Students can access the CBSE Sample Papers for Class 10 Sanskrit with Solutions and marking scheme Set 9 will help students in understanding the difficulty level of the exam.
CBSE Sample Papers for Class 10 Sanskrit Set 9 with Solutions
समयः 3 होराः
पूर्णाकः 80
सामान्यनिर्देशः
- कृपया सम्यक्तया परीक्षणं कुर्वन्तु यत् अस्मिन् प्रश्नपत्र मद्धितानि सन्ति।
- कृपया सम्यक्तया परीक्षणं कूर्वन्तु यत् अस्मिन् प्रश्नपत्रे 18 प्रश्नाः सन्ति।
- अस्मिन् प्रश्नपत्रे चत्वारः खण्डाः सन्ति।
प्रश्नपत्रस्वरूपम्-
‘क’ खण्डः – अपठितावबोधनम् – 10 अङ्काः
‘ख’खण्डः – रचनात्मककार्यम् – 15 अङ्काः
‘ग’ खण्डः – अनुप्रयुक्तव्याकरणम् – 25 अङ्काः
‘घ’ खण्डः – ड पठितावबोधनम् – 30 अङ्काः - प्रत्येकं खण्डम् अधिकृत्य उत्तराणि एकस्मिन् स्थाने क्रमेण लेखनीयानि।
- उत्तरलेखनात् पूरव प्रश्नस्य क्रमाङ्कः अवश्यं लेखनीयः।
- प्रश्नस्य क्रमादधः प्रशनपत्रानुसारम् अवश्यमेव लेखनीयः।
- सर्वेषा प्रश्नानाम् उत्तराणि संस्कृतेन लेखनीयानि ।
- प्रश्नानां निर्देशाः ध्यानेन अवश्यं पठनीयाः।
खण्ड-‘क’ (10 अङ्काः)
(अपठिति अवबोधनम्)
प्रश्न 1. अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत- छः 10
स्वतत्रभारतस्य सम्पूर्णं दायित्वम् अद्य छत्राणामुपरि अस्ति यतः अद्य ये विद्यार्थिनः सन्ति ते एव श्वः स्वतन्त्रभारतस्य नागरिकाः भविष्यन्ति। भारतस्य उन्नतिः पतनञ्च तेषामेव उननति-पतनयोः निभरे स्तः। अतः छात्रा स्वभावीजीवनस्य निर्माणम् अतीव सतर्कतया सावधानतया च कुर्यु, इदमेव तेभ्यः अपेक्षते। ते प्रत्येकं क्षणं स्वरा, स्वसमाजं, स्वधर्म, स्वसंस्कृतिज्च स्वनेत्रयोः पुरतः निक्षिपेयुः यतः तेषां जीवनेन राष्ट किञ्चिद् बलं प्राप्तुं शकनुयात्। ये छत्राः राष्टरीयदृष्टिकोणात् स्वजीवनस्य निर्माणं न कुर्वन्ति, ते राष्ट्राय समाजाय वा भारभूताः एव भवन्ति। विद्यार्थिनां लक्षयं विद्योपार्जनमेवास्ति । विद्योपार्जनम् कृत्वा एव ते राष्ट प्रति स्वकर्तव्यस्य निर्वाहं कर्तु शक्नुवन्ति
प्रश्नाः
(अ) एकपदेन उत्तरत– (केवलं प्रश्नद्वयम्) (1 × 2 = 2)
(i) छत्राणामुपरि कस्य दायित्वम् अस्ति ?
उत्तरः
स्वतन्त्रभारतस्य
(ii) विद्यार्थिनां लक्ष्यं किम् ?
उत्तरः
विद्योपार्जनम्
(iii) के श्वः स्वतन्त्र भारतस्य नागरिकाः भविष्यन्ति ?
उत्तरः
विद्यार्थिनः
(आ) पूर्णवाक्येन उत्तरत-(केवलं प्रश्नद्वयम्) (2 × 2 = 4)
(i) चछत्रेभ्यः किम् अपिक्षते ?
उत्तरः
छत्राः स्वभावीजीवनस्य निर्माणम् अतीव सतर्कतया सावधानतया च कुर्युः, इदमेव तेभ्यः अपेक्षते।
(ii) कीदृशाः छत्राः राष्ट्राय समाजाय वा भारभूताः एव भवन्ति।
उत्तरः
ये छत्राः राष्टरीयदृष्टिकोणात् स्वजीवनस्य निर्माणं न कुर्वन्ति, ते राष्ट्राय समाजाय वा भारभूताः एव भवन्ति ।
(iii) भारतस्य उन्नतिः पतनज्च केषाम् एवं उनति-पतनयोः निर्भर स्तः?
उत्तरः
भारतस्य उन्नतिः पतनज्च छात्राणाम् एव उन्नतिपतनयोः निभरि स्तः।
(इ) उपयुक्तं शीर्षकम्- अस्य अनुच्छेदस्य कृते एकम् उचितं शीर्षकं लिखत । (1× 1 = 1)
उत्तरः
उपयुक्तं शीर्षकं – विद्यार्थिनां लक्षयं / विद्योपार्जन् / सुसंस्कृताः नागरिकाः / स्वतन्त्रभारतस्य नागरिकाः ।
(ई) निदेशानुसारं उत्तरत/भाषिक कार्यम् -(केवलं प्रश्नत्रयम्) (1 × 3 = 3)
(i) अनुच्छेदे “छात्राणाम्” इत्यस्य कः पर्यायः आगतः ?
(क) तेषाम्
(ख) भारतस्य
(ग) विद्यार्थिनाम्
(घ) छत्राः
उत्तरः
(ग) विद्यार्थिनाम्
(ii) शक्नुयात्” इति पदे कः लकारः ?
(क) लर्
(ख) लोट्
(ग) विधिलिङ्ग
(घ) लृट्
उत्तरः
(ग) विधिलिङ्ग
(iii) “पृष्ठतः! इत्यस्य पदस्य कः विपर्ययः अनुच्छेदे आगतः ?
(क) पुरतः
(ख) ते
(ग) ये
(घ) अग्रः
उत्तरः
(क) पुरतः
(iv) विद्योपारजनं कृत्वां एव ते राष्ट प्रति स्वकर्तव्यस्य निर्वाहं कर्तु शक्नुवन्ति ‘ अत्र किम् अव्ययपदं प्रयुक्तम् ?
(क) कर्तुम्
(ख) एव
(ग) कृत्वा
(घ) प्रति
उत्तरः
(ख) एव
खण्ड-‘ख’ (15 अङ्काः)
(रचनात्मकं कार्यम्
प्रश्न 2. मित्र प्रति अधोलिखितं पत्रं मञ्जुषाप्रदत्तशब्दैः पूरयित्वा पुनः लिखत- (½ × 10 = 5)
कावेरीचछात्रावासात्
दिनाङ्कः __________
प्रिय मित्र माधव
(i) __________
अत्र कुशलं तत्रासतु। अहं (ii) ___________ सज्जायां व्यस्तः आसम्। अतः विलम्बेन तव पत्रस्य उत्तरं ददामि। अस्मिन् वर्षे मयापि गणतन्त्रदिवसस्य शोभायात्रायां भागः (iii) ____________ । अस्माकं विद्यालयस्य छत्राः राजपथे (iv) __________ प्रदर्शनम् अकुर्वन्। अहं गरबानृत्यस्य (v) ____________ आसम्। छात्राणां राष्टृगानस्य ओजस्वी ध्वनिः (vi) ____________ गुञ्जितम् अकरोत्। स्वराष्ट्रस्य सैन्यबलानां पराक्रमप्रदर्शनानि, विचित्रवर्णानि परिदृश्यानि, (vii) _____________ च दुष्ट्वा अहं गौरवान्वितः अस्मि। (viii) ___________ बाल्यावस्थायाः स्वप्नः तत्र पूर्णः जातः। (ix) __________ वन्दनीयौ ।
भवतः
(x) ________
महेशः ।
[मञ्जूषा- गृहतः पितरौ, नमस्त मम, मिम राजपथ, लोकनृतयसय, लोकनु्यन, गणतनदिवससमारहस्,प्रुखसज्चालक | ]
उत्तरः
पत्रलेखनम्
कावेरीचछत्रावासात्
दिनाद्धुः xx/xx/xxxx
प्रिय मित्र माधव
(i) नमस्ते
अत्र कुशलं तत्रास्तु । अहं (ii) गणतन्त्रदिवस समारोहस्य सज्जायां व्यस्तः आसम्। अतः विलम्बेन तव पत्रस्य उत्तरं ददामि। अस्मिन् वर्षे मयापि गणतनत्रदिवसस्य शोभायात्रायां भागः (iii) गृहीतः। अस्माकं विद्यालयस्य छात्राः राजपथे (iv) लोकनृत्यस्य प्रदर्शनम् अकूर्वन्। अहं गरवानृत्यस्य (v) प्रमुख सन्चालकः आसम्। छात्राणां राष्टरगानस्य ओजस्वी ध्वनिः (vi) राजपथं गुज्जितम् अकरोत्। स्वराष्टृस्य सैन्यबलानां पराक्रयप्रदर्शनानि, विचित्रवर्णानि परिदृश्यानि, (vii) लोकनृत्यानि च दृष्ट्वा अहं गौरवान्वितः अस्मि । (viii) मम॒ बाल्यावस्थायाः स्वप्नः ततर पूर्णः जातः। (ix) पितरौ वन्दनीय ।
भवतः
(x) मित्रम्
महेशः।
प्रश्न 3. अधः प्रदत्तं चित्रं दुष्ट्वा मऊ्जूषायां प्रदत्तशब्दानां साहाय्येन पञ्च वाक्यानि संस्कृतेन लिखत। 2 × 5 = 10
नीचे दिये गये चित्र को देखकर मज्जूषा में दिये गये शब्दों की सहायता से पाँच वाक्य संस्कृत में लिखिए।
मज्जूषा-वृक्षाः, क्रीडावनम्, अधः, बालकाः, दोला, सन्ति, माता, पुत्रः, उपरि, जनाः, क्रीडन्ति, बालिकाः, छत्रम्, आरूढा:, नीचै:, आयान्ति।
अथवा
मऊ्जूषाप्रदत्तशब्दानां साहाय्येन निम्नलिखितं विषयम् अधिकृत्य पञ्चभिः संस्कृतवाक्यैः एकम् अनुच्छेदं लिखत। 2 × 5 = 10
मज्जूषा में दिये गये शब्दों की सहायता से निम्नलिखित विषय पर पाँच संस्कृत वाक्यों में एक अनुच्छेद लिखिए।
“स्वच्छताया: महत्त्वम्”
मञ्जूषा-स्वच्छम्, स्वच्छताया:, शरीरम्, उद्देश्यम्, उपयोगिता, स्थानम्, स्वास्थ्यरक्षायै, वस्त्रादिकम्, जलम्, खाद्यवस्तूनि, मनसि प्रसन्नता, समाजे सम्मानम्, सर्वदा, कर्त्तव्यम्।
उत्तर :
चित्रवर्णनम् –
(i) इदं चित्रं बालक्रीडांगणस्य अस्ति।
(ii) दोलायाम् बालकाः बालिकाः आनन्दम् अनुभवन्ति।
(iii) अत्र बहवः वृक्षाः तिष्ठन्ति।
(iv) क्रीडांगणे सर्वे प्रसन्नाः सन्ति।
(v) अत्र अनेके जनाः अपि दृश्यन्ते।
अथवा
अनुच्छेदलेखनम् –
(i) स्वच्छम् वातावरणं सर्वेषां कृते स्वास्थ्यकरं भवति।
(ii) स्वच्छतायाः सन्दर्भे स्थाने-स्थाने आयोजनं क्रियन्ते।
(iii) अवकरं यत्र-कुत्राणि न क्षेपणीयम्।
(iv) स्वच्छवातावरणं दृष्ट्वा सर्वेषां मनसि प्रसन्नता जायते।
(v) समाजे स्वच्छता-कर्तृणां सर्वदा सम्मानम् कर्तवयम्
प्रश्न 4. हिन्दी/आंग्ल भाषाया लिखितानां वाक्यानां संस्कृतभाषायाम् अनुवादः क्रियताम्। (केवलं वाक्यपञ्चकम्) (1 × 5 = 5)
(i) ब्रह्मचर्य आश्रम में मुख्य कार्य विद्याध्ययन है ।
The main work in the Brahmacharay Ashram is learning.
उत्तरः
ब्रह्मचर्याश्रमे मुख्यतमं कार्य विद्याध्ययनम् अस्ति।
(ii) कोई भी मनुष्य धर्म के बिना पशु के समान है।
No human being is equal to animal without religion.
उत्तरः
कोऽपि नरः धर्मेण विना पशुभिः समानः अस्ति।
(iii) यह नयना देवी का मन्दिर रै।
This is the Naina Devi Temple.
उत्तरः
इयं नयनादेव्याः मन्दिरम् अस्ति।
(iv) विद्याधन सभी धनौं मँ प्रधान है।
Vidhyadhan is the Universal Leader.
उत्तरः
विद्या धनं सर्वधनं प्रधानमस्ति।
(v) विद्वान् मनुष्य सब जगह पूजे जाते है।
Learned men are worshiped everywhere.
उत्तरः
विद्वान नरः सर्वत्र पूज्यते।
(vi) महात्मा बुद्ध का नाम संसार मे प्रसिद्ध है।
The name of Mahatma Buddha is famous in the world.
उत्तरः
महात्मा बुद्धस्य नाम संसारे प्रसिद्धः अस्ति।
(vii) सीता राम कौ पत्नी थीं।
Sita was the wife of the Ram.
उत्तरः
सीता रामस्य भार्या आसीत्।
खण्ड-‘ग’ (25 अङ्काः)
(अनुप्रयुक्त व्याकरणम्)
प्रश्न 5. अधोलिखितवाक्येषु रेखाङ्कितपदेषु सन्धि सन्धिच्छेदं वा कुरुत-(केवलं प्रश्नचतुष्टयम्) (1 × 4 = 4)
(i) आशान्वितः भवत्समीपम् आगतोऽस्मि ।
उत्तरः
आगतः + अस्मि
(ii) रावणस्तु जगच्छ्रुः आसीत्।
उत्तरः
रावणः +तु
(iii) सम् + जयः धृतराष्टस्य सारथिः आसीत्।
उत्तरः
सञ्जयः
(iv) मानवः जगत् + ईश्वरे विश्वसिति।
उत्तरः
जगदीश्वरे
(v) अक्षरः व्यक्तिः पदच्छेदस्तु सुस्वरः।
उत्तरः
पद + छेदस्तु ।
प्रश्न 6. अधोलिखित वाक्येषु रेखाङ्कितपदानां समासं विग्रहं वा प्रदत्तविकल्पेभ्यः चिनुत । (केवलं प्रश्नचतुष्टयम्) (1 × 4 = 4 अङ्काः)
(निम्नलिखित वाक्यों में रेखांकित पदों का समास अथवा विग्रह दिए गए विकल्पों में से चुनिए ।) (केवल चार प्रश्न)
(i) अस्मिन् गृहे जनानाम् अभावः अस्ति।
(क) निर्जनम्
(ग) अभावजनाः
(ख) जनाभावः
(घ) जनानात्
उत्तर:
(क) निर्जनम्
(ii) शिवकेशवौ विद्यालयं गच्छति ।
(क) शिवं – केशव
(ख) शिवश्च केशश्च
(ग) शिवौ केशवौ
(घ) शिव केशवं
उत्तर:
(ख) शिवश्च केशश्च
(iii) अद्य गृहे प्रवेशः अस्ति ।
(क) गृहवेश:
(ख) गृहेप्रवेशम्
(ग) गृह प्रवेश:
(घ) गृह-प्रवेशाम्
उत्तर:
(ग) गृह प्रवेश:
(iv) स: बालक: जन्मांधः अस्ति।
(क) जन्मेन अन्धा
(ख) जन्मस्य अन्धः
(ग) जन्मात् अन्धः
(घ) जन्मस्य अन्धौ
उत्तर:
(ग) जन्मात् अन्धः
(v) गङ्गायाः समीपम् मम ग्रामम् अस्ति ।
(क) उपगङ्गम्
(ख) गंगा समीपम्
(ग) समीपगंगा
(घ) समीप्य गंगा
उत्तर:
(क) उपगङ्गम्
प्रश्न 7. अधोलिखितवाक्येषु रेखाङ्कितपदेषु प्रकृतिप्रत्ययौ संयोज्य विभज्य वा उचितम् उत्तरं विकल्येभ्य चित्वा लिखत । (केवलं प्रश्नचतुष्टयम् ) (1 × 4 = 4)
(i) किं कुपिता एवं भणति?
(क) कुपिता + तल्
(ख) कुपित + राप्
(ग) कुपितः + डीप्
(घ) कुपित + इक्
उत्तरः
(ख) कुपित + टाप्
(ii) बुद्धि + मतुप् सा भयात् विमुक्ता ।
(क) बुद्धिवान्
(ख) बुद्धिमानः
(ग) बुद्धिमान्
(घ) बुद्धिमती
उत्तरः
(घ) बुद्धिमती
(iii) तदेव सम + त्व कथ्यते।
(क) समत्वम्
(ख) समत्वः
(ग) समता
(घ) समत्वां
उत्तरः
(क) समत्वम्
(iv) जनाः प्रातः दिन + ठक् समाचारपत्रं पटन्ति।
(क) दैनिकः
(ख) दैनिकौ
(ग) दैनिकम्
(घ) दैनिकाः
उत्तरः
(ग) दैनिकम्
(v) सम्पत्तौ विपत्तौ च महताम् एकरूपता ।
(क) एकरूप + त्व
(ख) एकरूप + तल्
(ग) एकरूपत + यप्
(घ) एकरूप + ता
उत्तरः
(ख) एकरूप + तल्
प्रश्न 8. वाष्पयाने यात्रिणौ वार्तालापं कुरुतः। प्रथमः कर्तृवाच्य द्वितीयः च कर्मवाच्य वदति। वाच्यानुसारं रिक्तस्थानानि पूरयत- (केवलं प्रश्नत्रयम्) (1 × 3 = 3)
(i) प्रथमः भवान् कुत्र (i) ______________ ?
(क) गच्छतः
(ख) गच्छति
(ग) गच्छमि
(घ) गच्छानि
उत्तरः
(ख) गच्छति
(ii) द्वितीयः मया तु इन्द्रप्रस्थनगरं (ii) ______________ भवता च।
(क) गम्येते
(ख) गम्यते
(ग) गम्ये
(घ) गम्याः
उत्तरः
(ख) गम्यते
(iii) प्रथमः- ______________ तु कार्यवशात् सोनीपतनगरं गच्छमि ।
(क) वयम्
(ख) अहम्
(ग) मया
(घ) यूयम्
उत्तरः
(ख) अहम्
(iv) द्वितीयः ______________ तु सोनीपतनगरं न गम्यते।
(क) मया
(ख) त्वया
(ग) त्वम्
(घ) त्वाम्
उत्तरः
(क) मया
प्रश्न 9. अधोलिखितवाक्येषु रिक्तस्थानति मञ्जूषाप्रदत्तै: उचितैः अव्ययपदैः पूरयत। (केवलं प्रश्नषट्कम्) 1 × 4 = 4
निम्नलिखित वाक्यों में रिक्त स्थानों की पूर्ति मज्जूषा में दिए गए अव्यय पदों के द्वारा कीजिए। (केवल चार प्रश्न)
(i) ईश्वर: व्यापक: अस्ति।
(ii) बालका: पादकन्दुकेन क्रीडन्ति।
(iii) उद्याने पुष्पाणि सन्ति, तत्र भ्रमरा: गुज्जन्ति।
(iv) मन्दिरस्य स्वर्णकलशः स्थापितोऽस्ति।
(v) त्वम् इदानीम् आगच्छसि ?
मज्जूषा-उपरि, अत्र, कुतः, सर्वत्र, यत्र
उत्तर :
(i) सर्वत्र
(ii) अत्र
(iii) यत्र
(iv) उपरि
(v) कुत:
प्रश्न 10. मञ्जूषायां प्रदत्तैः उचिताव्ययपदं चिनुत -(केवलं प्रश्नत्रयम्) (1 × 3 = 3)
(i) अहम् ___________ विद्यालयं गच्छामि।
उत्तरः
अधुना
(ii) ______________ किं भविष्यति ?
उत्तरः
सम्प्रति
(iii) तव कार्यालये _____________ अवकाशः आसीत्।
उत्तरः
दयः
(iv) ________________ तु सः एकः आदर्शः मार्गदर्शकः अस्ति।
उत्तरः
तदा
[मञ्जूषा – तदा, सम्प्रति, हयः, अधुना]
प्रश्न 11. अधोलिखितवाक्येषु रेखाङ्कितपदम् अशुद्धम् अस्ति। शुद्धं पदं विकल्पेभ्यः चिनुत-(केबलं प्रश्नत्रयम्) (1 × 3 = 3)
(i) त्वं कदा जन्तुशालां द्रक्ष्यामः?
(क) पश्यथ
(ख) द्रक्ष्यसि
(ग) दरक्ष्यन्ति
(घ) पश्येते
उत्तरः
(ख) द्रक्ष्यसि
(ii) सुदामा कृष्णस्य मित्रः आसीत्। ॥
(क) मित्र
(ख) मित्रम्
(ग) मित्राणि
(घ) मित्रान्
उत्तरः
(ख) मित्रम्
(iii) कोकिलाः गायति।
(क) गायतः
(ख) गायति
(ग) गायन्ति
(घ) गीयते
उत्तरः
(ग) गायन्ति
(iv) भ्रमराः मधुपानम् अकरोत्।
(क) अकुरुताम्
(ख) अकुर्वन्
(ग) अकरोत्
(घ) अकरोः
उत्तरः
(ख) अकुर्वन्
खण्ड-‘घ’ (30 अङ्काः)
(पठित-अवबोधनम्
खंड ‘घ’ पठितावबोधनम् में पाठ्यपुस्तक से गद्यांश व पद्यांश पर आधारित एकपदेन, पूर्णवाक्येन, निर्देशानुसारम् प्रश्न, प्रश्ननिर्माण, श्लोकों का अन्वय व भावार्थ, घटनाक्रम व प्रसङ्गानुकूल संबंधित प्रश्न दिए गए हैं। जिनके निर्धारित अंक प्रश्न के सामने अंकित हैं।
प्रश्न 12. अधोलिखित गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत । (5 अङ्काः)
(निम्नलिखित गद्यांश को पढ़कर दिए गए प्रश्नों के उत्तर संस्कृत में लिखिए।)
अग्रिमे दिने स आरक्षी चौर्याभियोगे तं न्यायालयं नीतवान् । न्यायाधीशो बंकिमचंद्रः उभाभ्यां पृथक्-पृथक् विवरणं श्रुतवान्। सर्वं वृत्तमवगत्य स तं निर्दोषम् मन्यत आरक्षिणं च दोषभाजनम्। किंतु प्रमाणाभावात् स निर्णेतुं नाशक्नोत् । ततोऽसौ तौ अग्रिमे दिने उपस्थातुम् आदिष्टवान् । अन्येद्युः तौ न्यायालये स्व-स्व-पक्षं पुनः स्थापितवन्तौ । तदैव कश्चिद् तत्रत्यः कर्मचारी समागत्य न्यवेदयत् यत् इतः क्रोशद्वयान्तराले कश्चिज्जनः केनापि हतः । तस्य मृतशरीरं राजमार्गं निकषा वर्तते । आदिश्यतां किं करणीयमिति । न्यायाधीशः आरक्षिणम अभियुक्तं च तं शवं न्यायालये आनेतुमादिष्टवान्।
I. एकपदेन उत्तरं लिखत । (केवलं प्रश्नद्वयम् ) (1/2 × 2 = 1 अङ्कः)
(एक पद में उत्तर लिखिए।) (केवल दो प्रश्न)
(i) अग्रिमे दिने आरक्षी चौर्याभियोगे तं कुत्र नीतवान् ?
उत्तर:
न्यायालयं
(ii) न्यायाधीशस्य नाम किम् ?
उत्तर:
बंकिमचंद्रः
(iii) कस्याभावात् स निर्णेतुं नाशक्नोत् ?
उत्तर:
प्रमाणाभावात्
II. पूर्णवाक्येन उत्तरं लिखत । (केवलं प्रश्नद्वयम् ) (1 × 2 = 2 अङ्काः)
(पूर्णवाक्य में उत्तर लिखिए।) (केवल दो प्रश्न)
(i) कश्चिद् कर्मचारी समागत्य किं न्यवेदयत् ?
उत्तर:
कश्चिद् कर्मचारी समागत्य न्यवेदयत् यत् इतः क्रोशद्वयान्तराले कश्चिज्जनः केनापि हतः ।
(ii) मृतशरीरं कुत्र वर्तते ?
उत्तर:
मृत शरीरं राजमार्गं निकषा वर्तते।
(iii) न्यायाधीशः कं आनेतुमादिष्टवान् ?
उत्तर:
न्यायाधीशं आरक्षिणम् अभियुक्तं च तं शवं न्यायालये आनेतुमादिष्टवान्।
III. निर्देशानुसारम् उत्तरत। (केवलं प्रश्नद्वयम्) (1 × 2 = 2 अङ्काः)
(निर्देशानुसार उत्तर दीजिए।) (केवल दो प्रश्न)
(i) ‘समीपम्’ इति पदस्य पर्याय पदं गद्यांशात् लिखत ।
उत्तर:
निकषा
(ii) ‘अग्रिमे दिने’ इत्यनयोः पदयोः विशेष्य पदं किम् ?
उत्तर:
दिने
(iii) ‘चोरिताया:’ मञ्जूषायाः इत्यनयोः पदयोः विशेषण पदं किम् ?
उत्तर:
चोरिताया
प्रश्न 13. अधोलिखितं पद्यांशं पठित्वा प्रदत्त प्रश्नानाम् उत्तराणि संस्कृतेन लिखत – (5)
निमित्मुदधिश्य हि यः प्रकुप्यति,
ध्रुवं स तस्यापगमे प्रसीदति।
अकारण्दवेषि मनस्तु यस्य वै,
कथं जनस्तं परितोषयिष्यति । ।
प्रश्नाः
(अ) एकपदेन उत्तरत-(केवलं प्रश्नद्वयम्) (½ × 2 = 1)
(क) नरः किम् उद्दिश्य प्रकुप्यति?
उत्तरः
निमित्तम्
(ख) कोपस्य निमित्ते समाप्ते सति किं स जनः प्रसीदति ?
उत्तरः
आम्
(ग) कौदृशं मनः न प्रसीदति ?
उत्तरः
अकारण्द्रेषिम्
(आ) पूर्णवाक्येन उत्तरत-(केवलं प्रश्रयम्) (1 × 2 = 2)
(क) यः निमित्तमुददिश्च प्रकुप्यति सः कदा प्रसीदति ?
उत्तरः
यः निमित्तमुद्दिश्य प्रकूप्यति सः तस्यापगये प्रसीदति ।
(ख) जनाः कौदृशं जनं परितोषयितुं न शक्नुवन्ति?
उत्तरः
जनाः अकारण्द्रेषिजनं परितोषियितुं न शवनुवन्ति।
(ग) अत्र कस्य अपगमस्य वर्णनम् अस्ति ?
उत्तरः
अत्र क्रोधस्य अपगमस्य वर्णनम् अस्ति।
(इ) निर्देशानुसारम् उत्तरत / भाषिककार्यम् (केवलं प्रश्नद्वयम्) (1 × 2 = 2)
(क) “अकारण्दवेषिमनः न प्रसीदति ‘- अत्र किं विशेषणपदं प्रयुक्तम् ?
उत्तरः
अकारण्द्रेषिम्
(ख) “सः तस्यापगमे प्रसीदति! अत्र कि कर्तृं पदं प्रयुक्तम् ?
उत्तरः
सः
(ग) “अवसीदति” पदस्य अत्र कः विलोमपदं प्रयुक्तम् ?
उत्तरः
प्रसीदति
प्रश्न 14. अधोलिखितं नाट॒यांशं पक्त्वा प्रदत्तप्र्नानाम् उत्तराणि संस्कृतेन लिखत- 5
(सवाष्यवलोकयति)
रामः – अतिदीर्घः प्रवोसोऽयं दारुणश्च । (विदूषकमवलोक्य जनान्तिकम्) कतूहलेनाविष्टो मातरमनयोर्नामतो वेदितुमिच्छामि । न युक्तं च स्त्रीगतमनुयोक्तुम्, विशेषतस्तपोवने। तत् कोऽत्राभ्युपायः?
विदूषकः – (जनान्तिकम्) अहं पुनः पृच्छमि । (प्रकाशम्) किं नामधेया युवयोर्जननी ?
लवः – तस्याः द्वे नामनी।
विदूषकः – कथमिव ?
लवः – तपोवनवासिनो देवीति नाम्नाहयन्ति, भगवान् वाल्मीकिर्वधूरिति।
रामः – अपि च इतस्तावद् वयस्य ! मुहूर्तमात्रम्।
विदूषकः – (उपसृत्य) आज्ञापयतु भवान्।
रामः – अपि कुमारयोरनयोरस्माकं च सर्वथा समरूपः कूटुम्बवृत्तान्तः ?
(अ) एकपदेन उत्तरत (केवलं प्रश्नद्वयम्) (½ × 2 = 1)
(क) कीदृशं अयं प्रवासः?
उत्तरः
अतिदीर्घदारुणश्च
(ख) तपोवनवसिनो अम्बां केन नाम्ना आहवयन्ति?
उत्तरः
देव्या/देवीति
(ग) तस्याः कति नामनी?
उत्तरः
द्वे
(आ) पूर्णवाक्येन उत्तरत- (केवलं प्रश्नद्वयम्) (1 × 2 = 2)
(क) रामः किं वेदितुम् इच्छति ?
उत्तरः
रामः कौतृूहलेनाविष्टो अनयोः मातरपनयोर्नापतो वेदतुम् इच्छति।
(ख) किं नामधेया युवयोर्जननी ? कः कथयति ?
उत्तरः
विदूषकः कथयति-किं नामधेयायुवयोर्जननी ।
(ग) उपसृत्य विदूषकः किं कथयति ?
उत्तरः
विदूषकः कथयति-आज्ञापयतु भवान्।
(इ) निर्देशानुसारम् उत्तरत/भाषिक कार्यम्- (केवलं प्रष्नद्यम्) (1 × 2 = 2)
(क) ‘तपोवनवासिनो देवीति नाम्नाहत्यन्ति’ अत्र कि विशेषणपदं प्रयुक्तम् ?
उत्तरः
तपोवनवासिनो
(ख) “आसापयतु भवान्” अत्र कि कर्तृपदं प्रयुक्तम् ?
उत्तरः
भवान्
(ग) “पितरम्” इत्यस्यपदस्य कः विलोमः प्रयुक्तः ?
उत्तरः
मातरम्
प्रश्न 15. मञ्जूषातः समुचितपदानि चित्वा अधोलिखितश्लोकयो: अन्वयं पूरयत- 1 / 2 × 8 = 4
मज्जूषा में से समुचित पद चुनकर निम्नलिखित दोनों श्लोकों के अन्वय को पूर्ण कीजिए।
(क) अवक्रता यथा चित्ते तथा वाचि भवेद् यदि।
तदेवाहु: महात्मानः समत्वमिति तथ्यतः ॥
अन्वय: –
यथा चित्ते (i)…… तथा यदि वाचि
(ii) ……।
(iii) ……
तथ्यत: तदेव (iv) ……. इति आहुः।
उत्तर :
(i) अवक्रता
(ii) भवेत्
(iii) महात्मन:
(iv) समत्वम्
(ख) परमापद्गतेनापि नैव तात त्वया रणे।
इदमस्त्रं प्रयोक्तव्यं मानुषेषु विशेषतः॥
अन्वय: –
तात! परम-आपद्गतेन अपि (i) ……. रणे इदम् (ii) …….. विशेषतः (iii) ….. न एव (iv) …… ।
मञ्जूषा-समत्वम्, महात्मान :, भवेत्, अवक्रता, प्रयोक्तव्यम, अस्त्रम, मानुषेयु, त्वया।
उत्तर :
(i) त्वया
(ii) अस्त्रम्
(iii) मानुषेषु
(iv) प्रयोक्तव्यम्
प्रश्न 16. अमञ्जुषातः समुचितपदानि चित्वा अधोलिखित श्लोकस्यः अन्वयं पूरयत- (1 × 4 = 4)
रेरे धूर्त त्वया दत्तं महयम व्याघ्रत्रयं पुरा।
विश्वास्याद्चैकमानीय कथं यासि वदाधुना । ।
इत्युक्त्वा धाविता तूर्ण व्याघ्रमारी भयङ्करा ।
व्याघ्रोऽपि सहसा नष्टः गलबद्ध शृगालकः।।
अन्वयः रेरे धूर्तं! त्वया महयं पुरा (i) ______________ दत्तम्। विश्वास्य (अपि) अद्य एकम् (ii) _____________ कथं यासि इति अधुना वद । इति उक्त्वा भयङ्करा व्याघ्रमारी (iii) ______________ धाविता। (iv) व्याघ्रः अपि सहसा नष्टः।.
[मञ्जूषा- गलबद्धगृगालक, व्या्रत्रयम्, तूर्ण, आनीय]
उत्तरः
रे रे धूर्त । त्वया महयं पुरा (i) व्याघ्रत्रयम् दत्रम्। विश्वास्य (अपि) अद्य एकम् (ii) आनीय कथं यासि इति अधुना वद् । इति उक्त्वा भमद्धरा व्याघ्रमारी (iii) तूर्णं धाविता (iv) गलबद्धश्रगालकः व्याघ्रः अपि सहसा नष्टः।
अथवा
मञ्जूषाया साहाय्येन श्लोकस्य भावा रिक्तस्थानानि पूरयित्वा पुनः लिखत् (1 × 4 = 4)
श्लोकः – गुणी गुणं वेत्ति न वेत्ति निर्गुणो, बली बलं वेत्ति न वेत्ति निर्बलः।
पिको वसन्तस्य गुणं न वायसः, करी च सिंहज्य बलं न मूषकः।।
भावार्थ -गुणवान् जनः एव (i) ____________ महत्त्वं जानाति। गुणहीनः गुणानां महत्त्वं न अवगच्छति। तथैव (ii) ____________ जनः बलस्य महत्त्वं जानाति परन्तु दुर्बलः बलस्य महत्त्वं न अवगच्छति। वसन्त-ऋतौः महत्वं कोकिलः एव सम्यग् (iii) _______________ शक्नोति न तु काकः। एवमेव गजः सिंहस्य (iv) ____________ महत्त्वं जानाति । मूषकः तस्य शौर्यम् अवगन्तुं न शक्नोति।
[मञ्जुषा- अवगन्तुम्, बलवान्, पराक्रमस्य, गुणानाम्]
उत्तरः
भावः- गुणवान् जनः एव (i) गुणानां महत्त्वं जानाति । गुणहीनः गुणानां महत्त्वं न अवगच्छति । तथेव (ii) बलवान् जनः बलस्य महत्त्वं जानाति परन्तु दुर्बलः बलस्य महत्त्वं न अवगच्छति। वसन्त्-ऋतौः महत्त्वं कोकिलः एवं सम्यग् (iii) अवगन्तुं शक्नोति न तु काकः। एवमेव गजः सिंहस्य (iv) पराक्रमस्य महत्त्वं जानाति । मूषकः तस्य शोर्यम् अवगन्तुं न शक्नोति।
प्रश्न 17. अधोलोखितं समुचित क्रमेण लिखत- (½ × 8 = 4)
(i) अस्मिन् चौर्याभियोगे त्वं वर्षत्रयस्य कारादण्डं लप्स्यसे ।
(ii) न्यायाधीशेन पुनस्तौ घटनायाः विषये वक्तुमादिष्टौ ।
(iii) आदेशं प्राप्य उभौ प्राचलताम्।
(iv) आरक्ष सुपुष्टदेहं आसीत्, अभियुक्तश्च अतीव कृशकायः।
(v) सः भारवेदनया क्रन्दति स्म।
(vi) भारवतः शवस्य स्कन्धेन वहनं तत्कृते दुष्करम् आसीत्।
(vii) आरक्षिण निजपक्षेप्रस्तुतवति आश्चर्यमघटत् स शवः प्रावारकमपसार्य न्यायाधीशमभिवाद्य निवेदितवान् ।
(viii) मान्यवर ! एतेन आरक्षिणा अध्वनि यदुक्तं तद् वर्णयामि ” त्वयाऽहं चोरितायाः मञ्जुषायाः ग्रहणाद् वारिदः, अतः निजकृत्यस्य फलं भुटक्ष्व।
उत्तरः
(iii) आदेशं प्राप्य उभौ प्राचलताम्।
(iv) आरक्ष सुपुष्टदेहं आसीत्, अभियुक्तश्च अतीव कृशकायः।
(vi) भारवतः शवस्य स्कन्धेन वहनं तत्कृते दुष्करम् आसीत् ।
(v) सः भारवेदनया क्रन्दति स्म
(ii) न्यायाधीशेन पुनस्तौ घटनायाः विषये ववतुमादिष्टो ।
(vii) आरक्षिण निजपक्षेप्रस्तुतवति आश्चर्यमघटत् स शवः प्रावारकमपसार्य न्यायाधीशमभिवाद्य निवेदितवान् ।
(viii) मान्यवर । एतेन आरक्षिणा अध्वनि यदुक्तं तद् वर्णयामि ‘ त्वयाऽहं चोरितायाः मज्जुषायाः ग्रहणाद् वारिद्:, अतः निजकृत्यस्य फलं भुधक्षव।
(i) अस्मिन् चौर्याभियोगे त्वं वर्षत्रयस्य कारादण्डं लप्स्यसे ।
प्रश्न 18. अधोलिखित वाक्येषु रेखाङ्कितपदानां प्रसङ्गानुकुलम् उचितार्थं चिनुत । (केवलं प्रश्नचतुष्ट्यम्) (1 × 3 = 3 अङ्काः)
(निम्नलिखित वाक्यों में रेखांकित शब्दों के प्रसंगानुकूल उचित अर्थ चुनिए ।) (केवल चार प्रश्न)
(i) एकदा स पिता तनूजस्य रूग्णतामाकर्ण्य व्याकुलो जातः ।
(क) वित्तस्य
(ग) गृहस्य
(ख) पुत्रस्य
(घ) भ्राता
उत्तर:
(ख) पुत्रस्य
(ii) निशान्धकारे प्रसृते विजने प्रदेशे पदयात्रा न शुभावहा ।
(क) विचित्रा
(ख) पदयात्रा
(ग) कल्याणप्रदा
(घ) वित्तस्य
उत्तर:
(ग) कल्याणप्रदा
(iii) चौरस्य पादध्वनिना अतिथि प्रबुद्धः जातः ।
(क) जागृतः
(ख) सुप्तः
(ग) भयभीत:
(घ) ज्ञात्वा
उत्तर:
(क) जागृतः
(iv) सर्वं वृतान्तम् अवगत्य सा तं निर्दोषम् अमन्यत्
(क) ज्ञात्वा
(ख) कृत्वा
(ग) गत्वा
(घ) सुप्तः
उत्तर:
(क) ज्ञात्वा