Check the below Class 7 Sanskrit MCQ Chapter 9 अन्नाद् भवन्ति भूतानि with Answers based on the latest exam pattern. Students can also read NCERT Solutions for Class 7 Sanskrit Chapter 9 Questions and Answers at LearnInsta.
अन्नाद् भवन्ति भूतानि Class 7 MCQ Questions Sanskrit Chapter 9
यथानिर्देशम् उत्तरत-
प्रश्न 1.
‘अस्माकं’ इति पदस्य मूल पदं किम्?
(क) अस्मद्
(ख) मम
(ग) अहम्
(घ) अस्म
उत्तराणि-
(क) अस्मद्
प्रश्न 2.
‘जानातु’ अत्र कः लकारः?
(क) लृट्
(ख) लङ्
(ग) लट्
(घ) लोट्
उत्तराणि-
(घ) लोट्
प्रश्न 3.
‘मौलिकं ज्ञानं’ अत्र विशेष्यपदं किम्?
(क) ज्ञानं
(ख) मौलिक
(ग) ज्ञान
(घ) मौलिक
उत्तराणि-
(क) ज्ञानं
प्रश्न 4.
‘पुरातनं’ इति पदस्य विलोमपदं किम्?
(क) आधुनिक
(ख) निहितं
(ग) मौलिक
(घ) अस्माकं
उत्तराणि-
(क) आधुनिकं
प्रश्न 5.
‘पठामि’ इति क्रियापदस्य कर्तृपदं किम्?
(क) पुत्री
(ख) माता
(ग) अम्ब
(घ) अहम्
उत्तराणि-
(घ) अहम्
प्रश्न 6.
कस्याः काचित् जिज्ञासा अस्ति?
उत्तराणि-
पुत्र्याः
प्रश्न 7.
कः सर्वत्र व्याप्तः?
उत्तराणि-
अणुः
प्रश्न 8.
अग्निः कस्मात् उत्पन्न:?
उत्तराणि-
वायो:
प्रश्न 9.
वायोः कः उत्पन्नः?
उत्तराणि-
अग्निः
प्रश्न 10.
आकाशस्य उत्पत्तिः कस्मात् अभवत्?
उत्तराणि-
ब्रह्मण:
प्रश्न 11.
जलस्य उत्पत्तिः कस्मात् अभवत्?
उत्तराणि-
अग्नेः
प्रश्न 12.
आहारस्य उत्पत्तिः केभ्यः अभवत्?
उत्तराणि-
सस्येभ्यः
प्रश्न 13.
प्राणिनः कस्मात् उत्पन्नाः?
उत्तराणि-
आहारात्
प्रश्न 14.
का चतुरा अस्ति?
उत्तराणि-
पुत्री
प्रश्न 15.
उपनिषद् का पठितवती?
उत्तराणि-
माता
Class 7 Sanskrit Chapter 9 MCQ अहमपि विद्यालयं गमिष्यामि (Old Syllabus)
गद्यांश पठित्वा अधोदत्तान् प्रश्नानान् उत्तराणि लिखत-(गद्यांश को पढ़कर निम्नलिखित प्रश्नों के उत्तर दीजिए)
Read the extract and answer the Questions the follow
मालिनी - (प्रतिवेशिनी प्रति) गिरिजे! मम पुत्रः मातुलगृह प्रति प्रस्थितः काचिद् अन्यां कामपि महिला कार्यार्थं जानासि तर्हि प्रेषय।
गिरिजा - आम् सखि! अद्य प्रातः एव मम सहायिका स्वसुतायाः कृते कर्मार्थं पृच्छति स्म। श्वः प्रातः एव तया सह वार्ता करिष्यामि।
(अग्रिमदिने प्रातः काले षट्वादने एव मालिन्याः गृहघण्टिका आगन्तारं कमपि सूचयति मालिनी द्वारमुदघाटयति पश्यति यत् गिरिजायाः सेविकया दर्शनया सह एका अष्टवर्षदेशीय, बालिका तिष्ठति)
Question 1.
(i) संवादे ‘सायम्’ पदस्य कः विलोम (विपरीत) पदम् लिखितम् अस्ति?
(क) श्वः
(ख) प्रातः
(ग) एव
(घ) सह
Answer
Answer: (ख) प्रातः
Question 2.
’अन्यां महिलाम्’ अत्र विशेषणपदं किम्?
(क) अन्या
(ख) महिला
(ग) महिला
(घ) अन्यां
Answer
Answer: (घ) अन्यां
Question 3.
’बालिका तिष्ठति’ अनयोः क्रियापदं किम् अस्ति?
(क) तिष्ठति
(ख) बालिका
(ग) बालिकाम्
Answer
Answer: (क) तिष्ठति
Question 4.
’करिष्यामः’ पदस्य एकवचनं किम् भवति?
(क) करिष्यामि
(ख) करिष्यति
(ग) करिष्यावः
(घ) करिष्यसि
Answer
Answer: (क) करिष्यामि
Question 5.
प्रातः काले कति वादने एव मालिन्याः गृहघण्टिका आगन्तारं कमपि सूचयति?
Answer
Answer: षटवादने
Question 6.
दर्शनया सह अष्टवर्षदेशीया का तिष्ठति?
Answer
Answer: बालिका
Question 7.
गिरिजा कदा स्वसहायिकया सह वार्ता करिष्यति?
Answer
Answer: गिरिजा श्वः स्वसहायकिया सह वार्ता करिष्यति।
मालिनी - परमेतत्तु सर्वथाऽनुचितम्। किं न जानासि यत् शिक्षा तु सर्वेषां बालकानां सर्वासां बालिकानां च मौलिकः अधिकारः।
दर्शना - महोदये! अस्मद् सदृशानां तु मौलिकाः अधिकाराः केवलं स्वोदरपूत्ति-रेवास्ति। एतस्य व्यवस्थायै एव अहं सर्वस्मिन् दिने पञ्च-षड्गृहाणां कार्यं करोमि। मम रुग्णः पतिः तु किञ्चिदपि कार्यम न करोति। अतः अहं मम पुत्री च मिलित्वा परिवारस्य भरण-पोषणं कुर्वः। अस्मिन् महार्घताकाले मूलभूतावश्यकतानां कृते एव धनं पर्याप्तं न भवति तर्हि कथं विद्यालयशुल्कं, गणवेषं पुस्तकान्यादीनि क्रेतुं धनामानेष्यामि।
Question 1.
’मिलित्वा’ पदे कौधातुः प्रत्ययः च वतैते?
(क) मिल + क्त्वा
(ख) मिल् + क्त्वा
(ग) मिलि + त्वा
(घ) मिलि + क्त्वा
Answer
Answer: (ख) मिल् + क्त्वा
Question 2.
संवादे ’मौलिकाः’ विशेषण पदस्य कः विशेष्यः?
(क) अधिकाराः
(ख) अधिकारः
(ग) अधिकारम्
(घ) सदृशानाम्
Answer
Answer: (ख) अधिकारः
Question 3.
कः सर्वेषां बालकानां कृते मौलिकः अधिकारः?
Answer
Answer: शिक्षा
Question 4.
दर्शनायाः कः रुग्णः अस्ति?
Answer
Answer: पतिः
Question 5.
शिक्षा केषां मौलिकः अधिकारः अस्ति?
Answer
Answer: शिक्षा तु सर्वेषां बालकानां सर्वासां बालिकानां च मौलिकः अधिकारः अस्ति।
Question 6.
केषां कृते एव धनं पर्याप्तं न भवति?
Answer
Answer: अस्मिन् मातार्घताकाले मूलभूतावश्यकतानां कृते एव धनं पर्याप्तं न भवति।
पर्यायपदानि मेलयत-(पर्यायवाची शब्द मिलाइए)
Match witch the synonymous word
पदानि - पर्यायाः
(क) दत्त्वा - अवसरम्
(ख) पठनस्य - प्रस्थितः
(ग) सूचनां ददाति - सर्वस्मिन्
(घ) नारीम् - प्रदाय
(ङ) समयम् - अनुचितम्
(च) गतः - गणवेशम्
(छ) सम्पूर्ण - पादत्राणम्
(ज) वेश भूषाम् - सूचयति
(झ) उपानहम् - महिलाम्
(ञ) न उचितम् - अध्ययनस्य
Answer
Answer:
(क) दत्त्वा - प्रदाय
(ख) पठनस्य - अध्ययनस्य
(ग) सूचनां ददाति - सूचयति
(घ) नारीम् - महिलाम्
(ङ) समयम् - अवसरम्
(च) गतः - प्रस्थितः
(छ) सम्पूर्ण - सर्वस्मिन्
(ज) वेश भूषाम् - गणवेशम्
(झ) उपानहम् - पादत्राणम्
(ञ) न उचितम् - अनुचितम्
परस्परमेलनं कुरुत-(परस्पर मेल कीजिए)
Match the following
पदानि - पर्यायाः
(क) अन्यां कामपि महिलां - क्रीडनस्य च काल:।
(ख) अहम् अद्यैवास्याः प्रवेशं – सह वार्ता करिष्यामि।
(ग) कृपया मम सुतायै - विदेशं प्रति प्रस्थितः।
(घ) शिक्षा तु सर्वेषां बालकानां - समीपस्थे विद्यालये कारयिष्यामि।
(ङ) अयं तु अस्याः अध्ययनस्य – कर्यार्थं जानासि तर्हि प्रेषय।
(च) श्वः प्रातः एव तया – सर्वासां बालिकानां च मौलिकः अधिकारः।
(छ) सः परिवारः अधुना – अवसरं प्रदाय अनुगृह्णातु भवती।
Answer
Answer:
(क) अन्यां कामपि महिलां - कर्यार्थं जानासि तर्हि प्रेषय।
(ख) अहम् अद्यैवास्याः प्रवेशं – समीपस्थे विद्यालये कारयिष्यामि।
(ग) कृपया मम सुतायै - अवसरं प्रदाय अनुगृह्णातु भवती।
(घ) शिक्षा तु सर्वेषां बालकानां - सर्वासां बालिकानां च मौलिकः अधिकारः
(ङ) अयं तु अस्याः अध्ययनस्य - क्रीडनस्य च कालः।
(च) श्वः प्रातः एव तया - सह वार्ता करिष्यामि।
(छ) सः परिवारः अधुना – विदेशं प्रति प्रस्थितः।