By going through these Sanskrit Class 7 Notes and NCERT Class 7 Sanskrit Chapter 2 Hindi Translation Summary Explanation Notes नित्यं पिबामः सुभाषितरसम् students can clarify the meanings of complex texts.
Sanskrit Class 7 Chapter 2 Hindi Translation नित्यं पिबामः सुभाषितरसम् Summary
नित्यं पिबामः सुभाषितरसम् Meaning in Hindi
Class 7 Sanskrit Chapter 2 Summary Notes नित्यं पिबामः सुभाषितरसम्
प्रस्तुत पाठ में ज्ञानोपयोगी एवं जीवन के चहुँमुखी विकास के लिए अत्यन्त उपयोगी सुभाषितों का संग्रह है। पाठ का शीर्षक ही है कि हम सुभाषित अर्थात सुन्दर ज्ञानवर्द्धक वचनों का रस पीते हैं यानि कि आनन्द लेते हैं। ‘सुभाषित’ महान विभूतियों एवं कवियों द्वारा कहे गए वे अमृत रूपी वचन हैं, जिनका यदि जीवन में पालन किया जाए तो मनुष्य दुर्व्यसनों और दुराचारों के दल-दल में कदापि नहीं फंसेगा अतः विद्यार्थियों को नित्य ही सुभाषितों का अध्ययन कर अपना जीवन सुखमय व आनन्ददायक बनाना चाहिए।
Class 7 Sanskrit Chapter 2 Hindi Translation नित्यं पिबामः सुभाषितरसम्
(क) – महोदय! अस्माकं विद्यालयस्य भित्तौ अयोग्यः पुरुषो नास्ति योजकस्तत्र दुर्लभः इति लिखितम् अस्ति। अस्य कः भावः इति कृपया बोधयतु।
– भोः सुशीले! अस्य भावार्थ: अस्ति यत् अस्मिन् जगति कोऽपि अयोग्यः नास्ति। सर्वे योग्याः सन्ति परन्तु प्रेरकस्य मार्गदर्शकस्य च अभावः अस्ति।
– मान्यवर! अहम् अपि विद्यालयस्य परिसरे एतादृशं श्लोकं पठितवती।
– रमे! एतानि सुभाषितानि सन्ति। अस्माकं चिन्तनविकासाय एव एतानि सुभाषितानि विद्यालयस्य परिसरे स्थापितानि। (पृष्ठ 15)
शब्दार्था: उत्थाय – उठकर। भित्तौ – दीवार पर। योजकस्तत्र – (योजक: + तत्र) जोड़ने वाला वहाँ। बोधयतु – बोध कराओ / जानकारी दो। यत् – कि। जगति संसार में। कोऽपि – (क: + अपि) कोई भी। प्रेरकस्य – प्रेरित करने वाले का। एतादृशं – ऐसा। पठितवती – पढ़ा था। चिन्तनविकासाय – चिन्तन के विकास के लिए। स्थापितानि – लगाए हैं।
सरलार्थ- महोदय ! हमारे विद्यालय की दीवार पर ‘अयोग्य पुरुष नहीं होता, वहाँ जोड़ने वाला दुर्लभ है।’ इस प्रकार लिखा है। इसका क्या भाव है, कृपया बताइए।
– हे सुशीला! इसका भावार्थ है कि इस संसार में कोई भी अयोग्य नहीं है। सभी योग्य हैं परन्तु प्रेरक का और मार्गदर्शक का अभाव है।
– मान्यवर! मैंने भी विद्यालय के परिसर में ऐसे श्लोक पढ़े हैं।
– रमा! ये सुभाषित हैं। हमारे चिन्तनविकास के लिए ही ये सुभाषित विद्यालय के परिसर में लगाए हैं।
(ख) – महोदय! सुभाषितानि इत्यनेन क: अभिप्राय:?
– वत्स! मानवानां विविधमूल्यानां विकासाय श्रेष्ठजनैः उक्तानि सुवचनानि एव सुभाषितानि।
– श्रीमन्! सुभाषितानां पठनेन कः लाभः?
– प्रियसुरेश! सुभाषितानां पठनेन अस्माकं नैतिकः सामाजिक: च विकासः भवति। अस्माभिः किं कर्तव्यं किञ्च न कर्तव्यम् इति सुभाषितानि बोधयन्ति।
– अहो, वयम् अपि सुभाषितानि पठितुम् इच्छामः। कृपया अस्मान् पाठयतु।
– समीचीनम्, तर्हि वयं सुभाषितानां रसं पिबामः। (पृष्ठ 15-16)
शब्दार्था: – इत्यनेन – (इति + अनेन) इससे। विकासाय – विकास के लिए। श्रेष्ठजनैः – श्रेष्ठ जनों द्वारा। पठनेन – पढ़ने से। अस्माभिः – हमारे द्वारा। किञ्च – (किम् + च) और क्या। बोधयन्ति – बोध कराते हैं। पाठयतु – पढ़ाइए। समीचीनम् – उचित है। तर्हि – तो। रसं – आनन्द। अस्माकं – हमारा।
सरलार्थ-
– महोदय! ‘सुभाषित’ इससे क्या अभिप्राय है?
– वत्स! मनुष्यों के विविध मूल्यों के विकास के लिए श्रेष्ठ जनों द्वारा कहे गए सुन्दर वचन ही सुभाषित हैं।
– श्रीमान्! सुभाषितों के पढ़ने से क्या लाभ है?
– प्रिय सुरेश! सुभाषित के पढ़ने से हमारा नैतिक और सामाजिक विकास होता है। हमारे द्वारा क्या करना चाहिए और क्या नहीं करना चाहिए, ऐसा सुभाषित बोध कराते हैं।
– अरे, हम भी सुभाषित पढ़ना चाहते हैं। कृपया हमें पढ़ाइए।
– उचित है, तो हम सब सुभाषितों का आनन्द (रस) लेते (पीते) हैं।
(ग) वस्त्रेण वपुषा वाचा विद्यया विनयेन च।
वकारै: पञ्चभिर्युक्तो नरो भवति पूजितः ॥१॥
पदच्छेद: – वस्त्रेण वपुषा वाचा विद्यया विनयेन च वकारैः पञ्चभिः युक्तः नरः भवति पूजितः।
अन्वयः – वस्त्रेण वपुषा वाचा विद्यया विनयेन च (इति एतैः) पञ्चभिः वकारै: युक्तः नरः पूजितः भवति।
भावार्थ: – यः जनः समुचितानि वस्त्राणि धरति शरीरेण स्वस्थः अस्ति, सदा सुमधुरं हितकरं च वचनं वदति, सर्वदा अध्ययने संलग्नः भवति, तथा च विनम्रतया च व्यवहरति तादृशः पञ्चभिः वकारै: -वस्त्रं वपुः वाक् विद्या विनयः -इत्येतैः युक्तः मनुष्यः लोके सम्मानं प्राप्नोति। (पृष्ठ 16)
शब्दार्था: – वपुषा – शरीर से। वाचा – वाणी से। विद्यया – विद्या से। वकारै: – वकारों से। पञ्चभिः – पाँच। पूजितः – सम्मानित।
सरलार्थ- वस्त्र से शरीर से, वाणी से विद्या से और विनय से पाँच वकारों से युक्त मनुष्य सम्मानित होता है।
(घ) षड् दोषाः पुरुषेणेह हातव्या भूतिमिच्छता।
निद्रा तन्द्रा भयं क्रोध आलस्यं दीर्घसूत्रता ॥२॥
पदच्छेदः – षड् दोषाः पुरुषेण इह हातव्याः भूतिम् इच्छता निद्रा तन्द्रा भयं क्रोधः आलस्यम् दीर्घसूत्रता।
अन्वयः – इह भूतिम् इच्छता पुरुषेण निद्रा तन्द्रा भयम् क्रोध आलस्यं दीर्घसूत्रता (च इत्येते) षड् दोषाः हातव्याः।
भावार्थ: – अस्मासु निद्रादयः षड् दोषाः भवन्ति। एते अस्माकम् ऐश्वर्यस्य उन्नतेश्च अवरोधकाः भवन्ति। अतः यदि मानवः स्वजीवने धनिकः, विद्वान् वा भवितुम् इच्छति, ऐश्वर्यं वैभवं च प्राप्तुं वाञ्छति तर्हि सः अतिनिद्रां तन्द्रां भीतिं क्रोधम् आलस्यं विलम्बेन कार्यकरणस्य प्रवृत्तिं च-एतान् षड् दोषान् परित्यजेत्। (पृष्ठ 17)
शब्दार्थाः
षड् – छः। पुरुषेणेह – (पुरुषेण + इह) पुरुष के द्वारा इस संसार में। हातव्या – छोड़ देने चाहिए। भूतिमिच्छता – (भूतिम् + इच्छता) ऐश्वर्य चाहने वाले। तन्द्रा – ऊँचाई / अर्धनिद्रा। दीर्घसूत्रता – कार्य को टालने वाला।
सरलार्थ-
इस संसार में ऐश्वर्य चाहने वाले पुरुष के द्वारा नींद, उँचाई, डर, क्रोध, आलस्य और कार्य को टालना (ये) छः दोष त्याग देने चाहिए।
(ड़) अद्भिर्गात्राणि शुध्यन्ति मनः सत्येन शुध्यति।
विद्यातपोभ्यां भूतात्मा बुद्धिर्ज्ञानेन शुध्यति ॥३॥
पदच्छेद: – अद्भिः गात्राणि शुध्यन्ति मनः सत्येन शुध्यति विद्या- तपोभ्यां भूतात्मा बुद्धिः ज्ञानेन शुध्यति।
अन्वयः – गात्राणि अद्भिः शुध्यन्ति। मनः सत्येन शुध्यति। भूतात्मा विद्यातपोभ्यां शुध्यति। बुद्धिः ज्ञानेन शुध्यति।
भावार्थ: – प्रतिदिनं स्नानेन मानवस्य शरीरं स्वच्छं भवति। सत्येन मनः पवित्रं भवति। सत्यकथनेन मनसि द्वन्द्वः भीतिः च न भवति। नित्यं विद्याभ्यासेन परिश्रमेण च जीवस्य शुद्धिः भवति। ज्ञानेन च बुद्धिः निर्मला भवति। अतः मनुष्यः नित्यं स्नानं सत्यकथनं विद्याभ्यासं परिश्रमं ज्ञानार्जनं च कुर्यात्। (पृष्ठ 17)
शब्दार्था:
अद्भिः – जल से। शुध्यन्ति – शुद्ध होते हैं। विद्यातपोभ्यां – विद्या और तप से। भूतात्मा – जीव / प्राणी। बुद्धिर्ज्ञानेन – ज्ञान से बुद्धि।
सरलार्थ-
जल से शरीर शुद्ध होते हैं, सत्य से मन शुद्ध होता है। विद्या और तप (परिश्रम) से जीवात्मा। (प्राणी) शुद्ध होता है। ज्ञान से बुद्धि शुद्ध होती है।
(च) उत्तरं यत् समुद्रस्य हिमाद्रेश्चैव दक्षिणम्।
वर्षं तद् भारतं नाम भारती यत्र सन्ततिः ॥४॥
पदच्छेद: – उत्तरं यत् समुद्रस्य हिमाद्रेः च एव दक्षिणं वर्षं तद् भारतं नाम भारती यत्र सन्ततिः।
अन्वयः – यत् समुद्रस्य उत्तरं हिमाद्रेः च दक्षिणं तद् एव भारतं नाम वर्षम्, यत्र भारती सन्तति: (अस्ति)।
भावार्थ: – अस्मिन् सुभाषिते सुभाषितकारः भारतस्य भौगोलिकं स्वरूपं वर्णयति। हिन्दमहासागरस्य उत्तरभागे हिमालयस्य च दक्षिणभागे यः भूभागः अस्ति तस्य भूभागस्य नाम भारतवर्षम्। अत्रत्याः नागरिका: भारतीयाः इति प्रसिद्धाः। (पृष्ठ 18)
शब्दार्था:
समुद्रस्य – समुद्र के। हिमाद्रेः – हिमालय के। यत्र – जहाँ। सन्ततिः – सन्तान।
सरलार्थ – जो समुद्र के उत्तर और हिमालय के दक्षिण में है। वह भारत वर्ष नाम वाला (देश है) जहाँ भारतीय (उसकी) सन्तान है।
(छ) जलबिन्दुनिपातेन क्रमशः पूर्यते घटः।
स हेतुः सर्वविद्यानां धर्मस्य च धनस्य च ॥५॥
पदच्छेदः – जलबिन्दु-निपातेन क्रमशः पूर्यते घटः सः हेतुः सर्वविद्यानां धर्मस्य च धनस्य च।
अन्वयः – घटः क्रमशः जलबिन्दु – निपातेन पूर्यते सः हेतुः सर्वविद्यानां धर्मस्य च धनस्य च भवति।
भावार्थ: – यथा निरन्तरं जलस्य बिन्दूनां पतनेन रिक्तः अपि घटः पूर्णः भवति तथैव जीवने निरन्तरम् अभ्यासेन सामान्यः अपि मानवः सर्वप्रकारकं ज्ञानं, धर्म, धनं च लभते। (पृष्ठ 18)
शब्दार्था: जलबिन्दुनिपातेन – जल के बूँदों के गिरने से। क्रमशः – धीरे-धीरे। पूर्यते – भरता है। घटः – घड़ा। हेतुः – कारण। सर्वविद्यानां – सब विद्याओं का। धर्मस्य – धर्म का।
सरलार्थ – (जिस प्रकार) घड़ा धीरे-धीरे जल बिन्दुओं के गिरने से भर जाता है। सब विद्याओं का धर्म का और धन का वह ही कारण होता है।
(ज) यः पठति लिखति पश्यति परिपृच्छति पण्डितानुपाश्रयति।
तस्य दिवाकरकिरणैः नलिनीदलमिव विस्तारिता बुद्धि ॥६॥
पदच्छेदः – यः पठति लिखति पश्यति परिपृच्छति पण्डितान् उपाश्रयति तस्य दिवाकरकिरणैः नलिनीदलम् इव विस्तारिता बुद्धिः।
अन्वयः – यः पठति लिखति पश्यति परिपृच्छति पण्डितान् उपाश्रयति च तस्य बुद्धिः दिवाकरकिरणैः नलिनीदलम् इव विस्तारिता भवति।
भावार्थ: – अस्माभिः आत्मविकासाय सर्वथा श्रेष्ठजनैः सह सङ्गतिः वासश्च कर्तव्यः। यतो हि यः निरन्तरं पठति (अर्थात् स्वाध्यायं करोति), लिखति पश्यति विविधान् प्रश्नान् करोति (स्वस्य संशयं दूरीकरोति), ज्ञानिजनानाम् आश्रये (समीपे) तिष्ठति, तस्य बुद्धिः तथैव वर्धते यथा सूर्यस्य किरणैः कमलं पूर्णतया विकसितं भवति। (पृष्ठ 19)
शब्दार्था: – परिपृच्छति – आदर से पूछता है। पण्डितानुपाश्रयति – (पण्डितान् + उपाश्रयति) ज्ञानियों के पास जाता है। दिवाकर – किरणैः – सूर्य की किरणों से। नलिनीदलमिव – (नलिनीदलम् + इव) कमल के समान। विस्तारिता – विकसित होती है।
सरलार्थ – जो पढ़ता है, लिखता है, देखता है, आदर से पूछता है और ज्ञानियों के पास जाता है। उसकी बुद्धि सूर्य की किरणों से कमल दल के समान विकसित होती है।
(झ) प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः।
तस्मात् तदेव वक्तव्यं वचने का दरिद्रता ॥७॥
पदच्छेदः – प्रियवाक्य-प्रदानेन सर्वे तुष्यन्ति जन्तवः तस्मात् तद् एव वक्तव्यं वचने का दरिद्रता।
अन्वयः – सर्वे जन्तवः प्रियवाक्यप्रदानेन तुष्यन्ति तस्मात् तदेव वक्तव्यं वचने का दरिद्रता?
भावार्थ: – मधुर भाषणेन सर्वे अपि प्राणिनः अस्माकं सर्वाणि मित्राणि, माता, पिता, भ्राता इत्यादयः प्रसन्नाः भवन्ति। मधुर भाषणेन कापि हानिः नास्ति। अतः सर्वदा मधुर भाषणम् एव करणीयम्। मधुरभाषणे कदापि सङ्कोच न करणीयः। (पृष्ठ 19-20)
शब्दार्था: – तुष्यन्ति – सन्तुष्ट होते हैं। सर्वे जन्तवः – सभी प्राणी। तस्मात् – इसलिए। तदेव – वैसा ही। वक्तव्य – बोलना चाहिए। वचने – बोलने में।
सरलार्थ – प्रिय वाक्य प्रदान से यानि मधुर भाषण से सभी प्राणी सन्तुष्ट होते हैं, इसलिए वैसा ही बोलना चाहिए। मधुर बोलने में क्या दरिद्रता? अर्थात् सदा मधुर भाषण करना चाहिए।
(ञ) आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः।
नास्त्युद्यमसमो बन्धुः कृत्वा यं नावसीदति ॥८॥
पदच्छेदः – आलस्यं हि मनुष्याणां शरीरस्थः महान् रिपुः न अस्ति उद्यमसमः बन्धुः कृत्वा यं न अवसीदति।
अन्वयः – आलस्यं हि मनुष्याणां शरीरस्थः महान् रिपुः (अस्ति)। उद्यमसमः बन्धुः नास्ति (जन) यं (उद्यमं) कृत्वा न अवसीदति।
भावार्थ: – आलस्यम् एव मनुष्यस्य शरीरे विद्यमानः महान् शत्रुः अस्ति। तत् एव अस्माकं कार्यस्य सम्पादने अवरोधकं भवति। परिश्रमः एव अस्माकं वास्तविकं मित्रम् अस्ति। यः परिश्रमं करोति सः कदापि दुःखं न प्राप्नोति। (पृष्ठ 20-21)
शब्दार्था: – हि – निश्चय ही। मनुष्याणां – मनुष्यों के। शरीरस्थो – शरीर में स्थित। रिपुः – शत्रु। नास्त्युद्यमसमो – (न + अस्ति + उद्यमसमो) परिश्रम के समान नहीं है। बन्धुः – मित्र। यं – जिसको – कृत्वा – करके। नावसीदति – (न + अवसीदति) दु:खी नहीं होता।
सरलार्थ – निश्चय ही आलस्य मनुष्यों के शरीर में स्थित महान् शत्रु है। परिश्रम के समान मित्र नहीं है, जिसको करके दुःख को प्राप्त नहीं करता है।
(ट) अष्टादशपुराणेषु व्यासस्य वचनद्वयम्।
परोपकारः पुण्याय पापाय परपीडनम् ॥९॥
पदच्छेद: – अष्टादश पुराणेषु व्यासस्य वचन-द्वयं परोपकारः पुण्याय पापाय परपीडनम्।
अन्वयः – अष्टादशपुराणेषु व्यासस्य वचनद्वयम् (अस्ति), परोपकार: पुण्याय परपीडनं पापाय (च भवति)।
भावार्थ: – महर्षेः वेदव्यासस्य अष्टादशपुराणानां सार: वचनद्वये अस्ति-
- परेषाम् उपकारेण पुण्यं भवति।
- परेषां पीडनेन पापं भवति इति।
अतः अस्माभिः सर्वदा परोपकारः करणीयः। अन्येषां पीडनं कदापि न करणीयम्। (पृष्ठ 21)
शब्दार्था: – अष्टादशपुराणेषु – अठारह पुराणों में। वचनद्वयम् – दो वचन। पुण्याय – पुण्य के लिए। परपीडनम् – दूसरों को कष्ट देना। पापाय – पाप के लिए।
सरलार्थ – अठारह पुराणों में व्यास के दो वचन हैं। परोपकार पुण्य के लिए, दूसरों को कष्ट देना पाप के लिए (होता है)।
दुर्बुद्धि विनश्यति पाठ का परिचय
प्रस्तुत पाठ की कथा ‘पञ्चतन्त्र’ नामक ग्रंथ से ली गयी है। ‘पञ्चतन्त्र’ के लेखक पं० विष्णुशर्मा हैं । इस कथा के द्वारा बताया गया है कि अनुचित समय पर बोलने से कैसे सब कुछ नष्ट हो जाता है। कभी-कभी मौन रहकर भी कार्य सफल हो सकता है।
दुर्बुद्धि विनश्यति Summary
प्रस्तुत पाठ की कथा पं. विष्णुशर्मा जी के प्रसिद्ध ग्रन्थ ‘पंचतंत्र’ में से ली गई है। इस कथा में बताया गया है कि उचित-अनुचित समय देखकर ही बोलना चाहिए तथा मित्रों की बात को मानना चाहिए। मगध देश में फुल्लोत्पल नामक तालाब था। उस तालाब में संकट और विकट नामक दो हंस तथा कम्बुग्रीव नामक उनका मित्र कछुआ रहता था।
एक बार मछुआरे वहाँ आए और कहने लगे-‘कल हम सभी जलचर प्राणियों को मार डालेंगे।’ यह सुन कर भयभीत कछुआ अपने दोनों मित्रों से सहायता के लिए विनती करने लगा।
कछुए के कहने पर उन हंसों ने एक डण्डे को दोनों किनारों से चोंच में पकड़ लिया तथा कछुए को उस डण्डे के मध्य भाग को मुख से पकड़ कर लटकने के लिए कहा। उन्होंने उसे समझाया कि वह मार्ग में बिल्कुल न बोले अन्यथा उसकी मृत्यु हो सकती है। कछुए ने उनकी बात मानी तथा उनके कहे अनुसार किया।
तब वे हंस उस कछुए को लेकर दूसरे तालाब में पहुँचाने के लिए उड़ चले। रास्ते में कुछ ग्वाले उस दृश्य को देख कर आश्चर्य प्रकट करने लगे और कहने लगे-‘देखो, हंसों के साथ कछुआ भी उड़ रहा है।’ उनकी बात सुन कर ज्यों ही कछुए ने कुछ कहने के लिए अपना मुख खोला, त्यों ही वह पृथ्वी पर धड़ाम से गिरा और मर गया। शिक्षा-जो हितैषी व्यक्ति की बात को नहीं मानता है, वह शीघ्र नष्ट हो जाता है।
दुर्बुद्धि विनश्यति Word Meanings Translation in Hindi
(क) अस्ति मगधदेशे फुल्लोत्पलनाम सरः।
तत्र संकटविकट हंसौ निवसतः। कम्बुग्रीवनामकः
तयोः मित्रम् एकः कूर्मः अपि तत्रैव प्रतिवसति स्म।।
शब्दार्थाः (Word Meanings) :
सरः-तालाब (pond), हंसौ-हंस (द्विव०) (two swans), कूर्मः/कच्छपः-कछुआ (tortoise), तत्रैव (तत्र + एव)-वहाँ ही (there), प्रतिवसति स्म-रहता था (lived).
सरलार्थ :
मगध प्रदेश में फुल्लोत्पल नामक तालाब था। वहाँ संकट और विकट नामक दो हंस रहते थे। कम्बुग्रीव नामक उन दोनों का मित्र एक कछुआ भी वहीं रहता था।
English Translation:
There was a pond named Phullotpal in Magadh a province. Two swans Sankat and Vikat lived there. One tortoise named Kambugreev, a friend of both (swans) also lived there.
(ख) अथ एकदा धीवराः तत्र आगच्छन्। ते अकथयन्- “वयं श्वः मत्स्यकूर्मादीन् मारयिष्यामः।” एतत् श्रुत्वा कूर्मः अवदत्-“मित्रे! किं युवाभ्याम् धीवराणां वार्ता श्रुता? अधुना किम् अहं करोमि?” हंसौ अवदताम्-“प्रातः यद् उचितं तत्कर्त्तव्यम्।” कूर्मः अवदत्-“मैवम्। तद् यथाऽहम् अन्यं ह्रदं गच्छामि तथा कुरुतम्।” हंसौ अवदताम् “आवां किं करवाव?” कूर्मः अवदत्-“अहं युवाभ्यां सह आकाशमार्गेण अन्यत्र गन्तुम् इच्छामि।”
शब्दार्थाः (Word Meanings) :
धीवरा:-मछुआरे (fishermen), वार्ता-वार्तालाप (conver sation), श्व:-कल (आनेवाला) (tomorrow), मत्स्यकूर्मादीन्-मछली, कछुओं आदि को (to fish, tortoise etc.), मारयिष्यामः-मारेंगे (shall kill), मैवम् (मा + एवम् )-ऐसा नहीं (not like this), हृदम्-तालाब को (to pond), आकाशमार्गेण-आकाश मार्ग से (through the sky).
सरलार्थ :
इसके पश्चात् एक बार मछुआरे वहाँ आये और कहा-“हम सब कल मछली, कछुए आदि को मारेंगे।” यह सुनकर कछुआ बोला-“मित्र! क्या तुमने मछुआरों की बातचीत सुनी। अब मैं क्या करूँ?” दोनों हंस बोले-“सुबह जो उचित है, वह करना चाहिए।” कछुआ बोला-“ऐसा मत करो, जिससे मैं दूसरे तालाब पर जा सकूँ, वैसा करो।” दोनों हंस बोले-“हम दोनों क्या करें।” कछुआ बोला- “मैं तुम दोनों के साथ आकाश-मार्ग से दूसरे स्थान पर जाने की इच्छा करता हूँ।”
English Translation :
Then once fishermen came there and said, “Tomorrow we will catch all the fish and tortoise etc.” On hearing this the tortoise said, “Friends! Did you hear what the fishermen said? What do I do now?” Both the swans said, “In the morning, we should do what is right.” The tortoise said, “Don’t do this. Do that (by which) I can go to the other pond.” Both the swans said, “What do we do?” The tortoise said, “I wish to go to another pond through the sky with both of you.”
(ग) हंसौ अवदताम्-“अत्र कः उपायः?” कच्छपः वदति-“युवां काष्ठदण्डम् एकं चञ्च्वा धारयताम्। अहं काष्ठदण्डमध्ये अवलम्ब्य युवयोः पक्षबलेन सुखेन गमिष्यामि।” हंसौ अकथयताम्-“सम्भवति एषः उपायः। किन्तु अत्र एकः अपायोऽपि वर्तते। आवाभ्यां नीयमानं त्वामवलोक्य जनाः किञ्चिद्वदिष्यन्ति एव। यदि त्वमुत्तरं दास्यसि तदा तव मरणं निश्चितम्। अतः त्वम् अत्रैव वस।” तत् श्रुत्वा क्रुद्धः कूर्मः अवदत्-“किमहं मूर्खः? उत्तरं न दास्यामि।किञ्चिदपि न वदिष्यामि।” अतः अहं यथा वदामि तथा युवां कुरुतम्।
शब्दार्थाः (Word Meanings) :
चञ्च्वा – चोंच से (with the beak), धारयताम्-धारण करें (द्विव०) (hold), अवलम्ब्य-नीचे लटककर/सहारा लेकर (Hanging with support), पक्षबलेन पंखों के बल से (with the force of wings), अपायः-हानि (harm), नीयमानम्-ले जाए जाते हुए को (being carried away), अवलोक्य-देखकर (on seeing), काष्ठदण्डम्-लकड़ी का डण्डा (wooden stick), श्रुत्वा -सुनकर (on hearing).
सरलार्थ :
हंस बोले-“यहाँ क्या उपाय है?” कछुआ बोला-“तुम दोनों एक लकड़ी के डण्डे को चोंच से पकड़ो। मैं लकड़ी के डण्डे के बीच में लटककर तुम दोनों के पंखों के बल से सुखपूर्वक (आराम से) जाऊँगा।” हंस बोले “यह उपाय हो सकता है। परन्तु यहाँ एक हानि भी है। हम दोनों के द्वारा ले जाए जाते हुए तुम्हें देखकर लोग कुछ बोलेंगे ही। यदि तुम उत्तर दोगे तब तुम्हारा मरना निश्चित ही है। इसलिए तुम यहीं रहो।” उसे सुनकर क्रोधित कछुआ बोला-“क्या मैं मूर्ख हूँ? उत्तर नहीं दूंगा। कुछ भी नहीं बोलूँगा।” इसलिए जैसा कहता हूँ वैसा तुम दोनों करो।
English Translation :
The swans said, “What is the solution here?” The tortoise said, “Both of you hold a wooden stick with your beak. I will hang in the middle of the wooden stick and easily go over with the force of your wings.” The swans said, “This solution is possible. But there is one disadvantage also. On seeing you being carried by us, people will say something. If you reply then your death is sure. Therefore, you stay here only.” On hearing this the angry tortoise said, “Am I a fool? I shall not reply. I shall not say anything.” Therefore, both of you do what I tell you to do.
(घ) एवं काष्ठदण्डे लम्बमानं कूर्म पौराः अपश्यन् पश्चाद् अधावन् अवदन् च-“हंहो! महदाश्चर्यम्।हंसाभ्याम् सह कूर्मोऽपि उड्डीयते।”कश्चिद्वदति-“यद्ययं कूर्मः कथमपि निपतति तदा अत्रैव पक्त्वा खादिष्यामि।” अपरः अवदत्-“सरस्तीरे दग्ध्वा खादिष्यामि।” अन्यः अकथयत्-“गृहं नीत्वा भक्षयिष्यामि” इति।
शब्दार्थाः (Word Meanings) :
लम्बमानम्-लटके हुए (को) (hanging), उड्डीयते-उड़ रहा है (is flying), महदाश्चर्यम्-बहुत अचम्भा (very surprising), कथमपि (कथम् + अपि)-किसी प्रकार (somehow), पक्त्वा -पकाकर (after cooking), सरस्तीरे-तालाब के किनारे (by pond’s side), दग्ध्वा -जलाकर (after cooking), खादिष्यामि-खाऊँगा (will eat), भक्षयिष्यामि-खाऊँगा (will eat), अधावन्-दौड़े (ran), पौरा:-नगरवासियों ने(citizans).
सरलार्थ :
इस प्रकार लकड़ी के डण्डे पर लटके हुए कछुए को नागरकों ने देखा/बाद में पीछे दौड़े और बोले- “अहा! बहुत अचम्भा है । हंसों के साथ कछुआ भी उड़ रहा है।” कोई बोला- “यदि यह कछुआ कैसे भी (किसी तरह) गिरता है, तब यहीं पकाकर खाऊँगा।” दूसरा बोला- “तालाब के किनारे पकाकर खाऊँगा।” अन्य ने कहा- “घर ले जाकर खाऊँगा।”
English Translation :
On doing so (and), seeing the tortoise hanging from the wooden stick, the cowherds ran after them and said, “Oh! very surprising. The tortoise is also flying with the swans.” Someone said, “If this tortoise falls somehow, then I will cook and eat it here only.” The second one said, “I will cook (roast) it by the pond’s side and eat it.” Another one said, “I will take it home to eat it.”
(ङ) तेषां तद् वचनं श्रुत्वा कूर्मः क्रुद्धः जातः। मित्राभ्यां दत्तं वचनं विस्मृत्य सः
अवदत्-“यूयं भस्मं खादत।” तत्क्षणमेव कूर्मः दण्डात् भूमौ पतितः। पौरैः सः मारितः। अत एवोक्तम्
सुहृदां हितकामानां वाक्यं यो नाभिनन्दति।
स कूर्म इव दुर्बुद्धिः काष्ठाद् भ्रष्टो विनश्यति॥
शब्दार्थाः (Word Meanings):
श्रुत्वा-सुनकर (on hearing), विस्मृत्य- भूलकर (forgetting), भस्मं-राख (ash), पौरैः-नागरिकों के द्वारा (by citizans), मित्राभ्यां-मित्रों को/के लिए (to/for friends), सुहृदाम्-अच्छे मित्रों के (of friends), हितकामानाम्-कल्याण की इच्छा रखनेवालों के (of well-wishers), अभिनन्दति-प्रसन्नतापूर्वक स्वीकार करता है/करती है (accepts gladly), दुर्बुद्धिः दुष्ट बुद्धिवाला (wicked minded), काष्ठाद्-लकड़ी से (from wood), भूमौ-जमीन पर (on the ground), भ्रष्टः -गिर गया (fallen).
सरलार्थः –
उनके उस वचन को सुनकर कछुआ क्रोधित हो गया। मित्रों को दिए गए वचन को भूलकर, वह बोला- “तुम सब राख खाओ।” उसी क्षण कछुआ डण्डे से भूमि पर गिर गया। नागरिकों के द्वारा वह मार डाला गया। इसलिए कहा गया है कल्याण की इच्छा रखनेवाले मित्रों के वचन को जो प्रसन्नतापूर्वक स्वीकार नहीं करता है, वह लकड़ी से गिरे हुए दुष्टबुद्धि कछुए के समान नष्ट होता है।
English Translation:
On hearing these words of those (people) the tortoise became angry. Forgetting his promise given to his friends, he spoke, “You all eat ash.” At the very moment, the tortoise fell from the sky and was killed by the cowherds. Therefore, it has been said. He who does not accept gladly the words of his well-wishing friends is destroyed like the foolish tortoise fallen from the stick.