• Skip to main content
  • Skip to secondary menu
  • Skip to primary sidebar
  • Skip to footer
  • NCERT Solutions
    • NCERT Books
  • Class 10
  • Class 9
  • Class 8
  • Class 7
  • Class 6
  • Class 11
  • Class 12
  • MCQ Questions
    • CBSE MCQ

Learn Insta

RD Sharma Solutions , RS Aggarwal Solutions and NCERT Solutions

  • Extra Questions
  • CBSE Notes
  • RD Sharma Solutions
    • RD Sharma Class 12 Solutions
    • RD Sharma Class 11 Solutions
    • RD Sharma Class 10 Solutions
    • RD Sharma Class 9 Solutions
    • RD Sharma Class 8 Solutions
  • RS Aggarwal Solutions
    • RS Aggarwal Solutions Class 10
    • RS Aggarwal Solutions Class 9
    • RS Aggarwal Solutions Class 8
    • RS Aggarwal Solutions Class 7
    • RS Aggarwal Solutions Class 6
  • ML Aggarwal Solutions
    • ML Aggarwal Class 10 Solutions
    • ML Aggarwal Class 9 Solutions
    • ML Aggarwal Class 8 Solutions
    • ML Aggarwal Class 7 Solutions
    • ML Aggarwal Class 6 Solutions
  • English Grammar
    • English Summaries
    • Unseen Passages

CBSE Class 8 Sanskrit रचना अनुच्छेद-लेखनम्

April 6, 2021 by Prasanna

We have given detailed NCERT Solutions for Class 8 Sanskrit रचना अनुच्छेद-लेखनम् Questions and Answers come in handy for quickly completing your homework.

CBSE Class 8 Sanskrit रचना अनुच्छेद-लेखनम्

संवाद-पूर्तिः
मञ्जूषायाम् दत्तानाम् पदानां सहायतया अधोदत्तान् संवादान् पूरयत-(मञ्जूषा में दिए गए शब्दों की सहायता से नीचे दिए गए संवाद को पूरे कीजिए-)
उदाहरणम्-
प्रश्न 1.
अभिनवः – मित्र, किं त्वम् ______________ पश्यसि ?
अरुणः – नहि, अहम् त्वया सह ______________ वार्ता करोमि।।
अभिनवः – अलम् ______________। किं त्वम् क्रिकेट्-प्रतियोगिताम् अपश्य:?
अरुणः – आम्, अहम् ______________ एव पश्यामि।
अभिनवः – अद्य खेलः अतीव ______________ वर्तते । कस्य ______________ भविष्यति, भारतस्य वा ______________ वा?
अरुणः विजयः कस्य भविष्यति इति कोऽपि न जानाति । अहं तु ______________ आनन्दम् अनुभवामि ।

पाकिस्तानस्य, विजयः, खेलस्य, दूरदर्शनम्, दूरभाषेण, उपहासेन, क्रिकेट्-खेलम्, रोचकः।

उत्तरम्:
दूरदर्शनम्, दूरभाषेण, उपहासेन, क्रिकेट-खेलम्, रोचकः, विजय:, पाकिस्तानस्य, खेलस्य।

प्रश्न 2.
माता ______________ त्वम् कुत्र गच्छसि ?
पुत्रः – मातः, अहम् ______________ गच्छामि।
माता – किं तव ______________ सम्पूर्णम् अस्ति ?
पुत्रः – यदा अहम् क्रीडाक्षेत्रात् आगमिष्यामि तदा ______________|
माता – प्रतिदिनं तु गृहकार्यम् ______________ खेलसि।
पुत्रः – मातः, अद्य ______________ अस्ति।
माता – पश्य, तव ______________ सुनीलः आगच्छति।
पुत्रः – ______________ अहम्।

करिष्यामि, मित्रम्, पुत्र, कृत्वा, क्रीडाक्षेत्रम्, गृहकार्यं, गच्छामि, क्रिकेट्-प्रतियोगिता।

उत्तरम्:
पुत्र, क्रीडाक्षेत्रम्, गृहकार्यम्, करिष्यामि, कृत्वा, क्रिकेट प्रतियोगिता मित्रम्, गच्छामि।

प्रश्न 3.
पुत्री – मातः, अभिमन्युः कः आसीत् ?
माता – ______________ अर्जुनस्य पुत्रः आसीत्।
पुत्री – ______________ कः आसीत् ?
माता – भीष्मः कौरवानां पाण्डवानां च ______________ आसीत्।
पुत्री – पितामहः कः भवति ?
माता – जनकस्य ______________ पितामहः भवति ।
पुत्री – ______________ किम् श्री आर्यवीरः तव भ्राता?
माता – आम्, मम ______________ तव मातुलः।
पुत्री – लवकुशौ रामस्य ______________ आस्ताम् ?
माता – ______________ रामस्य ______________ आस्ताम्।

कौ, मातः, पितामहः, भ्राता, जनकः, लवकुशौ, भीष्मः, पुत्रौ, अभिमन्युः।

उत्तरम्:
अभिमन्युः, भीष्मः, पितामहः, जनकः, मातः, भ्राता, कौ, लवकुशौ, पुत्रौ।

प्रश्न 4.
अध्यापकः – सुधीर, त्वम् किम् इच्छसि ?
सुधीरः – श्रीमन्, अहम् सेवम् खादितुम् ______________|
अध्यापकः – राधिके, तुभ्यं किं ______________?
राधिका – ______________ नारङ्गम् रोचते ।
सुदीपः। – मम कदलीफलम् ______________ अस्ति ।
अध्यापकः – शोभने, तव किं प्रियम् ?
शोभना – ______________ नारिकेलम् प्रियम्।
अध्यापकः – ______________ तु ______________ राजा। एतत् ______________ प्रियम्।

फलानाम्, मह्यम्, मम, आम्रम्, इच्छामि, सर्वेषाम्, रोचते, प्रियम्।।

उत्तरम्:
इच्छामि, रोचते, मह्यम्, प्रियम्, मम, आम्रम्, फलानाम्, सर्वेषाम्।

प्रश्न 5.
प्रथमः – भवान् कुतः आगतः?
द्वितीयः – अहम् अमेरिका-देशात ______________|
प्रथमः – किं ______________ भवान्?
द्वितीयः – आम्, दिल्ली विश्वविद्यालये ______________ छात्रः अहम्। भारतस्य इतिहासे मे महती ______________।
प्रथमः – आः शोभनम्। अहम् अत्र ______________ आगतः। श्व: ______________ दर्शनाय गमिष्यामि।
द्वितीयः – ______________ दर्शनाय मम उत्सुकता अस्ति।
प्रथमः – तर्हि दिल्लीदर्शनाय मया सह ______________ भवान्|
द्वितीयः – बाढ़म्।

दिल्लीनगरस्य, छात्रः, आगतः, आगच्छतु, पाटलिपुत्रात्, इतिहासस्य, ऐतिहासिक-स्थलानाम्, रुचिः।

उत्तरम्:
आगतः, छात्रः, इतिहासस्य, रुचिः, पाटलिपुत्रात्, दिल्लीनगरस्य, ऐतिहासिक-स्थालानां, आगच्छतु

अनुच्छेद-पूर्तिः
मञ्जूषायां दत्तानां पदानां सहायतया अधोदत्तान् अनुच्छेदान् पूरयत–(मञ्जूषा में दिए पदों की सहायता से नीचे दिए अनुच्छेद को पूरे कीजिए)
1. मम विद्यालयः
मम विद्यालय ______________ अस्ति। विद्यालयस्य ______________ विशालम्। अत्र द्वादश श्रेण्यः सन्ति। ______________ छात्रान् स्नेहेन पाठयन्ति । छात्राः अपि ______________ सन्ति। विद्यालये विशाल ______________ विस्तृतम्क्रीडाक्षेत्रम्, नृत्य-संगीत-शाला ______________ चापि सन्ति ।विद्यालयस्य पुरते: रम्यम् उद्यानम् अस्ति । अत्र “पुष्पाणि विकसन्ति ______________ अत्र परिश्रमेण कार्य करोति।

अध्यापकाः, उद्यानपालकः, विज्ञान-प्रयोगशालाः, योग्याः, भवनम्, पुस्तकालयः दिल्ली-नगरे, सुन्दराणि।

उत्तरम्:
दिल्ली-नगरे, भवनम्, अध्यापकाः, योग्याः, पुस्तकालयः, विज्ञान-प्रयोगशाला, सुन्दराणि, उद्यानपालकः।

2. प्रातःकाल-भ्रमणम्
प्रातः सुदीप ______________ सह उद्यानम् अगच्छत् । तत्र जना: भ्रमन्ति बाला: च ______________। सुदीप: एकम् सुन्दरम् पुष्पितं ______________ अपश्यत्। सः पितामहम् ______________ ‘एषः कः वृक्ष:’? पितामहः अवदत् एषः ______________ अस्ति । ______________ गुलमोहर-वृक्ष ______________ “पुष्पाणि आगच्छन्ति ।गुलमोहर-वृक्षैः ______________ रमणीयम्।

रक्तानि, वृक्षम्, उपवनम्, अपृच्छत्, क्रीडन्ति, पितामहेन, गुलमोहर-वृक्षः, ग्रीष्मकाले।

उत्तरम्:
पितामहेन, क्रीडन्ति, वृक्षम्, अपृच्छत्, गुलमोहर-वृक्षः, ग्रीष्मकाले, रक्तानि, उपवनम्।

3. पादकन्दुक-खेलः
पादकन्दुकखेल: अति ______________ खेलः अस्ति । एतस्मिन् खेले द्वौ ______________ भवतः। प्रत्येकपक्षे एकादश ______________ सन्ति । एकः क्रीडकः पादेन ______________ क्षिपति । एक: ‘गोलकीपर: गोल-प्रान्तं ______________। क्रीडका: कन्दुकं ______________ ‘क्षिप्त्वा गोलप्रान्तं नयन्ति। य: पक्षः अधिकान् गोलान् करोति स ______________ भवति। पादकन्दुक-खेलः अन्ताराष्ट्रियः खेलः। परं यथा अस्माकं देशे क्रिकेट् खेल ______________ न तथा एषः खेलः।।

विजयी, पक्षौ, लोकप्रियः, पादेन, क्रीडकाः, कन्दुकम्,रोचकः, रक्षति।

उत्तरम्:
रोचकः, पक्षौ, क्रीडकाः, कन्दुकम्, रक्षति, पादेन, विजयी, लोकप्रियः।

4. स्वतन्त्रम् भारतम्
स्वतन्त्रम् भारतम् अस्माकं गौरवम्। वीराणां ______________ प्रयत्नैः वयम् ______________ अविन्दाम। देश: अस्माकम् अधुना ______________ वर्तते। कस्यापि देशस्य ______________ तदैव सम्भवति यदा देशवासिनः सुशिक्षिताः, परिश्रमशीला ______________ च वर्तन्ते । सुशिक्षित: एव ______________ प्रति स्वकर्तव्यं सम्यक् जानाति। अतः सर्वेषां ______________ अत्यावश्यकम्। सर्वशिक्षा अभियानम् अस्माकं ______________ भवेत निष्ठापूर्वकम् कर्तव्य-आचरणं च ध्येयम्।

स्वतन्त्रः, स्वतन्त्रताम्, देशभक्तानाम्, स्वदेशम्, उन्नतिः, कर्तव्यनिष्ठाः, लक्ष्यम्, शिक्षणम्।

उत्तरम्:
देशभक्तानाम्, स्वतन्त्रताम्, स्वतन्त्रः, उन्नतिः, कर्तव्यनिष्ठाः स्वदेशम्, शिक्षणम्, लक्ष्यम्

5. व्यायामः
शरीरं स्वस्थं रक्षितुं व्यायामः अनिवार्यः अस्ति। ______________ शरीरं सबलं नीरोगं च जायते । ______________ नरः साहसी भवति । प्राणायामः, ______________ धावनम्, योगाभ्यासः मल्लयुद्धम् इति विविधा ______________ सन्ति ।य: व्यायामं करोति तस्य ______________ रक्तसञ्चार: सम्यक्-रूपेण भवति । स्फूर्तिः अपि जायते । यदि ______________ इच्छेत्, तर्हि नियमपूर्वकं व्यायाम शरीरम् स्वस्थं तर्हि चित्तं अपि ______________ इति सर्वसम्मतम्।

कुर्यात्, भ्रमणम्, शारीरिक-व्यायामाः, शरीरे, प्रसन्नम्, व्यायामशीलः, व्यायामेन, सुस्वास्थ्यम्।

उत्तरम्:
व्यायामेन, व्यायामशीलः, भ्रमणम्, शारीरिक-व्यायामाः, शरीरे, सुस्वास्थ्यम्, कुर्यात्, प्रसन्नम्।

मंजूषायां दत्तानां पदानां सहायतया अधोदत्तान् अनुच्छेदान् पूरयत-

6. मम विद्यालय मम विद्यालयः नगरस्य एकस्मिन् सुरम्ये स्थले ______________ अस्ति। विद्यालयस्य भवनम् ______________ सुन्दरम् च अस्ति। अत्र अध्यापकानां संख्या ______________ छात्राणां च सहस्रद्वयं वर्तते। अस्य प्रधानाचार्यः सुयोग्यः ______________ च अस्ति। अध्यापकाः अतीव निपुणाः योग्याः च सन्ति। ते छात्रान् परिश्रमपूर्वकम् ______________ पाठयन्ति। विद्यालये विशालम् ______________ अस्ति। क्रीडा-प्रतियोगितास विद्यालयस्य ______________ स्थानम् अस्ति। प्रतिसप्ताहं सांस्कृतिकः ______________ अपि भवति। मम विद्यालयस्य समीपे ______________ अपि व्यवस्था विद्यते यत्र गत्वा छात्राः स्वादूनि वस्तूनि खादन्ति, पेयानि च पिबन्ति। शिक्षाक्षेत्रे अस्य ______________ सम्पूर्णदेशे अस्ति।

मञ्जूषा

विशालम्, कार्यक्रमः, विशिष्टं, स्नेहेन, स्थितः, अनुशासनप्रियः, सप्ततिः, क्रीडाक्षेत्रम् जलपानगृहस्य, ख्यातिः

7. परोपकारः मनसा वचसा कर्मणा च परेषाम् उपकारः ______________ कथ्यते। संसारे आत्मार्थे सर्वे जीवन्ति किन्तु ते एव पुरुषा धन्याः ये ______________ कार्यं कुर्वन्ति। ये परोपकारं कुर्वन्ति ते ______________ लभन्ते। ये अन्यान् पीडयन्ति ते ______________ प्राप्नुवन्ति। प्रकृतेः बहूनि वस्तूनि सर्वेषाम् उपकारं कुर्वन्ति। यथा वृक्षाः परोपकाराय फलन्ति, नद्यः ______________ जलं न पिबन्ति, पृथ्वी परोपकाराय एव अन्नम् तथा एव परोपकाराय एव ______________ विभूतयः सन्ति। अतः लोकाः यथाशक्ति धनेन, अन्नेन, च निर्धनानां दुःखितानां पुरुषाणां ______________ कुर्वन्तु। अनेन परोपकारेण जनाः संसारे ______________ सुखं च प्राप्नुवन्ति अन्ते च सद्गतिम्।

मञ्जूषा

सताम्, परार्थे, पुण्यम्, उत्पादयति, यशः, पापम्, परोपकारः, सहायता, स्वकीयं, शरीरेण

8. विद्या विद्याधनं सर्वधनप्रधानम् अस्ति। अन्यानि सर्वाणि धनानि तु व्यये कृते ______________ गच्छन्ति परं विद्याधनं व्यये कृते अपि ______________। विद्याविहीनः नरः ______________ अस्ति। विद्यायाः बहवः लाभाः सन्ति। विद्या ______________ ददाति। विद्यया एव नरः उचित-अनुचितस्य ______________ कर्तुम् शक्नोति। विद्यावान् नरः सभायां ______________ प्राप्नोति। सः स्वदेशे अपि सम्मानं प्राप्नोति, ______________ अपि सः आदरम् अवाप्नोति। विद्या गुरूणाम् ______________ अस्ति। विद्या बहुहितकरी ______________ च अस्ति। विद्या सर्वविधस्य ______________ साधनम् अस्ति। विद्याधनाय वारं वारं नमः।

मञ्जूषा

वर्धते, सुखकरी, प्रतिष्ठा, सुखस्य, परदेशे, विनयं, क्षीणतां, भेदं, गुरुः, पशुतुल्यः

9. प्रातःकाल वर्णनम्
प्रतिदिनं रात्रिः ______________ प्रात:कालश्च भवति। सूर्योदयं यावत् च प्रात:काल एव उच्चते। पक्षिणां मधुररवः ______________ श्रूयते। अस्मिन् ब्रह्ममुहूर्ते जनाः ______________ ध्यायन्ति। विद्याशीला: ______________ उत्थाय विद्यां पठन्ति, पठितानां पाठानां अभ्यासं कुर्वन्ति, बहून् ______________ च कण्ठीकुर्वन्ति। प्रात:काले ______________ एकाग्रं भवति। शुद्धः वायुः सर्वत्र वहति। प्रातःकाले प्रकृतेः ______________ मनोहारिणी भवति। उष:काले प्राच्यां दिशि लालिमा प्रस्फुटति। ______________ कमलानि विकसन्ति। प्रात:काले ब्रह्ममुहूर्ते उत्थाय जनाः प्रातः भ्रमणस्य
______________ लभन्ते। प्रभाते शुद्धे ______________ परिभ्रमणेन स्वास्थ्यं वर्धते।

मञ्जूषा

मनः, ईश्वरं, वायौ, विद्यार्थिनः, सरोवरेषु, आनन्दं, विषयान्, सर्वत्र, शोभा, गच्छति

Filed Under: CBSE Class 8

Primary Sidebar

  • Maths NCERT Solutions
  • Science NCERT Solutions
  • Social Science NCERT Solutions
  • English NCERT Solutions
  • Hindi NCERT Solutions
  • Physics NCERT Solutions
  • Chemistry NCERT Solutions
  • Biology NCERT Solutions
RS Aggarwal Solutions RD Sharma Solutions
RS Aggarwal Class 10 RD Sharma Class 10
RS Aggarwal Class 9 RD Sharma Class 9
RS Aggarwal Class 8 RD Sharma Class 8
RS Aggarwal Class 7 RD Sharma Class 11
RS Aggarwal Class 6 RD Sharma Class 12

Recent Posts

  • CBSE Sample Papers 2021-2022 Term 1 and Term 2 PDF Download for Class 12, 11, 10, 9, 8, 7, and 6 | CBSE Marking Scheme Class 1 to 12 & Question Papers
  • CUET 2022 Exam: Latest Updates, Application Form, Registration, Eligibility, Exam Date & Pattern, Syllabus, Colleges, etc.
  • CBSE Sample Papers for Class 11 Political Science with Solutions 2021-2022 Term 1 & Term 2
  • CBSE Sample Papers for Class 11 History with Solutions 2021-2022 Term 1 & Term 2
  • MCQ Questions with Answers for Class 12, 11, 10, 9, 8, 7, 6, 5, 4, 3, 2, and 1 all Subjects
  • MCQ Questions for Class 12 with Answers All Subjects
  • MCQ Questions for Class 12 History with Answers Chapter Wise PDF Download
  • MCQ Questions for Class 12 Geography with Answers Chapter Wise PDF Download
  • MCQ Questions for Class 12 Business Studies with Answers Chapter Wise PDF Download
  • MCQ Questions for Class 12 Maths with Answers Chapter Wise PDF Download
DMCA.com Protection Status

Footer

CBSE Library
NCERT Library
NCERT Solutions for Class 12
NCERT Solutions for Class 11
NCERT Solutions for Class 10
NCERT Solutions for Class 9
NCERT Solutions for Class 8
NCERT Solutions for Class 7
NCERT Solutions for Class 6
ML Aggarwal Class 10 ICSE Solutions
Concise Mathematics Class 10 ICSE Solutions
CBSE Sample Papers
cbse
ncert
English Summaries
English Grammar
Biology Topics
Microbiology Topics
Chemistry Topics
Like us on Facebook Follow us on Twitter
Watch Youtube Videos Follow us on Google Plus
Follow us on Pinterest Follow us on Tumblr
Percentage Calculator

Copyright © 2022 Learn Insta