Check the below Class 7 Sanskrit MCQ Chapter 2 नित्यं पिबामः सुभाषितरसम् with Answers based on the latest exam pattern. Students can also read NCERT Solutions for Class 7 Sanskrit Chapter 2 Questions and Answers at LearnInsta.
नित्यं पिबामः सुभाषितरसम् Class 7 MCQ Questions Sanskrit Chapter 2
यथानिर्देशम् उत्तरत-
प्रश्न 1.
‘गात्राणि’ इति पदस्य कः अर्थः?
(क) शरीराणि
(ग) मन:
(ख) शरीरं
(घ) बुद्धि
उत्तराणि-
(क) शरीराणि
प्रश्न 2.
‘तुष्यन्ति’ अत्र कः लकारः?
(क) लट्
(ख) लङ
(ग) लृट्
(घ) लोट्
उत्तराणि-
(क) लट्
प्रश्न 3.
‘सर्वविद्यानाम्’ अत्र का विभक्तिः?
(क) षष्ठी
(ख) पच्चमी
(ग) सप्तमी
(घ) द्वितीया
उत्तराणि-
(क) षष्ठी
प्रश्न 4.
‘मित्र’ इति पदस्य विलोमपदं किम्?
(क) बन्धुः
(ख) रिपुः
(ग) आलस्यं
(घ) महान्
उत्तराणि-
(ख) रिपुः
प्रश्न 5.
‘श्रमः’ इति पदस्य पर्यायः कः?
(क) उद्यमः
(ग) कृत्वा
(ख) आलस्यं
(घ) अवसीदति
उत्तराणि-
(क) उद्यम:
प्रश्न 6.
‘पुण्याय’ इति पदे का विभक्ति?
(क) द्वितीया
(ग) चतुर्थी
(ख) तृतीया
(घ) पञ्चमी
उत्तराणि-
(ग) चतुर्थी
प्रश्न 7.
व्यासस्य वचनद्वयम् कुत्र अस्ति?
उत्तराणि-
अष्टादशपुराणेषु
प्रश्न 8.
पापाय किम् भवति?
उत्तराणि-
परिपीडनम्
प्रश्न 9.
परोपकारः किमर्थं भवति?
उत्तराणि-
पुण्याय
प्रश्न 10.
कस्मिन् दरिद्रता ना करणीया?
उत्तराणि-
मधुरभाषणे
प्रश्न 11.
मधुर भाषणेन के प्रसन्नाः भवन्ति?
उत्तराणि-
सर्वे जीवा
प्रश्न 12.
घट: कथं पूर्यते?
उत्तराणि-
क्रमश:
प्रश्न 13.
मनः केन शुद्धम् भवति?
उत्तराणि-
सत्येन
प्रश्न 14.
ज्ञानेन बुद्धिः कीदृशी भवति?
उत्तराणि-
निर्मला
प्रश्न 15.
विद्याभ्यासेन श्रमेण च कस्य शुद्धिः भवति?
उत्तराणि-
जीवस्य
प्रश्न 16.
मानवशरीरं केन स्वच्छं भवति?
उत्तराणि-
स्नानेन
Class 7 Sanskrit Chapter 2 MCQ दुर्बुद्धिः विनश्यति (Old Syllabus)
(गद्यांश पढ़कर निम्नलिखित प्रश्नों के उत्तर दीजिए)
Read the extract and answer the questions that follow
अथ एकदा धीवराः तत्र आगच्छन्। ते अकथयन्- “वयं श्वः मत्स्यकूर्मादीन् मारयिष्यामः।” एतत् श्रुत्वा कूर्मः अवदत्-“मित्रे! किं युवाभ्याम् धीवराणां वार्ता श्रुता? अधुना किम् अहं करोमि?” हंसौ अवदताम्-“प्रातः यद् उचितं तत्कर्त्तव्यम्।” कूर्मः अवदत्-“मैवम्। तद् यथाऽहम् अन्यं ह्रदं गच्छामि तथा कुरुतम्।” हंसौ अवदताम्-“आवां किं करवाव?” कूर्मः अवदत्-“अहं युवाभ्यां सह आकाशमार्गेण अन्यत्र गन्तुम् इच्छामि।”
Question 1.
तत्र के आगच्छन्?
Answer
Answer: धीवराः
Question 2.
कूर्मः केन मार्गेण गन्तुम् इच्छति स्म?
Answer
Answer: आकाशमार्गेण
Question 3.
धीवराः किम् अकथयन्?
Answer
Answer: धीवराः अकथयन्–’वयं श्वः मत्स्यकूर्मादीन् मारयिष्यामः।’
Question 4.
कूर्मः हंसौ किम् अवदत्?
Answer
Answer: कूर्मः हंसौ अवदत्-‘यथा अहम् अन्यं ह्रदं गच्छामि तथा कुरुतम्।’ अथवा-‘अहं युवाभ्यां सह आकाशमार्गेण अन्यत्र गन्तुम् इच्छामि’
Question 5.
……………. अवदताम् ……………… ॥
Answer
Answer: अवदत्, अवदन्
Question 6.
गन्तुम् = ………………. धातुः …………….. प्रत्ययः
Answer
Answer: गम्, तुमुन्
Question 7.
पर्यायम् लिखत- कच्छपः = ………………….
Answer
Answer: कूर्मः
Question 8.
‘अहं युवाभ्याम् सह अन्यत्र गन्तुम् इच्छामि’-अत्र वाक्ये द्वे अव्ययपदे के?
(i) …………..
(ii) …………..
Answer
Answer: सह, अन्यत्र
(मञ्जूषा से उचित क्रियापद चुनकर कथा में रिक्तस्थान भरिए)
Pick out the appropriate verb from the box and fill in the blanks in the story.
विस्मरति मारयिष्यामः, वदिष्यन्ति, गमिष्यामि, निवसतः, वसति, इच्छति, वदिष्यामि, भवति, पतति
एकस्मिन् सरोवरे द्वौ हंसौ …………….. । तयोः मित्रम् एकः कूर्मः अपि तत्र ……………… । एकदा धीवराः तत्र आगच्छन् अकथयन् च-‘वयं श्वः मत्स्यकूर्मादीन् ………………. । एतत् श्रुत्वा कूर्मः भयभीतः ………………… । सः अन्यं हृदं गन्तुम् ……………… । सः हंसौ उपायं वदति–’युवां चञ्च्वा काष्ठदण्डं धारयतम् अहं दण्डमध्ये अवलम्ब्य युवाभ्याम् सह आकाशमार्गेण ……………… ।’ हंसौ वदतः-‘जनाः त्वाम् आकाशे दृष्ट्वा विस्मिताः भविष्यन्ति किञ्चित् ……………… एव यदि त्वम् उत्तरं दास्यसि तर्हि भूमौ पतिष्यसि मरिष्यसि च।’ कूर्मः प्रतिज्ञां करोति–’अहं किञ्चिद् अपि न ………….. ।’ परं सः हंसाभ्याम् दत्तं वचनं …………. दण्डात् …………… मृत्यु च गच्छति।
Answer
Answer:
निवसतः, वसति, मारिष्यामः भवति, इच्छति, गमिष्यामि, वदिष्यन्ति, वदिष्यामि, विस्मरति, पतति।
कः कम् प्रति कथयति। (कौन किसे कहता है)
Who says to whom.
कः कथयति कं प्रति कथयति
(i) मित्रे! किं युवाभ्याम् धीवराणां वार्ता श्रुता।
(ii) त्वम् अत्र एव वस।
(iii) किम् अहं मूर्खः?
(iv) यूयम् भस्म खादत।
Answer
Answer:
(i) कूर्मः, हंसौ
(ii) हंसौ, कूर्मम्
(iii) कूर्मः, हंसौ
(iv) कूर्मः, पौरान्।
उचितविकल्पं चित्वा एकपदेन उत्तरत- (उचित विकल्प चुनकर एकपद में उत्तर दीजिए)
Pick out the correct option and answer in one word.
(i) केषां वचनं श्रुत्वा कूर्मः क्रुद्धः अभवत्? (हंसानाम्, धीवराणां, पौराणाम्)
(ii) कूर्मः कम् अवलम्ब्य आकाशमार्गेण गच्छति? (ह्रदम्, काष्ठदण्डम्, उपायम्)
(iii) के पतितं कूर्मं मारयन्ति? (धीवराः, हंसाः, पौराः)
(iv) कूर्मः हंसौ किम् वदति? (उत्तरम्, उपायम्, अपायम्)
(v) कूर्मः कीदृशः आसीत्? (सुबुद्धि, चतुरः, दुर्बुद्धिः)
Answer
Answer:
(i) पौराणाम्
(ii) काष्ठदण्डम्
(iii) पौराः
(iv) उपायम्
(v) दुर्बुद्धिः।
उचितेन विकल्पेन प्रत्येक प्रश्नम् उत्तरत रिक्तस्थानानि च पूरयत- (उचित विकल्प से चुनकर उत्तर दीजिए और रिक्त स्थानों की पूर्ति कीजिए)
Fill in the blanks with suitable answer from the options given.)
‘मित्राभ्याम् दत्तं वचनं विस्मृत्य सः अवदत्’-अस्मिन् वाक्ये
(i) ’मित्राभ्याम्’ इति पदे का विभक्तिः? ……………… (तृतीया, चतुर्थी, पञ्चमी)
(ii) ’अवदत्’ इति क्रियापदस्य कः कर्ता? ……………. (मित्राभ्याम्, वचनम्, सः)
(ii) ’विस्मृत्य’ इति पदे कः प्रत्ययः? …………… (क्त्वा, तुमुन्, ल्यप्)
(iv) ’अवदत्’ -अत्र कः लकार:? …………. (लट्, लङ, लृट्)
Answer
Answer:
(i) चतुर्थी [दत्तम्’ (दा धातु) योगे]
(ii) सः,
(iii) ल्यप्,
(iv) लङ।