Check the below Class 6 Sanskrit MCQ Chapter 1 वयं वर्णमालां पठामः with Answers based on the latest exam pattern. Students can also read NCERT Solutions for Class 6 Sanskrit Chapter 1 Questions and Answers at LearnInsta.
वयं वर्णमालां पठामः Class 6 MCQ Questions Sanskrit Chapter 1
अधोलिखित प्रश्नानां उत्तराणि लिखतः
(नीचे लिखे प्रश्नों के उत्तर लिखिए -)
प्रश्न 1.
संयुक्तः वर्णा चित्वा लिखत-
(क) च
(ख) प
(ग) क्ष
(घ) त
उत्तर :
(ग) क्ष
प्रश्न 2.
स्वर वर्णः चित्वा लिखत-
(क) क्ष
(ख) क
(ग) ज्ञ
(घ) अ
उत्तर :
(घ) अ
प्रश्न 3.
एकाधिक व्यञ्जन वर्णः कः लिखत-
(क) ज्ञ
(ख) ज
(ग) म
(घ) र
उत्तर :
(क) ज्ञ
प्रश्न 4.
कण्ठयः वर्णम् चित्वा लिखत-
(क) ह
(ख) च
(ग) श
(घ) ब
उत्तर :
(क) ह
प्रश्न 5.
तालव्याः वर्णम् चित्वा लिखत-
(क) ख
(ख) अः
(ग) श
(घ) ऌ
उत्तर :
(ग) श
प्रश्न 6.
मूर्धन्यः वर्णः चित्वा लिखत-
(क) ऌ
(ख) धः
(ग) ष
(घ) ऋ
उत्तर :
(ग) ष
प्रश्न 7.
दन्त्यः वर्णम् चित्वा लिखत-
(क) ट
(ख) ङ
(ग) त
(घ) ॠ
उत्तर :
(ख) ङ
प्रश्न 8.
ओष्ठ्य वर्णः किं अस्ति ?
(क) म
(ख) अं
(ग) अ:
(घ) ञ
उत्तर :
(क) म
प्रश्न 9.
नासिक्य वर्ण किं अस्ति ?
(क) त
(ख) ह
(ग) अं
(घ) ब
उत्तर :
(ग) अं
प्रश्न 10.
दन्त्योष्ठ्यः वर्ण किं अस्ति ?
(क) द
(ख) व
(ग) द
उत्तर :
(ख) व
अधोलिखितानां प्रश्नानां उत्तराणि लिखतः
(नीचे लिखे प्रश्नों के उत्तर लिखिए -)
प्रश्न 1.
‘ल्’ वर्णस्य उच्चारण स्थानं किं अस्ति ?
(क) तालुः
(ख) मूर्धा :
(ग) दन्तः
(घ) कण्ठः
उत्तर :
(ग) दन्तः
प्रश्न 2.
‘ कस्मिन्’ इति पदस्य कस्य वर्णस्य उच्चारण स्थानं नासिका अस्ति ?
(क) क
(ख) स
(ग) न
(घ) म
उत्तर :
(ग) न
प्रश्न 3.
‘ भवति’ अत्र ओष्ठयः वर्णः किं अस्ति ?
(क) भ
(ख) व
(ग) त
(घ) इ
उत्तर :
(क) भ
प्रश्न 4.
‘रमेशः’ इति पदे ‘श’ वर्णस्य उच्चारण स्थानं अस्ति ?
(क) तालु
(ख) कण्ठः
(ग) मूर्धा
(घ) दन्ताः
उत्तर :
(क) तालु
अधोलिखितानां वर्णानां संयोग क्रियताम्
(वर्णों संयोग कीजिए -)
1. द् + इ + प् + अ + क् + अ + म् = _____________________________
2. भ् + अ + व् + आ + न् = _____________________________
3. श् + र् + इ + म् + आ + न् = _____________________________
4. र् + आ + म् + अ + : = _____________________________
5. ब् + आ + क् + य् + अ + + म् = _____________________________
6. क् + र् + ई + ङ् + आ = _____________________________
7. व् + अ + ज् + र् + अ + : = _____________________________
8. ध् + व् + अ + न् + इ + : = _____________________________
9. स् + ई + त + आ = _____________________________
10. व् + अ + ध् + ऊ + : = _____________________________
उत्तर :
1. दीपकम्
2. भवान्
3 श्रीमान्
4 रामः
5 वाक्यम्
6. क्रीडा
7. वज्र
8. ध्वनिः
9. सीता
10. वधूः ॥
संयुक्ताक्षर विभक्तं कृत्वा लिखत-
(संयुक्त अक्षरों को विभक्त कीजिए)
1. क्ष
2. द्य
3. त्त
4. औ
5. श्र
6. ट्र
7. ह्य
8. ज्ञ
9. ओ
10. ए
उत्तर :
1. क+ष्
2. द् + य
3. त् + र्
4. अ + औ
5. श् + र्
6. ट् + र्
7. ह् + म्
8. ज् + ञ्
9. अ + उ
10. अ + इ।
वर्णानाम् उच्चारण स्थानानि लिखत-
(वर्णों के उच्चारण स्थान लिखिए)
1. लृ
2. क
3. आ
4. इ
5. ऋ
6. व
7. ण
8. 37:
9. 37
10. औ
उत्तर :
1. दन्तः
2. कण्ठ:
3. कण्ठः
4. तालुः
5 मूर्धा :
6. ओष्ठ्य
7. मूर्धा
8 कण्ठः
9. नासिका
10. ओष्ठ्य ।
वर्ण वियोगं क्रियाताम्-
(वर्णों का वियोग कीजिए)
1. शिक्षक:
2. विज्ञान:
3. विकासः
4. कक्षा
5. अद्य
उत्तर :
1. श् + इ + क + + अ + क् + अ + :
2. व् + इ + ज् + ञ + आ + न् + अ + :
3. क् + अ + क् + ष् + आ
4. अ + द् + य् + अ
MCQ Questions for Class 6 Sanskrit Chapter 1 शब्द परिचयः 1 with Answers
उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत। (उचित सर्वनाम पद चुनकर रिक्त स्थान भरिए।)
Pick out the correct pronoun and fill in the blanks.
सः, तौ, ते यथा- छात्रः पठति। सः पठति।
(क) वृक्षाः फलन्ति। ……………. फलन्ति।
(ख) गजौ चलतः। ………….. चलतः।
(ग) सिंहः गर्जति। …………… गर्जति।
(घ) छात्रौ पठतः। ……………….. पठतः।
(ङ) गायकाः गायन्ति। ……………. गायन्ति।
Answer
Answer:
(क) ते
(ख) तौ
(ग) सः
(घ) तौ
(ङ) ते।
चित्रं दृष्ट्वा संस्कृतपदं लिखत- (प्रत्येक चित्र देखकर संस्कृतपद लिखिए)
Look at each picture and write down the word in Sanskrit.
Answer
Answer:
मण्डूकः
कपोतः
सौचिकः
पर्यङ्कः
कृषक:
दूरभाषः
वर्णसंयोजनं कृत्वा पदं लिखत। (वर्ण जोड़कर पद लिखिए)
Combine the alphabets and write the word.
1. (i) व् + अ + स् + त् + र् + अ + म् = …………………..
(ii) न् + ऋ + त् + य् + अ + न् + त् + इ = ………………..
(iii) स् + अ + न् + त् + इ = ………………….
(iv) उ + च् + च् + ऐः = …………………
(v) ग् + अ + र् + ज् + अ + त् + अः। = …………………
Answer
Answer:
(i) वस्त्रम्
(ii) नृत्यन्ति
(iii) सन्ति
(iv) उच्चैः
(v) गर्जतः
2. (i) मयूरौ = ………………….
(ii) कपोताः = ………………….
(iii) चन्द्रः = ………………….
(iv) मृगाः = …………………..
(v) बलीवर्दः = ………………….
Answer
Answer:
अधोदत्ताम् तालिकां पूरयत। (निम्नलिखित तालिका को पूरा कीजिए।)
Complete the table given below.
Answer
Answer:
परस्परमेलनं कृत्वा वाक्यानि रचयत। (परस्पर मेल करके वाक्य बनाइए।)
Match the following and make sentences.
‘क’ – ‘ख’
(क) अश्वौ – सीव्यति
(ख) कुक्कुरः – पठति
(ग) सौचिकः – धावतः
(घ) छात्रः – नृत्यन्ति
(ङ) नर्तकाः – बुक्कति
Answer
Answer:
(क) अश्वौ – धावतः।
(ख) कुक्कुरः – बुक्कति।
(ग) सौचिक: – सीव्यति।
(घ) छात्रः – पठति।
(ङ) नर्तकाः – नृत्यन्ति।
प्रदत्तेभ्यः विकल्पेभ्यः उचितं कर्तृपदं चित्वा वाक्यपूर्तिं कुरुत।
Pick out the appropriate subject from among the options given and complete the sentences.
(क) एतौ ………………. स्तः। (बलीवर्दः, बलीवौ, बलीवाः)
(ख) ………… नृत्यति। (मयूरः, मयूरी, मयूराः)
(ग) ……………… कर्षन्ति। (सौचिकाः, वृद्धाः, कृषकाः)
(घ) सः ………………. अस्ति। (वृद्धौ, वृद्धः, वृद्धाः)
(ङ) …………… बुक्कतः। (स्यूतौ, शुनकौ, सौचिकौ)
Answer
Answer:
(क) बलीवर्दी
(ख) मयूरः
(ग) कृषकाः
(घ) वृद्धः
(ङ) शुनको
उचित-क्रियापदेन रिक्तस्थानपूर्तिं कुरुत। (उचित क्रियापद द्वारा रिक्त स्थान पूर्ति कीजिए।)
Fill in the blanks with the appropriate verb.
(क) एतौ स्यूतौ ………………. । (स्तः, अस्ति, सन्ति)
(ख) वृद्धाः …………….. । (हसन्ति, हसतः, हसति)
(ग) शनकः …………… । (बुक्कति, बुक्कन्ति, बुक्कतः)
(घ) सौचिकः ……………. । (सीव्यति, सीव्यतः, सीव्यन्ति)
(ङ) गजाः ………………. । (चलति, चलतः, चलन्ति)
Answer
Answer:
(क) स्तः
(ख) हसन्ति
(ग) बुर्कात
(घ) सीव्यति
(ङ) चलन्ति