Check the below Class 7 Sanskrit MCQ Chapter 3 मित्राय नमः with Answers based on the latest exam pattern. Students can also read NCERT Solutions for Class 7 Sanskrit Chapter 3 Questions and Answers at LearnInsta.
मित्राय नमः Class 7 MCQ Questions Sanskrit Chapter 3
यथानिर्देशम् उत्तरत-
प्रश्न 1.
‘करवाम’ अत्र कः लकारः?
(क) लोट्
(ख) लट्
(ग) लङ्
(घ) लृट्
उत्तराणि-
(क) लोट्
प्रश्न 2.
‘कक्षायाम्’ अस्मिन् पदे का विभक्तिः?
(क) द्वितीया
(ग) षष्ठी
(ख) सप्तमी
(घ) प्रथमा
उत्तराणि-
(ख) सप्तमी
प्रश्न 3.
‘पश्चात्’ इति पदस्य विलोम पदं किम्?
(क) पूर्वम्
(ग) सर्वे
(ख) अद्य
(घ) नमो
उत्तराणि-
(क) पूर्वम्
प्रश्न 4.
‘समीचीनम्’ इति पदस्य कः अर्थः?
(क) उचितम्
(ग) मिष्टान्नं
(ख) मधुरं
(घ) सहितम्
उत्तराणि-
(क) उचितम्
प्रश्न 5.
‘स्वस्थः’ इति पदस्य विशेष्यपदं किम्?
(क) स्वस्थः
(ख) स्वस्थं
(ग) शरीर:
(घ) शरीरं
उत्तराणि-
(ग) शरीर:
प्रश्न 6.
छात्राः काम् नमन्ति?
उत्तराणि-
आचार्याम्
प्रश्न 7.
आचार्या केभ्यः आशीर्वादं यच्छति?
उत्तराणि-
छात्रेभ्य:
प्रश्न 8.
का छात्रान् आसनं शिक्षयति?
उत्तराणि-
आचार्या
प्रश्न 9.
सूर्यनमस्कारः कीदृशः आसन:?
उत्तराणि-
सर्वश्रेष्ठ:
प्रश्न 10.
प्रतिदिनं किम् करणीयम्?
उत्तराणि-
सूर्यनमस्कारं
प्रश्न 11.
प्रथम मन्त्रः कः अस्ति?
उत्तराणि-
ॐ मित्राय नमः
प्रश्न 12.
केन मानसिकं बलम् अपि वर्धते?
उत्तराणि-
सूर्यनमस्कारेण
प्रश्न 13.
केन आध्यात्मिकं बलं वर्धते?
उत्तराणि-
सूर्यनमस्कारेण
Class 7 Sanskrit Chapter 3 MCQ स्वावलम्बनम् (Old Syllabus)
गद्यांशं पठित्वा अधोदत्तान् प्रश्नान् उत्तरत- (गद्यांश को पढ़कर निम्नलिखित प्रश्नों के उत्तर दीजिए)
Read the extract and answer the questions that follow.
तदा कृष्णमूर्तिः अवदत्-“मित्र! ममापि अष्टौ कर्मकराः सन्ति। ते च द्वौ पादौ, द्वौ हस्तौ, द्वे नेत्रे, द्वे श्रोत्रे इति। एते प्रतिक्षणं मम सहायकाः। किन्तु तव भृत्याः सदैव सर्वत्र च उपस्थिताः भवितुं न शक्नुवन्ति। त्वं तु स्वकार्याय भृत्याधीनः । यदा यदा ते अनुपस्थिताः, तदा तदा त्वं कष्टम् अनुभवसि। स्वावलम्बने तु सर्वदा सुखमेव, न कदापि कष्टं भवति!”
Question 1.
कृष्णमूर्तेः कति कर्मकरा:?
Answer
Answer: अष्ट/अष्टौ
Question 2.
कस्मिन् सदा सुखं भवति?
Answer
Answer: स्वावलम्बने (स्व + अवलम्बने)
Question 3.
कृष्णमूर्तेः के प्रतिक्षणं सहायकाः?
Answer
Answer: द्वौ पादौ. द्वौ हस्तौ, द्वे नेत्रे द्वे श्रोत्रे च कृष्णमूर्तेः प्रतिक्षणं सहायकाः।
Question 4.
कृष्णमूर्तेः मित्रं श्रीकण्ठः कदा कष्टम् अनुभवति?
Answer
Answer: यदा-यदा तस्य कर्मकराः अनुपस्थिताः तदा-तदा कृष्णमूर्तेः मित्रं श्रीकण्ठः कष्टम् अनुभवति।
Question 5.
पर्यायं चित्वा लिखत
(क) सेवकाः ……………..
(ख) दु:खम् …………….
Answer
Answer:
(क) कर्मकराः
(ख) कष्टम्
Question 6.
स्वावलम्बने - अत्र का विभक्तिः? ………………
(क) प्रथमा - द्विवचनम्
(ख) सप्तमी - एकवचनम्
(ग) सम्बोधन - एकवचनम्
Answer
Answer: (ख) सप्तमी-एकवचनेम्
Question 7.
अनुभवसि - अत्र कः धातुः?
(क) भव्,
(ख) भू.
(ग) अनुभव
Answer
Answer: (ख) भू (यहाँ अनु उपसर्ग है)
Question 8.
भवितुम् - अत्र कः धातुः कः च प्रत्ययः? ……………… ……………….
Answer
Answer: भू धातुः, तुमुन् प्रत्ययः
घटनाक्रमेण अधोदत्तानि वाक्यानि पुनः लिखत- (घटनाक्रम के अनुसार निम्नलिखित वाक्यों को पुनः लिखिए।)
Rewrite the following sentences according to the sequence of events.
(i) श्रीकण्ठः तेषाम् आतिथ्येन अतीव सन्तुष्टः अभवत्।
(ii) मम अपि अष्टौ सेवकाः सन्ति।
(iii) एकदा श्रीकण्ठः मित्रस्य कृष्णमूर्ते: गृहम् अगच्छत्।
(iv) परम् तस्य इदं दुःखम् आसीत् यत् मित्रस्य गृहे एकः अपि भृत्यः न अस्ति।
(v) स्वावलम्बने न कदापि कष्टं, सदा सुखमेव भवति।
(vi) तत्र कृष्णमूर्तिः माता पिता च तस्य यथाशक्ति अतिथि-सत्कारम् अकुर्वन्।
Answer
Answer:
(i) एकदा श्रीकण्ठः मित्रस्य कृष्णमूर्तेः गृहम् अगच्छत्।
(ii) तत्र कृष्णमूर्तिः माता पिता च यथाशक्ति तस्य अतिथि-सत्कारम् अकुर्वन्।
(iii) श्रीकण्ठः तेषाम् आतिथ्येन अतीव सन्तुष्टः अभवत्।
(iv) परम् तस्य इदं दुःखम् आसीत् यत् मित्रस्य गृहे एकः अपि भृत्यः न अस्ति।
(v) मम अपि अष्टौ सेवकाः सन्ति।
(vi) स्वावलम्बने न कदापि कष्टं, सदा सुखमेव भवति।
मञ्जूषातः उचितं पदं चित्वा अनुच्छेदे प्रत्येकं रिक्तस्थानं पूरयत- (मञ्जूषा से उचित पद को चुनकर अनुच्छेद में प्रत्येक रिक्त स्थान भरिए-
Fill in each blank in the paragraph with appropriate word from the box.
माता- पिता च, सुखसाधनानि, पिता, सेवकाः, मित्रे, गृहम्, विशाले, स्तम्भाः
कृष्णमूर्तिः श्रीकण्ठश्च …………… आस्ताम्। श्रीकण्ठस्य समृद्धः आसीत्। अतः तस्य भवने सर्वविधानि …………………. आसन्। तस्मिन् …………. भवने चत्वारिंशत् ………… आसन् । तत्र दश ……………. निरन्तरं कार्यं कुर्वन्ति स्म। परं कृष्णमूर्तेः …………….. निर्धनौ कृषकदम्पती। तस्य ………………. आडम्बरविहीनं साधारणं च आसीत्।
Answer
Answer:
मित्रे, पिता, सुखसाधनानि, विशाले, स्तम्भाः, सेवकाः, माता-पिता च, गृहम्।
प्रदत्तविकल्पेभ्यः उचितं संख्यावाचि पदं चित्वा रिक्तस्थानानि पूरयत। (प्रदत्त विकल्पों से उचित संख्यावाची पद चुनकर रिक्त स्थानों की पूर्ति कीजिए।)
Pick out the correct numeral from the options given and fill in the blanks.
(i) एकस्मिन् पक्षे …………… दिनानि सन्ति। (पञ्चदशाः, पञ्चदश, पञ्चदशः)
(i) एकस्मिन् वर्षे …………….. मासाः। (द्वादशाः, द्वादशः, द्वादश)
(iii) भारते ………………… ऋतवः सन्ति। (षट, षड्, षटाः)
(iv) विंशतिः द्वाविंशतिः च ……………..। (द्ववचत्वरिंशत्, द्वौचत्वारिंशत्, द्विचत्वारिंशत्)
(v) त्रयोदश षोडश च …………..। (नवविंशत्, नवविंशतिः, नवविंशति)
Answer
Answer:
(i) पञ्चदश
(ii) द्वादश
(iii) षड्
(iv) द्विचत्वारिंशत्
(v) नवविंशतिः
अधोदत्तान् समयवाचकान् अङ्कान् प्रदत्तविकल्पेभ्यः उचितपदं चित्वा लिखत। (निम्नलिखित समयवाचक अंकों को दिए गए विकल्पों में से उचित पद चुनकर लिखिए।)
Pick out the correct option and write down the time given in figures.
Question 1.
11 : 30 ……………….
(क) सार्धद्वादशवादनम्
(ख) अर्ध-एकादशवादनम्
(ग) सार्ध-एकादशवादनम्/साधैकादशवादनम्
Answer
Answer: (ग) सार्ध-एकादशवादनम्/साधैकादशवादनम्
Question 2.
04 : 00 …………………
(क) चत्वारि-वादनम्
(ख) चतुर्वादनम्
(ग) चर्तुवादनम्
Answer
Answer: (ख) चतुर्वादनम्
Question 3.
03 : 00 …………………
(क) त्रीवादनम्
(ख) त्रिवादनम्
(ग) त्रयवादनम्
Answer
Answer: (ख) त्रिवादनम्
Question 4.
07 : 30 ……………….
(क) अर्धसप्तवादनम्
(ख) सार्ध-सप्तवादन
(ग) सार्ध-सप्तवादनम्
Answer
Answer: (ग) सार्ध-सप्तवादनम्
Question 5.
01 : 30 …………………
(क) सार्ध-ऐकवादनम्
(ख) सार्ध-एकवादनम्/सार्धंकवादनम्
(ग) सार्ध-कवादनम्
Answer
Answer: (ख) सार्ध-एकवादनम्/साधैंकवादनम्