Check the below Class 7 Sanskrit MCQ Chapter 8 हितं मनोहारि च दुर्लभं वचः with Answers based on the latest exam pattern. Students can also read NCERT Solutions for Class 7 Sanskrit Chapter 8 Questions and Answers at LearnInsta.
हितं मनोहारि च दुर्लभं वचः Class 7 MCQ Questions Sanskrit Chapter 8
अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन उत्तरत-
(i) हितकारि मनोहारि वचनं कीदृशम्?
उत्तराणि-
दुर्लभम्
(ii) परं भूषणम् किम्?
उत्तराणि-
शीलम्
(iii) अस्माकम् माता का?
उत्तराणि-
पृथ्वी / भूमि:
(iv) केषाम् अन्वेषणं ग्राहकाः कुर्वन्ति?
उत्तराणि-
रत्नानाम्
(v) वयं सर्वे कस्याः सन्तानाः स्मः?
उत्तराणि-
पृथिव्याः
(vi) धर्मपालनस्य प्रथमम् साधनं किम्?
उत्तराणि-
शरीरं
(vii) अस्माभिः कस्य रक्षा करणीया?
उत्तराणि-
स्वशरीरस्य
(viii) ज्ञानं प्राप्तुम् कस्य उपयोगः करणीयः?
उत्तराणि-
समयस्य
(ix) विद्यार्थिनः किम् न अस्ति?
उत्तराणि-
सुखम्
(x) सुखार्थिनः का न अस्ति?
उत्तराणि-
विद्या
(xi) गुणाः कुत्र पूज्यन्ते?
उत्तराणि-
गुणिषु
(xii) कीदृशं वचनं कदापि न वक्तव्यम्?
उत्तराणि-
दीनं
(xiii) विद्वान् क:?
उत्तराणि-
क्रियावान्
(xiv) मनुष्याणाम् श्रेष्ठम् आभूषणं किम्?
उत्तराणि-
शीलम्
रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
(i) मनुष्याः पृथिव्याः सन्तानाः सन्ति।
उत्तराणि-
के पृथिव्याः सन्तानाः सन्ति?
(ii) रत्नानाम् अन्वेषणं ग्राहकाः कुर्वन्ति।
उत्तराणि-
केषाम् अन्वेषणं ग्राहकाः कुर्वन्ति?
(iii) दीनं वचः मा ब्रूहि।
उत्तराणि-
कीदृशं वचः मा ब्रूहि?
(iv) शीलम् श्रेष्ठम् आभूषणम् अस्ति।
उत्तराणि-
शीलम् कीदृशम् आभूषणम् अस्ति?
(v) क्रियाशीलः विद्वान् भवति।
उत्तराणि-
क्रियाशीलः कः भवति?
(vi) शरीरम् आद्यं धर्मसाधनम्।
उत्तराणि-
किम् आद्यं धर्मसाधनम्?
(vii) सुखार्थिनः विद्यां न प्राप्नुवन्ति।
उत्तराणि-
के विद्यां न प्राप्नुवन्ति?
(viii) ज्ञानं धनं च प्राप्तुम् समयस्य सदुपयोगः करणीयः।
उत्तराणि-
ज्ञानं धनं च प्राप्तुम् कस्य सदुपयोगः करणीयः?
(ix) स्वशरीरस्य रक्षा सर्वथा करणीया।
उत्तराणि-
कस्य रक्षा सर्वथा करणीया?
मञ्जूषातः समानार्थकपदानि चित्वा लिखत-
मञ्जूषा- आदौ, अर्थम्, वयः, वद, न, दैन्यम्, रूप्यकस्य, क्षणश:
(i) क्षणे-क्षणे _______________________
(ii) वित्तम् _______________________
(iii) पणस्य _______________________
(iv) ब्रूहि _______________________
(v) प्रथमम् _______________________
(vi) मा _______________________
(vii) दीनम् _______________________
(viii) अवस्था _______________________
उत्तराणि-
(i) क्षणशः
(ii) अर्थम्
(iii) रूप्यकस्य
(iv) वद
(v) आदौ
(vi) न
(vii) दैन्यम्
(viii) वय:
मञ्जूषातः विपरीतार्थकम् पदम् चित्वा लिखत-
मञ्जूषा- आदौ, दीनम्, विद्वान्, हितं सुखम्
(i) अन्तिमे _______________________
(ii) आत्म-सम्मानं _______________________
(iii) अहितं _______________________
(iv) दु:खम् _______________________
(v) मूढ़: _______________________
उत्तराणि-
(i) आदौ
(ii) दीनम्
(iii) हितं
(iv) सुखम्
(v) विद्वान्
अधोलिखितानाम् सूक्तीनाम् समुचितं मेलनं कुरुत-
उत्तराणि-
(i) माता भूमि: – पुत्रोऽहं पृथिव्याः।
(ii) न रत्नमन्विष्यति – मृग्यते हि तत्।
(iii) सुखार्थिनः कुतो विद्या – कुत: विद्यार्थिनः सुखम्।
(iv) गुणा: पूजास्थानं गुणिषु – न च लिङ्गं न च वयः।
(v) क्षणशः कणशश्चैव – विद्यामर्थं च साधयेत्।
(vi) हितकारि मनोहारि – च दुर्लभं वचः।
Class 7 Sanskrit Chapter 8 MCQ त्रिवर्णः ध्वजः (Old Syllabus)
पाठांशं पठित्वा अधोदत्तान् प्रश्नान् उत्तरत- (पाठांश पढ़ कर निम्नलिखित प्रश्नों के उत्तर दीजिए-
Read the extract and answer the questions that follow.
तेजिन्दर: - शुचे! ध्वजस्य मध्ये एकं नीलवर्णं चक्रं वर्तते?
शुचिः - आम् आम्। इदम् अशोकचक्रं कथ्यते। एतत् प्रगतेः न्यायस्य च प्रवर्तकम्। सारनाथे अशोकस्तम्भः अस्ति। तस्मात् एव एतत् गृहीतम्।
प्रणवः - अस्मिन् चक्रे चतुर्विंशतिः अराः सन्ति।
मेरी - भारतस्य संविधानसभायां 22 जुलाई 1947 तमे वर्षे समग्रतया अस्य ध्वजस्य स्वीकरणं जातम्।
तेजिन्दरः - अस्माकं त्रिवर्णः ध्वजः स्वाधीनतयाः राष्ट्रगौरवस्य च प्रतीकः। अत एव स्वतन्त्रतादिवसे गणतन्त्रदिवसे च अस्य ध्वजस्य उत्तोलनं समारोहपूर्वकं भवति।
Question 1.
ध्वजस्य मध्ये स्थितं चक्रं किं कथ्यते?
Answer
Answer: अशोकचक्रम्
Question 2.
चक्रस्य वर्णः कः?
Answer
Answer: नील:
Question 3.
राष्ट्रियध्वजे कति वर्णा:?
Answer
Answer: त्रयः
Question 4.
अशोकचक्रं कस्मात् गृहीतम्?
Answer
Answer: अशोक-स्तम्भात्
Question 5.
ध्वजस्य उत्तोलनं कदा भवति?
Answer
Answer: स्वतन्त्रतादिवसे, गणतन्त्रदिवसे च ध्वजस्य उत्तोलनं भवति।
Question 6.
ध्वजस्य स्वीकरणम् कदा कुत्र च अभवत्?
Answer
Answer: देशस्य संविधानसभा 22 जुलाई 1947 तमे वर्षे ध्वजस्य स्वीकरणम् अभवत्।
Question 7.
अस्माकं ध्वजः कस्य प्रतीक:?
Answer
Answer: अस्माकं ध्वजः स्वाधीनतायाः राष्ट्रगौरवस्य च प्रतीकः।
Question 8.
’वर्तते’ क्रियापदस्य कर्ता कः?
Answer
Answer: चक्रम्
Question 9.
’चक्रम्’ पदस्य विशेषणम् किम्?
Answer
Answer: एकम्/नीलवर्णम्
Question 10.
’मध्ये’ अत्र किम् विभक्तिः वचनम् च?
Answer
Answer: सप्तमी विभक्तिः, एकवचनम्
Question 11.
’शुचे’ इति सम्बोधन-पदे मूलशब्दः कः?
Answer
Answer: शुचि
Question 12.
’अस्ति’ क्रियापदस्य कः पर्यायः अत्र प्रयुक्तः?
Answer
Answer: वर्तते।
प्रत्येकं स्तम्भात् एकैकं पदम् आदाय वाक्यानि रचयत- (प्रत्येक स्तम्भ से एक-एक पद लेकर वाक्य रचें)
Take a word from each column and frame sentences.
(i) प्राचार्यः – मोदकानि - प्रस्तोष्यन्ति
(ii) छात्राः प्रगते: – न्यायस्य च - सूचकः
(iii) श्वेतवर्णः – ध्वजारोहणम् - खादिष्यामः
(iv) वयम् - समृद्धिम् - कथ्यते
(v) अशोकचक्रम् - सत्यस्य - प्रवर्तकम्
(vi) हरितवर्णः - सांस्कृतिक-कार्यक्रमान् - करिष्यति
(vii) राष्ट्रियध्वजः - त्रिवर्णः - सूचयति
Answer
Answer: (i) प्राचार्यः ध्वजारोहणम् करिष्यति।
(ii) छात्राः सांस्कृतिक कार्यक्रमान् प्रस्तोष्यन्ति।
(iii) श्वेतवर्णः सत्यस्य सूचकः।
(iv) वयम् मोदकानि खादिष्यामः।
(v) अशोकचक्रम् प्रगतः न्यायस्य च प्रवर्तकम्।
(vi) हरितवर्णः समृद्धिम् सूचयति।
(vii) राष्ट्रियध्वजः त्रिवर्णः कथ्यते।
मञ्जूषायाः पदानि विभक्ति-अनुसारेण उचितस्तम्भे लिखत- (मञ्जूषा के पद विभक्ति के अनुसार उचित स्तम्भ में लिखिए)
Write down the words of the box in the appropriate column.
शौर्यस्य, ध्वजे, एते, वसुन्धरायाः, सभायाम्, उत्तोलनम्, प्रगतेः, अन्ते, भारतम्, स्वतन्त्रतादिवसस्य, स्वतन्त्रतादिवसे, स्वतन्त्रतादिवस:
Answer
Answer:
प्रदत्तविकल्पेभ्यः उचितम् उत्तरं चित्वा एकपदेन उत्तरत- (प्रदत्त विकल्पों में से उचित उत्तर चुनकर एक पद में उत्तर दीजिए)
Pick out the correct answer from the options given and answer in one word.
Question 1.
विद्यालयस्य प्राचार्यः किं करिष्यति? ……………….
(अशोकचक्रम्, ध्वजारोहणम्, समारोहम्)
Answer
Answer: ध्वजारोहणम्
Question 2.
सारनाथे कः अस्ति? ………………
(अशोकचक्रम्, अशोकस्तम्भः, राष्ट्रिय-ध्वजः)
Answer
Answer: अशोकस्तम्भः
Question 3.
राष्ट्रियध्वजे कति वर्णा:? ……………..
(तिस्रः, त्रीणि, त्रयः)
Answer
Answer: त्रयः
Question 4.
22 जुलाई 1947 तमे वर्षे ध्वजस्य किम् अभवत्? …………….
(उत्तोलनम्, स्वीकरणम्, महत्त्वम्)
Answer
Answer: स्वीकरणम्
Question 5.
कस्य मध्ये नीलवर्णं चक्रं वर्तते? …………..
(भारतस्य, विद्यालयस्य, ध्वजस्य)
Answer
Answer: ध्वजस्य
Question 6.
केशरवर्णः कस्य सूचक:? …………
(न्यायस्य, शौर्यस्य, सत्यस्य)
Answer
Answer: शौर्यस्य
प्रदत्तविकल्पेभ्यः उचितम् शब्दरूपं चित्वा रिक्तस्थानपूर्ति कुरुत- (दिए गए विकल्पों से उचित शब्दरूप चुनकर रिक्तस्थान भरिए)
Pick out the correct form of word from the options given and fill in the blanks.
(i) अस्माकं ध्वजः …………. अस्ति। (त्रिवर्णम्, त्रिवर्णः, त्रिवर्ण)
(ii) मध्ये एकं नीलवर्णं चक्रम् …………….. अस्ति। (ध्वज, ध्वजे, ध्वजस्य)
(iii) अस्माकं …………….. प्राचार्यः ध्वजारोहणं करिष्यति। (विद्यालयः, विद्यालये, विद्यालयस्य)
(iv) किं त्वम् ……………. वर्णानां नामानि जानासि? (एतानाम्, एताम्, एतेषाम्)
(v) …………….. अस्य ध्वजस्य स्वीकरणम् जातम्। (संविधानसभायाम्, संविधानसभासु, संविधानसभाम्)
Answer
Answer:
(i) त्रिवर्णः
(ii) ध्वजस्य
(iii) विद्यालयस्य
(iv) एतेषाम्
(v) संविधानसभायाम्