खं + त्व
(iv) परीक्षायाम् सफलतां प्राप्तुम् मम इच्छा बलवत् + डीप् भवति।
(क) बलवन्ती
(ख) बलवती
(ग) बलवानी
(घ) बलवत्
उत्तरः
(ख) बलवती
(v) लतायाः गीतानां मधुरता सर्वेभ्यः रोचते ।
(क) मधुर +ता
(ख) मधुर + तल्
(ख) मधु + रतां
(घ) मधु + तल्
उत्तरः
(ख) मधुर + तल्
प्रश्न 8. वाच्यानुसारं उचितपदैः रिक्तस्थानानि पूरयित्वा अधोलिखितं संवादं पुनः लिखत-(केवल प्रश्नत्रयम्) (1 × 3 = 3)
(i) मोहनः – रमे! किं तत्र शालायाम् गायकः गीतानि गायति।
रमा – आम्, तत्र गायकेन गीतानि ………………
(क) गायति
(ख) गायन्ति
(ग) गीयन्ते
(घ) गीयते
उत्तरः
(ग) गीयन्ते
(ii) मोहनः – कि कापि बाला ततर नृत्यति?
रमा – आम्, तत्र तु द्वे बाले ………………..॥
(क) नृत्यति
(ख) नृत्यतः
(ग) नर्तिष्यतः
(घ) नृत्यन्ति
उत्तरः
(ख) नृत्यतः
(iii) मोहनः – किम् इदानीं त्वम् अपि तत्र गच्छसि ?
रमा – आम्, ………………… अपि तत्र गम्यते।
(क) अहम्
(ख) वयम्
(ग) मया
(घ) त्वया
उत्तरः
(ग) मया
(iv) मोहनः – अरे! गुरुः आयाति। अहं तु …………………. प्रणमामि।
(क) गुरुम्
(ख) गुरुः
(ग) गुरवे
(घ) गुरोः
उत्तरः
(क) गुरुम्
प्रश्न 9. कालबोधकशब्दैः अधोलिखित-दिनचर्यां पूरयत (केवलं प्रश्नचतुष्ट्यम) 1 × 4 = 4
(i) अधोक्षजः ब्रह्ममुहूर्ते _____ 3:30 जागर्ति।
(ii) स: _____ 4:00 योगाभ्यासं करोति।
(iii) तदनन्तरम् सः स्नात्वा ____ 4: 30 सन्ध्योपासनां करोति।
(iv) पश्चात् स: ____ 5: 15 वेदाभ्यासं करोति।
(v) स: _____ 11:45 मध्याह्नभोजनं करोति।
उत्तर :
समय:
(i) सार्धत्रिवादने
(ii) चतुर्वादने
(iii) सार्धचतुर्वादने
(iv) सपादपज्चवादने
(v) पादोनद्वादशवादने
प्रश्न 10. मञ्जूषायां परदत्तैः उचितैः अव्ययपदैः अधोलिखितवाक्येषु रिक्तस्थानानि पूरयत– (केवल प्रश्नत्रयम्) (1 × 3 = 3)
(i) केचिद् अम्भोदाः __________________ गर्जन्ति।
उत्तरः
वृथा
(ii) यदि अहं कृष्णवर्ण ____________________ त्वं किं गौराङ्ग?
उत्तरः
तर्हि
(iii) अयं प्रवासः अतिदीर्घः दारुणः __________________ ।
उत्तरः
च
(iv) भवान् ________________ भयात् पलायितः?
उत्तरः
कुतः
[मञ्जुषा – च, वृथा, कृतः, तर्हि]
प्रश्न 11. अधोलिखितवाक्येषु रेखाङ्कित-अशुद्धपदाय उचितपदं चित्वा वाक्यानि पुनः लिखत। (केवलं प्रश्नत्रयम्) (1 × 3 = 3)
(i) पवनं वेगेन वहति।
(क) पवन
(ख) पावनम्
(ग) पवनः
(घ) पवनेन
उत्तरः
(ग) पवनः
(ii) अहं आम्रं खादति।
(क) खादामि
(ख) खादतः
(ग) खादसि
(घ) खादामः
उत्तरः
(क) खादामि
(iii) मोहनः गृहं तत्रास्ति।
(क) मोहनम्
(ख) मोहनात्
(ग) मोहने
(घ) मोहनस्य
उत्तरः
(घ) मोहनस्य
(iv) भवान् श्वः कत्र गच्छति ?
(क) गमिष्यतिः
(ख) अगच्छत्
(ग) गच्छतु
(घ) आगमिष्यति
उत्तरः
(क) गमिष्यतिः
खण्ड-‘घ’ (30 अङ्काः)
(पठित-अवबोधनम्)
प्रश्न 12. अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत-
(निम्नलिखित गध्यांश को पढ़कर दिए गए प्रश्नों के उत्तर संस्कृत में लिखिए।)
कश्चन निर्धनो जन: भूरि परिश्रम्य किज्चिद् वित्तमुपार्जितवान्। तेन वित्तेन स्वपुत्रम् एकस्मिन् महाविद्यालये प्रवेशं दापयितुं सफलो जातः। तच्तनयः तत्रैव छात्रावासे निवसन् अध्ययने संलग्नः समभूत्। एकदा स पिता तनूजस्य रुग्णतामाकर्ण्य व्याकुलो जातः पुत्रं द्रष्टुं च प्रस्थितः। परमर्थकार्श्येन पीडितः स बसयानं विहाय पदातिरेव प्राचलत्। पदातिक्रमेण संचलन् सायं समयेऽप्यसौ गन्तव्याद् दूरे आसीत्। ‘ निशान्धकारे प्रसृते विजने प्रदेशे पदयात्रा न शुभावहा’, एवं विचार्य स पाश्वस्थिते ‘ग्रामे रात्रिनिवासं कतुं कब्चिद् गृहस्थमुपागतः। करुणापरो गृही तस्मै आश्रयं प्रायच्छत्।
(अ) एकपदेन उत्तरत। (केवलं प्रश्नद्वयम्) 1 / 2 × 2 = 1
(एक शब्द में उत्तर लिखिए) (केवल दो प्रश्न)
(i) निर्धनजनः कथं वित्तम् उपार्जितवान् ?
उत्तर :
परिश्रम्य
(ii) तत्तनयः छात्रावासे निवसन् कस्मिन् संलग्न: समभूत् ?
उत्तर :
अध्ययने
(iii) पिता कं द्रष्टुं प्रस्थित: ?
उत्तर :
पुत्रम्
(आ) पूर्णवाक्येन उत्तरत। (केवलम् प्रश्नद्वयम्) 1 × 2 = 2
(पूर्णवाक्य में उत्तर लिखिए।) (केवल दो प्रश्न)
(i) जन: किमर्थ पदाति: प्राचलत् ?
उत्तर :
जनः अर्थकार्श्येन पीडितः पदातिः प्राचलत्।
(ii) निशान्धकारे प्रसृते स: किम् अचिन्तयत् ?
उत्तर :
स: निशान्धकारे प्रसृते विजने प्रदेशे पदयात्रा न शुभावहा इति अचिन्तयत्।
(iii) तस्मै आश्रयं कः प्रायच्छत् ?
उत्तर :
करुणापरो गृही तस्मै आश्रयं प्रायच्छत्।
(इ) निर्देशानुसारम् उत्तरत-(केवलं प्रश्नद्वयम्) 1 × 2 = 2
(निर्देशानुसार उत्तर लिखिए।) (केवल दो प्रश्न)
(i) ‘धनम्’ इत्यस्य किं पर्यायपदं गद्यांशे प्रयुक्तम् ?
उत्तर :
वित्तम्
(ii) ‘प्रस्थितः’ इति पदस्य कर्तृपदं किम् ?
उत्तर :
पिता
(iii) ‘गृही’ इति पदस्य किं विशेषणपदं गद्यांशे प्रयुक्तम्?
उत्तर :
करुणापर:
प्रश्न 13. अधोलिखितं पद्याशं पठित्वा प्रज्नानाम् उत्तराणि संस्कृतेन लिखत – 5
उदीरितोऽर्थः पशुनापि गृह्यते हयाश्च नागाश्च वहन्ति बोधिताः।
अनुक्तमप्यूहति पण्डितो जनः परेङ्खितज्ञानफला हि बुद्धयः। ।
प्रश्नाः
(अ) एकपदेन उत्तरत-(केवलं प्रश्नद्वयम्) (½ × 2 = 1)
(क) कीदृशाः नागाः वहन्ति ?
उत्तरः
बोधिताः
(ख). पशुना कीदृशः अर्थः गृह्यते ?उत्तरः
उत्तरः
उदीरितः/उदीरितोऽर्थः
(ग) परेङ्गितज्ञानफलाः काः भवन्ति?
उत्तरः
आदाय
(आ) पूर्णवाक्येन उत्तरत -(केवलं प्रश्नद्वयम्) (1 × 2 = 2)
(क) पण्डितः जनः कि करोति?
उत्तरः
पण्डितः जनः अनुक्तमपि ऊहति।
(ख) मतयः कीदृशाः भवन्ति ?
उत्तरः
मतयः पेद्गितज्ञानफलाः भवन्ति।
(ग) के के बोधिताः भारं बहन्ति?
उत्तरः
बुद्धयः
(इ) निर्देशानुसारम् उत्तरत / भाषिक कार्यम्- (केबलं प्रनद्वयम्) (1 × 2 = 2)
(क) नागाश्च वहन्ति बोधिता” अस्मिन् वाक्ये क्रियापदं किम्?
उत्तरः
वहन्ति
(ख) “गजाः! इत्यस्य कि पर्याययपदं प्रयुक्तम् ?
उत्तरः
नागाः
(ग) “पण्डितः’ इत्यस्य विशेष्यपदं चित्वा लिखत।
उत्तरः
जनः
प्रश्न 14. अधोलिखितं नाट्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत। 5
(एतस्मिन्नैव काले व्याघ्रचित्रकौ अपि नदीजलं पातुमागतौ एतं विवादं श्रुणुतः वदतः च)
व्याप्रचित्रकौ – अरे किं वनराजपदाय सुपात्रं चीयते ? एतदर्थं तु आवामेव योग्यौ ! यस्य कस्यापि चयनं कुर्वन्तु सर्वसम्मतया ।
सिहः – तुष्णीं भव भोः। युवामपि मत्सदृशौ भक्षकौ न तु रक्षकौ। एते वन्यजौवः भक्षक रक्षकपदयोग्यं न मन्यन्ते अतएव विचारविमर्शः प्रचलति।
नकः – सर्वथा सम्यगुक्तम् सिंहमहोदयेन । वस्तुतः एव सिंहेन बहुकालपर्यन्तं शासनं कृतम् परमधुना तु कोऽपि पक्षी एव राजेति निश्चेतव्यम् अत्र तु संशीतिलेशस्यस्यापि अवकाशः एव नास्ति।
सर्वे पक्षिणः – आम् आम्. कश्चित् खगः एव वनराजः भविष्यति इति।
(अ) एकपदेन उत्तरत-(केवलं प्रश्नद्वयम्) (½ × 2 = 1)
(क) कौ नदीजलं पातुमागतौ ?
उत्तरः
व्याप्रचित्रकौ।
(ख) “तूष्णीं भव” इति कः कथयति ?
उत्तरः
सिंहः।
(ग) किमर्थ सुपात्रं चीयते ?
उत्तरः
वनराजपदाय।
(आ) पूर्णवाक्येन उत्तरत-(केवलं प्रश्नद्वयम्) (1 × 2 = 2)
(क) तत्र किमर्थं विचारविमर्शः प्रचलति ?
उत्तरः
वन्यजीवाः भक्षकरक्षकपदयोग्यं न मन्यते अतएव विचार विमर्शः प्रचलति।
(ख) अधुना किं निश्चेतव्यम्?
उत्तरः
कोऽपि पक्षी एव वनराजपदाय भवतु इति निश्चेतव्यम्।
(ग) सर्वे पक्षिणः किं कथयन्ति ?
उत्तरः
सर्वेपक्षिणः कथयन्ति यत् कश्चित् खगः एव वनराजः भविष्यति, इति।
(इ) भाषिककार्यम्-(केवलं प्रश्नद्वयम्) (1 × 2 = 2)
(क) “एतस्मिनेव काले व्याघ्रचित्रकौ अपि नदीजलं पातुम् आगतौ” वाक्ये किं कर्तृपदम् प्रयुक्तम् ?
उत्तरः
व्याप्रचित्रकौ कर्तृषदम्।
(ख) ‘पक्षिणः’ इति विशेष्यपदस्य किम्?
उत्तरः
‘सर्वे’ विशेषणपदम्।
(ग) ‘कलहम् ‘ इति पदस्य कि पर्यायपदं गद्यांशे प्रयुक्तम् ?
उत्तरः
`संशीतिलेशः’ पर्यायपदम्।
प्रश्न 15. रेखाङ्कित-पदानि आधृत्य प्रश्ननिर्माणं कुरुत (केवलं प्रश्नचतुष्ट्यम) – 1 × 4 = 4
(क) अहं वन्यजन्तूनाम् उपरि आक्रमणं कर्तारं वनात् बहिष्करिष्यामि।
(ख) मां निजगले बद्ध्वा चल सत्वरम्।
(ग) चौरस्य पादध्वनिना अतिथिः प्रबुद्धः।
(घ) गजः वन्यपशून तुदन्त शुण्डेन पोथयित्वा मारयति।
(ङ) आचारः प्रथमो धर्मः इत्येतद् विदुषां वचः।
उत्तर :
(क) कस्मात्/कुतः
(ख) कुत्र/कस्मिन्
(ग) क:
(घ) केन
(ङ) केषां
प्रश्न 16. मञ्जूषायाः सहायतया अधोलिखितश्लोकस्य अन्वयं पूरयत । (1 × 4 = 4)
मृगा मृगैः सङ्गमनुव्रजन्ति,
गावश्च गोभिः तुरगास्तुरद्गै।
मूर्खश्च मूर्खैः सुधियः सुधीभिः,
समान-शील-व्यसनेषु सख्यम्।।
अन्वयः-
मृगाः (i) ________ गावश्च गोभिः (ii) ________ तुरङ्ग, मूर्खाः मूर्खैः, सुधियः सुधीभिः सङ्गम् (iii) ___________ । (iv) _________ समान-शील व्यसनेषु (भवति) ।
[मञ्जूषा : सख्यम्, मृगैः, तुरगाः, अनुव्रजन्ति]
उत्तरः
अन्वयः
मृगाः (i) मृगैः गावश्च गोभिः (ii) तुरगाः तुरङ्ग, मूर्खाः मूर्खैः, सुधियाः सुधीभिः सङ्गम् (iii) अनुत्रजन्ति। (iv) सख्यं समान शील व्यसनेषु (भवति) ।
अथवा
अधोलिखितश्लोकस्य भावार्थं मञ्जूषातः उचितपदानि चित्वा पूरयत । (1 × 4 = 4)
आचारः प्रथमो धर्मः इत्येतद् विदुषां वचः
तस्माद् रक्षेत् सदाचारं प्राणेभ्योऽपि विशेषतः॥
भावार्थः
अस्य भावोऽस्ति यत् सदाचारः जनानां (i) __________ अस्ति, इति (ii) _________ कथयन्ति अतएव जनैः (iii) _________ रक्षा प्राणेभ्यः अपि (iv) _____________ करणीया।
[मञ्जूषा: विद्वांसः, विशेषतया, प्रथमः, सदाचारस्य ।]
उत्तरः
भावार्थ:
अस्य भावोऽस्ति यत् सदाचारः जनानां (i) प्रथमः धर्मः अस्त्, इति (ii) विद्वांसः कथयन्ति अतएव जनैः (iii) सदाचारस्य रक्षा प्राणेभ्यः अपि (iv) विशेषतया करणीया।
प्रश्न 17. अधोलिखित-कथांशं समुचित-क्रमेण लिखत- (½ × 8 = 4)
(i) सः पत्र दृष्टुं नसयानं विहाय पदातिरेव प्राचलत्।
(ii) न्यायाधीशः तम् अतिथिं सम्मानं मुक्तवान्।
(ii) तस्मिन् गृहे रात्रौ कश्चन चौरः गृहाभ्यन्तर प्रविष्टः ।
(iv) मार्गे रात्रौ करुणापरो गृही तस्मै आश्रयं प्रायच्छत्।
(v) कश्चन निर्धनः जनः वित्तमुपार्जितवान्।
(vi) चौरस्य पदध्वनिना अतिथिः प्रबुद्धः अभवत् तमन्वधावत् च ।
(vii) न्यायाधीशेन पुनः तौ घटनायाः विषये वक्तुम् आदिष्टो ।
(viii) पठनकाले छात्रावासे निवसन् तस्य पुत्रः रुग्णः अभवत्।
उत्तरः
(v) कश्चन् निर्धनः जनः वित्तमुपार्जितवान्।
(viii) पठनकाले छात्रावासे निवसन् तस्य पुत्रः रुग्णः अभवत्।
(i) सः पुत्र दृष्टुं बसयानं विहाय पदातिरेव प्राचलत्।
(iv) माग रात्रौ करुणापरो गृही तस्मै आश्रयं प्रायच्छत्।
(ii) तस्मिन् गृहे रत्रौ कश्चन् चौरः गृहाभ्यन्तरं प्रविष्टः।
(vi) चौरस्य पदध्वनिना अतिथिः प्रबुद्धः अभवत् तमन्वधावत् च ।
(vii) न्यायाधीशेन पुनः तौ घटनायाः विषये वक्तुम् आदिष्टौ ।
(ii) न्यायाधीशः तम् अतिथिं सम्मानं मुक्तवान् ।
प्रश्न 18. अधोलिखितवाक्येषु रेखाड्कितपदानां प्रसड्गानुकूलम् उचितार्थ चित्वा लिखत (केवलं प्रश्नत्रयम्)- 1 × 3 = 3
(निम्नलिखित वाक्यों में रेखांकित शब्दों के प्रसंगानुकूल उचित अर्थ चुनकर लिखिए।) (केवल तीन प्रश्न)
(i) कश्चिद् धूर्तः श्रृगालः हसन्नाह।
(क) विडाल:
(ख) व्याघ्र:
(ग) जम्बुक:
(घ) मृग:
उत्तर :
(ग) जम्बुक:
(ii) पिता तनूजस्य रुगणतामाकणर्य व्याकुलो जातः।
(क) शरीरस्य
(ख) पुत्रस्य
(ग) गात्रस्य
(घ) शिष्यस्य
उत्तर :
(ख) पुत्रस्य
(iii) अभियुक्तः अतीव कृशकायः।
(क) दुर्बलः
(ख) सबल:
(ग) भीमकायः
(घ) बलिष्ठ:
उत्तर :
(क) दुर्बल:
(iv) तस्य गृहम् राजमार्ग निकषा वर्तते।
(क) निकटम्
(ख) दूरम्
(ग) स्पर्शम्
(घ) समीपम्
उत्तर :
(क) निकटम्