Students can access the CBSE Sample Papers for Class 10 Sanskrit with Solutions and marking scheme Set 7 will help students in understanding the difficulty level of the exam.
CBSE Sample Papers for Class 10 Sanskrit Set 7 with Solutions
समयः 3 होराः
पूर्णाकः 80
सामान्यनिर्देशः
- कृपया सम्यक्तया परीक्षणं कुर्वन्तु यत् अस्मिन् प्रश्नपत्र मद्धितानि सन्ति।
- कृपया सम्यक्तया परीक्षणं कूर्वन्तु यत् अस्मिन् प्रश्नपत्रे 18 प्रश्नाः सन्ति।
- अस्मिन् प्रश्नपत्रे चत्वारः खण्डाः सन्ति।
प्रश्नपत्रस्वरूपम्-
‘क’ खण्डः – अपठितावबोधनम् – 10 अङ्काः
‘ख’खण्डः – रचनात्मककार्यम् – 15 अङ्काः
‘ग’ खण्डः – अनुप्रयुक्तव्याकरणम् – 25 अङ्काः
‘घ’ खण्डः – ड पठितावबोधनम् – 30 अङ्काः - प्रत्येकं खण्डम् अधिकृत्य उत्तराणि एकस्मिन् स्थाने क्रमेण लेखनीयानि।
- उत्तरलेखनात् पूरव प्रश्नस्य क्रमाङ्कः अवश्यं लेखनीयः।
- प्रश्नस्य क्रमादधः प्रशनपत्रानुसारम् अवश्यमेव लेखनीयः।
- सर्वेषा प्रश्नानाम् उत्तराणि संस्कृतेन लेखनीयानि ।
- प्रश्नानां निर्देशाः ध्यानेन अवश्यं पठनीयाः।
खण्ड-‘क’ (10 अङ्काः)
(अपठिति अवबोधनम्)
प्रश्न 1. अधोलिखितम् गद्यांशं पठित्वा प्रदत्तप्र्नानाम् उत्तराणि संस्कृतेन लिखत- 10
सुन्दरराजः राजदेवस्य गृहे उद्योगी आसीत्। सः राजदेवे विशेषविश्वासं प्रदर्शयति स्म। राजदेवः सीतारामनामकम् अन्य कमपि युवकम् उद्योगे नियोजितवान्। तम् उक्तवान् च-““ सीताराम ! सुन्दरराजः दशवर्षाणि यावत् मम गृहे उद्योगित्वेन सहायकः आसीत्, तथापि सः मयि विश्वासं न स्थापितवान्। अत एव सः अत्र उद्योगं परित्यक्तवान्। उद्योगिनः स्वामिनि विश्वासं कुर्युः सदा”‘ इति धारणा। एकदा सीतारामः सुन्दरराजं मिलित्वा अवदत् यत् “भवान् राजदेवगृहे दश वर्षाणि यावत् कार्य कृतवान् खलु ? अतः तत्र कथं व्यवहरणीयम् इति विषये मां किञ्चित् सुस्यष्टं वदतु” इति। “राजदेवः सज्जनः। तद्विषये मया वक्तव्यं किमपि नास्ति। भवान् तत्र कमपि क्लेशं न अनुभविष्यति” इति उक्तवान् । सुन्दरराजः। तच्छुत्वा सीतारामः प्रसनतया तत्र विश्वस्तः सन् कार्य करतु प्रारभत । उक्तञ्च ‘” विश्वासः फलदायकः महत्सु ” इति।
(अ) एकपदेन उत्तरत-(केवलं प्रश्नद्वयम्) (1 × 2 = 2)
(i) सुन्दरराजः कस्य गृहे उद्योगी आसीत् ?
उत्तरः
राजदेवस्य
(ii) राजदेवः अन्यं कम् उद्योगे नियोजितवान्
उत्तरः
सीतारामम्
(iii) सुन्दरराजः कति वर्षाणि पर्यन्तं राजदेवस्य गृहे उद्योगित्वेन सहायकः आसीत् ?
उत्तरः
दशवर्षाणि
(आ) पूर्णवाक्येन उत्तरत-(केवलं प्रश्नद्वयम्) (2 × 2 = 4)
(i) सीतारामः सुन्दरराजं मिलित्वा किं कथितवान् ?
उत्तरः
सीतारामः सुन्दरराजं मिलित्वा कथितवान् यत् भवान् राजदेवगृहे दशवर्षाणि यावत् कार्यं कृतवान् खलु 2″ तस्य कौदृशं व्यवहारम् ?
(ii) राजदेवः कीदृशः व्यक्तिः आसीत्?
उत्तरः
राजदेवः सज्जनः आसीत्।
(iii) कः कस्योपरि विश्वासं न स्थापितवान् ?
उत्तरः
सुन्दराजः राजदेवोपरि विश्वासं न स्थापितवान् ।
(इ) अस्य अनुच्छेदस्य कृते उपयुक्तं शीर्षकं संस्कृतेन लिखत। (1× 1 = 1)
उत्तरः
उपयुक्तं शीर्षकम्
विश्वासः फलदायकः
(ई) यथानिर्देशम् उत्तरत-(केवलं प्रश्नत्रयम्) (1 × 3 = 3)
(i) ‘अस्ति’ इत्यस्याः क्रियायाः कर्तृपदं किम्?
(क) सीतारामः
(ख) सुन्दरराजः
(ग) राजदेवः
(घ) सः
उत्तरः
(ख) सुन्दरराजः
(ii) ‘राजदेवः सज्जनः’ अनयोः पदयोः विशेषण किम्?
(क) दर्जनः
(ख) परिजनः
(ग) सज्जनः
(घ) उद्योगिना
उत्तरः
(ग) सज्जनः
(iii) ‘कष्टम्’ इत्यस्य पदस्य कः पर्यायः अत्र आगतः?
(क) क्लेशम्
(ख) करुणम्
(ग) असहयम्
(घ) सुस्पष्टम्
उत्तरः
(क) क्लेशम्
(iv) अनुच्छेदे ‘दुर्जनः’ पदस्य कः विपर्यय आगतः?
(क) परिजनः
(ख) सज्जनः
(ग) विश्वासः
(घ) विश्वस्तः
उत्तरः
(ख) सज्जनः
खण्ड-‘ख ” 15 अङ्काः
(रचनात्मकं कार्यम्)
प्रश्न 2. श्रेष्ठचरणाय पौत्रं प्रति पितामहेन लिखिते पत्रे रिक्तस्थानानि पूरयत- (½ × 10 = 5)
(i) ___________
तिथिः
(ii) __________
सस्नेहं शुभाशिषः।
अद्यैव तव पत्रम् अधिगतम्। त्वया स्वकीयकश्षायां (iii) ___________ स्थानं लब्धम् इति पठित्वा अहं नितरां (iv) ____________ । तत्रापि संस्कृत विषये त्वं विशिष्टाङ्कान् लब्धवान् असि इति महतो (v) _____________ विषयः वर्तते। परन्तु अध्ययने त्वं यथा ध्यानं ददासि तथा (vi) त्वया ध्यानं न दीयते। अस्मिन् विषये अस्माकं महती (vii) ____________ वर्तते। वत्स त्वया एवं न कर्तव्यम्। स्वस्थं शरीरं (viii) ____________ किमपि साधयितुं न शक्यते। अतएव त्वया (ix) ______________ भोजनं पानं शयनं जागरणं च करणीयम् । प्रातः व्यायामोऽपि विधेयः। आशासे, त्वं मम वचनानि स्वीकरिष्यसि तदनुसारं च आचरणं विधास्यसि ।
सर्वविधमङ्गलाकाक्षी
तव पितामहः
(x) ___________
[मञ्जूषा: प्रथमम्, हर्षस्य, दिल्लीतः, प्रसनोऽस्मि, चिरंजीविन्, नियमितरूपेण, राकेशपाण्डेयः, स्वास्थ्यरक्षणे, चिन्ता, विना]
उत्तरः
(i) दिल्लीत:
तिथिः xx/xx/xxxx
(ii) चिरंजौविन् जयशंकर
सरनेहं शुभाशिषः।
अदैव तव पत्रम् अधिगतम् । त्वया स्वकौयकश्षायां (iii) प्रधमं स्थानं लब्धम् इति पठित्वा अहं नितरां (iv) प्रसन्नोऽस्मि । तत्रापि संस्कृत विषये त्वं विशिष्टाङ्कान् लब्धवान् असि इति महतो (v) हर्षस्य विषयः वर्तते। परन्तु अध्ययने त्वं यथा ध्यानं ददासि तथा (vi) स्वास्थ्यरक्षणे त्वया ध्यानं न दीयते। अस्मिन् विषये अस्माकं महती (vii) चिन्ता वर्तते। वत्स त्वया एवं न कर्तव्यम्। स्वस्थं शरीरं (viii) विना किमपि साधयितुं न शक्यते। अतएव त्वया (ix) नियमितरूपेण भोजनं पानं शयनं जागरणं च करणीयम् । प्रातः व्यायामोऽपि
विधेयः। आशासे, त्वं मम वचनानि स्वीकरिष्यसि तदनुसारं च आचरणं विधास्यसि ।
सर्वविधमङ्गलाकांक्षी
तव पितामहः
(x) रकंशपाण्डेयः
प्रश्न 3. मञ्जुषायां प्रदत्तशब्दानां सहायतया चित्र दृष्ट्वा पञ्चवाक्यानि संस्कृतेन लिखत । (1 × 5 = 5)
[मञ्जूषा: छत्राः पादपानाम्, लकम्, कुर्वन्ति, शिकषकैः, पर्यावरणम्, सम्भूय, षर, विशालम्, वृक्षारोपणम्, वनमहोत्सवः | ]
उत्तरः
चित्रवर्णनम्-
(i) अस्मिन् चित्रे बालकाः बालिकाः च हस्ते कुदालं गृहीत्वा वृक्षारोपणे संलग्नाः सन्ति।
(ii) केचन बालकाः भूमिं समतलं कुर्वन्ति।
(iii) छत्राः शिक्षकेः सह पादपानाम् आरोपणं कुर्वन्ति ।
(iv) वृक्षारोपणेन सर्वत्रः हरीतिमा भविष्यति।
(v) विकसितान् पादपान् पुष्पाणि च दृष्ट्वा सरवे जनाः प्रसन्नाः नीरोगा: च भविष्यन्ति
अथवा
मञ्जुषाप्रदत्तशब्दानां साहाय्येन निम्नलिखितम् विषयम् अधिकृत्य पञ्चसु संस्कृतवाक्येषु एकम् अनुच्छेदं लिखत। (1 × 5 = 5)
भारतीय कृषकः
[मञ्जूषा: अन्नम्, वपति, वर्षाजलम्, बीजानि, कृषिक्षत्रषु, पशवः, शोचनीयदशा, आधुनिकसाधनैः, धनाभावेन, परिश्रमम् |]
उत्तरः
अथवा
अनुच्छेदलेखनम्
(i) भारतदेशः कृषिप्रधानः देशः।
(ii) ‘भारतीय-कृषकः’ ग्रामेषु एव वसन् कृषिकार्यं करोति।
(iii) प्रायः 70 प्रतिशतं जनाः अद्यापि ग्रामेषु एव निवसन्ति
(iv) ‘भारतीयः कृषकः’ अन्येभ्यः जनेभ्यः उत्पादितम् अन्नम् ददाति।
(v) भारतीय कृषकस्य जीवनम् अति शोचनीयम् अस्ति।
प्रश्न 4. हिन्दी/आंग्ल भाषाया लिखितानां वाक्यानां संस्कृतभाषायाम् अनुवादः क्रियताम् । (केवलं वाक्यपञ्चकम्) (1 × 5 = 5)
(i) हम सब केले खा रहेरै।
We are all eating the bananas.
उत्तरः
वयम् कदलीफलानि खादामः।
(ii) भारत कौ उत्तर दिशा में नगाधिराज हिमालय है।
In the North direction of India Nagadhi Raj Himalaya is.
उत्तरः
भारतस्य उत्तरस्यां दिशायाम् नगाधिराजः हिमालयः अस्ति।
(iii) भारतीय संस्कृति संस्कृत मे ही निहित हे।
Indian culture is rooted in Sanskrit itself.
उत्तरः
भारतीय संस्कृतिः संस्कृते एव निहिता अस्ति।
(iv) यह मेरे घर के समीप है।
It is close to my house.
उत्तरः
अयं मम गृहस्य समीपे अस्ति।
(v) भारतवर्ष मे छः ऋतु होती है ।
There are six seasons in India.
उत्तरः
भारतवर्षे षट्कऋतवः भवन्ति ।
(vi) अहिंसा परम धर्म माना जाता है।
Ahinsa is known as Param Dharm.
उत्तरः
अर्हिसा परमोधर्मः मन्यते ।
(vii) राहुल गौतम बुद्ध का पुत्र था।
Rahul was the son of Gautam Buddha.
उत्तरः
राहुलः गौतम नुद्धस्य पुत्रः आसीत्।
खण्ड-‘ग’ (25 अङ्काः)
(अनुप्रयुक्त व्याकरणम्)
प्रश्न 5. अधोलिखित वाक्येषु रेखाङ्कितपदेषु सन्धि सन्धिच्छेदं वा कुरुत-(केवलं प्रश्नचतुष्टयम्) (1 × 4 = 4)
(i) प्रियच्छात्राः अभिनन्दनं भवताम्।
उत्तरः
प्रियः + छत्राः
(ii) सन्तोषः एव सत् + निधानम्।
उत्तरः
सन्धानम्
(iii) वने मृगाश्चरन्ति।
उत्तरः
मृगाः + चरन्ति
(iv) पापौनाम् +च सदा दुःखम्।
उत्तरः
पापिनाज्च
(v) वसन्ते सर्वत्र उत् + लासः दृश्यते।
उत्तरः
उल्लासः
प्रश्न 6. अधोलिखितेषु वाक्येषु रेखाद्भित पदानां समासं विग्रहं वा प्रदत्त विकल्पेभ्यः चित्वा लिखत-(केवलं प्रश्नचतुष्टयम्) (1 × 4 = 4)
(i) पाणि च पादौ च प्रक्षाल्य भोजनं कुरु
(क) पाणिपादौ
(ख) पाणिपादम्
(ग) पाणीपादम्
(घ) पाणिपादान्
उत्तरः
(ख) पाणिपादम्
(ii) सारथिः अवदत् अयम् पीतम् अम्बरम् यस्य सः तिष्ठति ।
(क) पीताम्बरः
(ख) पीताम्बरम्
(ग) पीताम्बरा
(घ) पीतम्बरम्
उत्तरः
(क) पीताम्बरः
(iii) वयं निर्विघ्नं जीवामः।
(क) विघ्नेन अभावः
(ख) विघ्नानाम् अभावः
(ग) विध्नात् अभावः
(घ) विघ्नस्य अभावः
उत्तरः
(ख) विघ्नानाम् अभावः
(iv) हस्तलिखितः लेखः सुन्दरः भवति।
(क) हस्त लिखितः
(ख) हस्तेन लिखितः
(ग) हस्तः लिखितः
(घ) हस्ताः लिखिताः
उत्तरः
(ख) हस्तेन लिखितः
(v) इयम् पाठशाला अस्ति।
(क) पाठ शाला
(ख) पाठय शाला
(ग) पाठं शाला
(घ) पाठेन शाला
उत्तरः
(ख) पाठय शाला
प्रश्न 7. अधोलिखितवाक्येषु रेखाड्कितपदानां प्रकृतिप्रत्ययौ संयोज्य विभज्य वा समुचितम् उत्तरं विकल्पेभ्यः चित्वा वाक्यानि उत्तरपुस्तिकायां लिखत । (केवलं प्रश्नचतुष्टयम्) (1 × 4 = 4)
(i) रामस्य दद्र + तलु दूरीकर्तुं सः तस्मै स्वर्णमुद्राः अयच्छत्।
(क) दरिद्रता
(ख) दरिद्रताम्
(ग) दरिद्राः
(घ) दारिद्रयेन
उत्तरः
(ख) दद्दिताम्
(ii) बुद्धि + मतुप दरष्टुं तस्य कूटीरं गन्तव्यम्।
(क) बुद्धिमन्तम्
(ख) बुद्धिमान्
(ग) बुद्धिमत्
(घ) बुद्धिमन्तः
उत्तरः
(क) बुद्धिमन्तम्
(iii) एक वृद्धा मूषक + टाप् अवदत्।
(क) मूषका
(ख) मूषिका
(ग) मूषिकाः
(घ) मूषिकाम्
उत्तरः
(ख) मूषिका
(iv) पुष्पाणां रमणीय + त्व दृष्ट्वां मनः प्रसनं भवति।
(क) रमणीयत्वम्
(ख) रमणीय + त्व
(ग) रमणीय +त
(घ) रमणीयाताम्
उत्तरः
(क) रमणीयत्वम्
(v) मनुष्यः समाज + ठक् प्राणि अस्ति।
(क) सामाजिकः
(ख) सामाजिकौ
(ग) सामाजिकम्
(घ) सामाजिकीम्
उत्तरः
(क) सामाजिकः
प्रश्न 8. वाल्मीकेः आश्रमे वटवः लवः च वार्तालापं कुर्वन्ति । वटवः कर्तृवाच्ये लवः कर्मवाच्य वदति । वाच्यानुसारं रिक्तस्थानानि पूरयत । (केवलं प्रश्नत्रयम्) (1 × 3 = 3)
(i) वटवः- कुमार ! आश्चर्यं _____________________ ।
(क) पश्यतु
(ख) पश्यति
(ग) पश्येते
(घ) पश्यसि।
उत्तरः
(क) पश्यतु
(ii) लवः-मया ~“ ! _________________ नूनम् अश्वमेधिकोऽयम् अश्वः।
(क) दृष्या
(ख) दृष्टम्
(ग) दृष्टः
(घ) दृष्टानि।
उत्तरः
(ग) दृष्टः
(iii) वटवः-त्वं कथं ट _____________________ ?
(क) जानाति
(ख) जानासि
(ग) जानामि
(घ) जानीमः।
उत्तरः
(ख) जानासि
(iv) लवः- मया अश्वः सम्यक् रूपेण _________________ ?
(क) ज्ञायते
(ख) ज्ञायेते
(ग) ज्ञानुमः
(घ) ज्ञातः
उत्तरः
(क) ज्ञायते
प्रश्न 9. कालबोधकशब्दैः अथोलिखितदिनचर्या पूरयत-(केवलं प्रश्नचतुष्टयम्) (1 × 4 = 4)
(i) उमा प्रातः 8: 30 वादने ________________ गृहकार्यं करोति।
उत्तरः
सार्धअष्टवादने
(ii) सुनीलः सायं 6 : 15 वादने _________________ उत्तिष्ठति।
उत्तरः
सपादषदवादने
(iii) अनिलः सायं 5 : 00 वादने ______________ उद्याने क्रीडति।
उत्तरः
पञ्चवादने
(iv) सा प्रात: 7:30 वादने ______________ पूजां करोति ।
उत्तरः
सार्धसप्तवादने
(v) कमल : रात्रौ 9 : 45 वादने ______________ स्वपिति ।
उत्तरः
पादोनदशवादने
प्रश्न 10. मञ्जूषायां प्रदत्तैः शब्दै उचिताव्ययपदं चिनुत – (केवलं प्रश्नत्रयम्) (1 × 3 = 3)
(i) ते ___________________ लेखं लिखन्तु ।
उत्तरः
अद्य
(ii) ___________________ अहं विद्यालयं गच्छामि ।
उत्तरः
इदानीम्
(iii) मेघाः गर्जन्ति ______________ मयूराः नृत्यन्ति।
उत्तरः
यदा-तदा
(iv) यूयम् ____________ न भ्रमत ।
उत्तरः
यत्र-तत्र
[मञ्जूषा: अद्य, यत्र-तत्र, इदानीम्, यदान्तदा]
प्रश्न 11. अधोलिखितवाक्येषु रेखाङ्कितपद स्थाने प्रदत्तविकल्येभ्यः शुद्धपदानि विचित्य लिखत-(केवलं परष्नत्रयम्) (1 × 3 = 3)
(i) सः पुष्पम् अति सुन्दरम् अस्ति।
(क) तम्
(ख) अयम्
(ग) तत्
(घ) ताः
उत्तरः
(ग) तत्
(ii) ते मोहनस्य पुत्राणि सन्ति।
(क) पुत्रान्
(ख) पुत्राः
(ग) पुत्रः
(घ) पुत्राणि
उत्तरः
(ख) पुत्राः
(iii) विद्वान् सर्वत्र पूज्यन्ते।
(क) पूज्यते
(ख) पूज्येते
(ग) पूज्ये
(घ) पूज्यन्ते
उत्तरः
(क) पूज्यते
(iv) युवाम् पाठं पठामः।
(क) पठन्ति
(ख) पठथ
(ग) पठथः
(घ) पठावः
उत्तरः
(ग) पठथः
खण्ड-‘घ’ (30 अङ्काः)
(परित-अवबोधनम)
प्रश्न 12. अधोलिखितं गद्यांशं पठित्वा प्र्नानाम् उत्तराणि संस्कृतेन लिखत- (5)
अस्ति देउलाख्यो ग्रामः। तत्र राजसिंहः नाम राजपुत्रः वसति स्म। एकदा केनापि आवश्यककार्येण तस्य भार्या बुद्धिमती पुत्रदयोपेता पितुर्गृहं प्रति चलिता। मार्गे गहनकानने सा बुद्धिमती एकं व्याघ्रं ददर्श। सा व्याप्रमागच्छन्तं दृष्ट्वा धाष्टर्यत् पुत्रौ चपेटया प्रहत्य जगाद-“कथमेककशो व्याघ्रभक्षणाय कलहं कुरुथः?
“अयमेकस्ताविद्रभज्य भुज्यताम्। पश्चाद् अन्यो द्वितीयः कश्चल्लक्ष्यते ।” इति श्रुत्वा व्याघ्रमारी काचिदियमिति मत्वा व्याघ्रो
भयाकूलचित्तो नष्टः।
(अ) एकपदेन उत्तरत । (केवलं प्रष्नद्रयम्) (½ × 2 = 1)
(क) कः भयाकुलचित्तो नष्टः?
उत्तरः
व्याघ्रः
(ख) सा बुद्धिमती कुत्र एक व्याघ्रं ददर्श?
उत्तरः
मार्गे/गहनकानने
(ग) राजसिंहः कः आसीत्?
उत्तरः
राजपुत्रः
(आ) पूर्णवाक्येन उत्तरत । (केवलं प्रश्नद्वयम्) (1 × 2 = 2)
(क) सा पुत्रौ चपेटया प्रहत्य कि जगाद ?
उत्तरः
सा पुत्रौ चपेटयाप्रहत्य जगाद्- ‘कथगेकेकशो व्याप्रभक्षणाय कलहं कुरुथः ? अयमेनस्ताविद्रभज्य भुज्यताम् । पश्चाद् अन्यो द्वितीयः करिश्चद् लभ्यते ।”
(ख) बुद्धिमती सा किमर्थं पितुरगृहं प्रति चलिता ?
उत्तरः
बुद्धिमती सा आवश्यककार्येण पुतरह्मयोपेता पितुर्गहं प्रति चलिता ।
(ग) मार्गे सा बुद्धिमती किं ददर्श ?
उत्तरः
मार्गे सा बुद्धिमती एक व्याघ्रं ददर्श ।
(इ) निर्देशानुसारम् उत्तरत-(केवलं प्रश्नद्वयम्) (1 × 2 = 2)
(क) “अस्ति देउलाख्यो ग्रामः” अत्र किं विशेषणपदं प्रयुक्तम् ?
उत्तरः
निर्देशानुसारं उत्तरत-(केवलं प्रष्नद्रयम्)
(ख) ‘ बुद्धिमती पुत्रहयोपेता पितु्गृहं प्रति चलिता ‘ अत्र किं कर्तृपदं प्रयुक्तम् ?
उत्तरः
बुद्धिमती
(ग) ‘आकर्ण्य ‘ इत्यर्थे अत्र कः पर्यायः प्रयुक्तः ?
उत्तरः
श्रुत्वा
प्रश्न 13. अधोलिखितं पद्यांशं पठित्वा प्रदत्त प्रश्नानाम् उत्तराणि संस्कृतेन लिखत- 5
आपिदिरेऽम्बर पथं परितः पतङ्ग,
भृङ्गाः रसालमुकुलानि समाश्रयन्ते ।
सङ्खोचमज्चति सरसत्वयि दीनदीनो,
मीनो नु हन्त कतमां गतिमभ्युपैतु ।।
प्रश्नाः
(अ) एकपदेन उत्तरत-(केवलं प्रश्नद्वयम्) (½ × 2 = 1)
(क) के परितः अम्बरपथम् आपिदिरे ?
उत्तरः
पतङ्गा
(ख) भृङ्गाः कानि समाश्रयन्ते ?
उत्तरः
रसालमुकूलानि
(ग) मीनाः कौदुर्शा सन्ति?
उत्तरः
दीनदीनो
(आ) पूर्णवाक्येन उत्तरत-(केवलं प्रशनद्यम्) (1 × 2 = 2)
(क) कः त्वयि सङ्कोचम् अञ्चति?
उत्तरः
सरः त्वयि संद्गौचम् अय्चति।
(ख) पतङ्ग किम् आपेदिरे ?
उत्तरः
पतद्धः अम्बरपथम् आपेदिरे ।
(ग) के रसालमुकुलानि समाश्रयन्ते ?
उत्तरः
भृद्धाः रसालमुकुलानि समाश्रयन्ते ।
(इ) निर्देशानुसारम् उत्तरत / भाषिक कार्यम्-(केवलं प्रश्नद्वयम्) (1 × 2 = 2)
(क) “सर्वतः इत्यर्थे अत्र कः पर्यायः प्रयुक्तः ?
उत्तरः
परितः
(ख) “सरः त्वयि संकोचम् अज्जति” अत्र कि क्रियापदं प्रयुक्तम् ?
उत्तरः
अज्जति
(ग) “भृङ्गाः रसालमुकुलानि समाश्रयन्ते” अत्र कि कर्तृपदं प्रयुक्तम् ?
उत्तरः
भृङ्गाः ।
प्रश्न 14. अधोलिखितं नाट्यांशं पठित्वा प्रश्नानाम् उत्तराणि संस्कृतेन लिखत- 5
काकः- (अटृटहासपूर्णेन- स्वेरण) – सर्वथा: अयुक्तमेतत् यन्मयूर-हंस-कोकिल-चक्रवाक -शुक-सारसादिषु पश्चप्रधानेषु विद्यमानेषु दिवान्धस्यास्य करालवक्त्रस्याभिषेकार्थं स्वे सज्जाः। पूर्ण दिनं यावत् निद्रायमाणः एषः कथमस्मान् रक्षिष्यति। वस्तुतस्तु –
स्वभावरोद्रमत्युग्रं ऋूरमप्रियवादिनम्।
उलूकं नृपतिं कृत्वा का नु सिदिधर्भविष्यति ॥
(ततः प्रविशति प्रकृतिमाता)
(सस्नेहम् भोः भोः प्राणिनः! युयम् सर्वे एव मे सन्ततिः। कथं मिथः कलहं कुर्वन्ति । वस्तुतः सर्वे वन्यजौविनः अन्योन्याश्रिताः। सदैव स्मरत)
ददाति प्रतिगृहणाति, गुहयमाखूयाति पृच्छति।
भुङ्क्ते योजयते चैव षड्विधं प्रीतिलक्षणम् ॥
(सर्वे प्राणिनः समवेतस्वरेण)
मातः। कथयति तु भवती सर्वथा सम्यक् परं
वयं भवतीं न जानीमः। भवत्याः परिचयः कः?
(अ) एकपदेन उत्तरत-(केवलं प्रश्नद्वयम्) (½ × 2 = 1)
(क) अरूराहसपूर्णेन स्वरेण कः वदति ?
उत्तरः
काकः
(ख) का सस्नेहम् प्रविशति ?
उत्तरः
प्रकृतिमाता
(ग) सर्वे वन्यजीविनः कौदृशः?
उत्तरः
अन्योन्याश्चितः
(आ) पूर्णवाक्येन उत्तरत-(केवलं प्रश्नद्वयम्) (1 × 2 = 2)
(क) काकः अनायास एव किं कथयति ?
उत्तरः
काकः अनायास एव अर्टाहसपूर्णस्वरेण कथयति-यत् यूर -हंस-कोकिल-चक्रवाक-शुक्र-सारसादिषु पश्षिप्रधानेषु विद्यमानेषु दिवान्धस्यास्य करालवव्त्रस्याभिषेकार्थ सर्वे सज्जाः एतत् सर्वथा अयुक्तम्।
(ख) कति प्रीतिलक्षणम् ?
उत्तरः
षट्विधम् एव प्रीतिलक्षणम्- ददाति प्रतिग्रहणाति, गुह्यम् आख्याति, पृच्छतिभङ्क्ते योजयते च।
(ग) उलूकः कीदृशः अस्ति ?
उत्तरः
उलूकः स्वभावरोदरम् अत्युग्रं क्रूरम् प्रियवादिनम् च अस्ति।
(इ) निर्देशानुसारम् उत्तरत-(केवलं प्रश्नद्वयम्) (1 × 2 = 2)
(क) ‘वयं भवती न जानीमः’ अत्र कि क्रियापदं प्रयुक्तम् ?
उत्तरः
जानीमः
(ख) ‘अट्टहासपूर्णेन स्वरेण ‘ अत्र किं विशेष्य पदं प्रयुक्तम् ?
उत्तरः
स्वरेण
(ग) यूयम् सरवे एव मेँ सन्ततिः अत्र किं कर्तृपद प्रयुक्तम् ?
उत्तरः
यूयम्
प्रश्न 15. स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-(केवलं प्ररनचतुष्टयम्) (1 × 4 = 4)
(i) बुद्धिमती नारी बुद्धिकौशलं दशतवती ।
उत्तरः
का नारी बद्धिकौशलं दर्शितवती ?
(ii) कविः प्रकृतेः शरणम् गच्छति।
उत्तरः
कविः कस्याः शरणं गच्छति ?
(iii) शिशुजनः लालनीयः एव भवति।
उत्तरः
क/कौदृशः लालनीयः एव भवति?
(iv) सिंहः वानराभ्यां स्वरक्षायाम् असमर्थः एवासीत्।
उत्तरः
सिंहः वानराभ्यां कस्याम् असमर्थः एवासीत् ?
(v) सः कृच्छेण भारं उद्वहति ।
उत्तरः
सः कीदृशेन भारं उद्वहति ?
प्रश्न 16. मञ्जूषातः समुचितपदानि चित्वा अधोलिखित श्लोकस्य अन्वयं पूरयत- (1 × 4 = 4)
पिता यच्छति पुत्राय बाल्ये विद्याधनं महत्।
पिताऽस्य किं तपस्तेपे इत्युव्तिस्तकृतज्ञता। ।
अन्वयः- पिता (i) _____________________ बाल्ये महत् (ii) ___________________ यच्छति अस्य (iii) ________________ पिता किं तपः (iv) ________________ इति उक्तिः तत् कृतज्ञता ।
[मञ्जघा-विद्याधनम्, पुत्राय, तेपे, पत्रस्य]
उत्तरः
पिता (i) पुत्राय बाल्ये महत् (ii) विद्याधनं यच्छति अस्य (iii) पुत्रस्य पिता किं तपः (iv) तेपे इति उक्तिः तत् कृतज्ञता ।
अथवा
मञ्जूषायाः साहाय्येन श्लोकस्य भावार्थे रिक्तस्थानानि पूरयित्वा पुनः लिखत- (1 × 4 = 4)
श्लोकः – त्यक्त्वा धर्मपरदां वाचं परुषां योऽभ्युदौरयेत्।
परित्यज्य फलं पकवं भुड्क्तेऽपक्वं विमूढधीः ।।
भावार्थः-येन प्रकारेण मूढ जनः एव (i) __________________ पक्वं फलं परित्यज्य अपक्वं कठोरं, रसहीनं फलं भुङक्ते तथेव (ii) _______________ धर्मानेन पूर्ण श्रेयः आनन्ददायकं धर्मप्रदा परित्यज्य (iii) _______________ वाचं वदति। यतोहि (iv) __________________ वाचं मित्राम् अपि शत्रुः निर्माति, मधुरां वाचं सर्वेषां हदयानां विजयति।
[मञ्जूषा: कठोराम्, मधुररसूर्णम्, परुषाम्, विमूद्धी]
उत्तरः
भावार्थ-येन प्रकारेण मूढ़ जनः एव (i) मधुररसपूर्णं पक्वं फलं परित्यज्य अपक्वं कठोरं, रसहीनं फलं भुङक्ते तथेव (ii) विमृढधी धर्मज्ञानेन पूर्ण श्रेयः आनन्ददायकं धर्मप्रदां परित्यज्य (iii) कठोरा वाचं बदति। यतोहि (iv) परुषाम् वाचं मित्राम् अपि रत्रुः निर्माति, मधुरां वाचं सर्वेषां हदयानां विजयति।
प्रश्न 17. अधोलिखितानि वाक्यानि घटनाक्रमानुसारेण योजयत – (½ × 8 = 4)
(i) क्रुद्धः सिंहः इतस्ततः धावति, गर्जति परं किमपि कर्तुमसमर्थः एव तिष्ठति।
(ii) क्रुद्धः सिंहः तं प्रर्तुमिच्छति परं वानरस्तु कूर्दित्वा वृक्षमारूढः।
(iii) वानराः हसन्ति वृक्षोपरि च विविधाः पक्षिणः अपि सिंहस्य एतादृशी दशां दृष्ट्वा हर्षमिश्ितं कलरवं कूर्वन्ति।
(iv) अपरः वानरः सिंहस्य कर्णमाकृष्य पुनः वृक्षोपरि आरोहति एवमेव वानराः वारं -वारं सिंहं तुदन्ति ।
(v) एकः सिंहः सुखेन विश्राम्यते तदैव एकः वानरः आगत्य तस्य पुच्छं धुनाति।
(vi) वनस्य समीपे एवैका नदी अपि वहति।
(vii) निद्राभङ्गदुखेन वनराजः सन्नपि तुच्छजीवैः आत्मनः एतादृश्या दुरवस्थया श्रान्तः सर्वजन्तून् दृष्ट्वा पृच्छति।
(viii) किमर्थं मामेवं तुदन्ति सर्वे मिलित्वा ?
उत्तरः
(vi) वनस्य समीपे एवैदा नदी अपि वहति ।
(v) एकः सिंहः सुखेन विश्राम्यते तदैव एकः वानरः आगत्य तस्य पुच्छं धुनोति।
(ii) क्रूदः सिंहः तं प्रह्तुमिच्छति परं वानरस्तु कूर्दित्वा वुक्षमारूछः।
(iv) अपरः वानरः सिंहस्य कर्णमाकृष्य पुनः वृक्षोपरि आरोहति एवमेव वानराः वारं -वारं सिंहं तुदन्ति
(i) क्रुद्धः सिंहः इतस्ततः धावति, गर्जति परं किमपि कर्तुमसमर्थः एव तिष्ठति।
(iii) वानराः हसन्ति वृश्ोपरि च विविधाः पक्षिणः अपि सिंहस्य एतादृशीं दशां दृष्ट्वा हर्षमिश्चितं कलरवं कूर्वन्ति।
(vii) निद्राभङ्गदुःखेन वनराजः सन्नपि तुच्छजीवेः आत्मनः एतादृश्या दुरवस्थया श्रान्तः सर्वजन्तून दृष्ट्वा पृच्छति ।
(viii) किमर्थं मामेवं तुदन्ति सर्वे मिलित्वा ?
प्रश्न 18. अधोलिखितवाक्येषु रेखाङ्कितपदानां प्रसङ्गानुकूलम् उचितार्थं चित्वालिखत – (केवलं प्रश्नत्रयम्) (1 × 3 = 3)
(i) विमूढधीः धर्मप्रदाम् वाचं परित्यजति ।
(क) मधुराम्
(ख) कठोराम्
(ग) वार्णीम्
(घ) हितकारी
उत्तरः
(क) मधुराम्
(ii) सः विवेकः इति ईरितः।
(क) प्रेरितः
(ख) कथ्यते
(ग) कथयति
(घ) कथितः
उत्तरः
(घ) कथितः
(iii) एकान्ते कान्तारे क्षणमपि सञ्चरणं स्यात्।
(क) वने
(ख) जने
(ग) गहने
(घ) अरण्यं
उत्तरः
(क) वने
(iv) यः इच्छत्यात्मनः श्रेयः प्रभूतानि सुखानि च।
(क) बहूनि
(ख) प्रभावपूर्णानि
(ग) पञ्चभूतानि
(घ) भृशानि
उत्तरः
(क) बहूनि