Check the below Class 6 Sanskrit MCQ Chapter 11 पृथिव्यां त्रीणि रत्नानि with Answers based on the latest exam pattern. Students can also read NCERT Solutions for Class 6 Sanskrit Chapter 11 Questions and Answers at LearnInsta.
पृथिव्यां त्रीणि रत्नानि Class 6 MCQ Questions Sanskrit Chapter 11
बहुविकल्पी प्रश्ना-
(बहुविकल्पी प्रश्न)
प्रश्न 1.
पृथिव्यां कति रत्नानि ?
(क) एक:
(ख) त्रीणि
(ग) चत्वारः
उत्तर :
(ख) त्रीणि
प्रश्न 2.
कैः पाषाणखण्डेषु रत्न संज्ञा विधीयते ?
(क) मॅढै:
(ख) विद्वानै:
(ग) प्रसादैः
उत्तर :
(क) मॅढै:
प्रश्न 3.
कीदृशः जनाः वसुधैव कुटुम्बकम् ?
(क) चरितानां
(ख) उदारं
(ग) उदारचरितानां
उत्तर :
(ग) उदारचरितानां
प्रश्न 4.
मृगाः कस्या मुखे न प्रविशन्ति ?
(क) सुप्तस्य
(ख) सिंहस्य
(ग) सुप्तस्यसिंहस्य
उत्तर :
(ग) सुप्तस्यसिंहस्य
प्रश्न 5.
उद्यमेन हि कानि सिध्यन्ति ?
(क) कार्याणि
(ख) सुप्तानि
(ग) व्यजनानि
उत्तर :
(क) कार्याणि
प्रश्न 6.
कः तत् सुखम् ?
(क) धर्म:
(ख) दुःखम्
(ग) सुखम्
उत्तर :
(क) धर्म:
प्रश्न 7.
का ददाति विनयम् ?
(क) अविद्या
(ख) विद्या
(ग) सुखम्
उत्तर :
(ख) विद्या
प्रश्न 8.
स्वर्णमयी का अस्ति?
(क) भारतं
(ख) रीवा
(ग) लङ्का
उत्तर :
(ग) लङ्का
प्रश्न 9.
आयुर्विद्या यशोबलम् केन कारणेन वर्धन्ते ?
(क) अभिवादनशीलस्य
(ख) कर्मशीलस्य
(ग) धर्मशीलस्य
उत्तर :
(क) अभिवादनशीलस्य
प्रश्न 10.
विद्या किं ददाति?
(क) दुःखम्
(ख) सुखम्
(ग) सर्वसुखम्
उत्तर :
(ग) सर्वसुखम्
पर्याय पदानां मेलनं कृत्वा लिखत-
(पर्याय पदों का मेल करके लिखिए)
(क) | (ख) |
(i) वसुधा | (क) परिश्रमेण |
(ii) मूढैः | (ख) ज्येष्ठा |
(iii) उद्यमन | (ग) पृथ्वी |
(iv) निजः | (घ) मूखैः |
(v) गरीयसी | (ङ) स्वकीयः |
उत्तर :
(क) | (ख) |
(i) वसुधा | (ग) पृथ्वी |
(ii) मूढैः | (घ) मूखैः |
(iii) उद्यमन | (क) परिश्रमेण |
(iv) निजः | (ङ) स्वकीयः |
(v) गरीयसी | (ख) ज्येष्ठा |
अन्वयं रिक्तस्थानानि पूरयत-
(अन्वय के रिक्त स्थानों को पूरा कीजिए)
(क) श्लोकः – अपि स्वर्णमयी लङ्का न मे लक्ष्मण रोचते । जननी जन्मभूमिश्च स्वर्गादपि गरीयसी ॥
अन्वयः (i) ________ स्वर्णमयी लङ्का न मे (ii) ________ रोचते (iii) ________ जन्मभूमि च (iv) ________ अपि (v) ________।
उत्तर :
(i) अपि
(ii) लक्ष्मण
(iii) जननी
(iv) स्वर्गात्
(v) गरीयसी
(ख) श्लोकः – उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः ।
न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः ॥ अन्वयः कार्याणि (i) ________ हि सिध्यन्ति (ii) ________ न ( सिध्यन्ति ) | ( यथा ) (iii) ________ (स्वयं) सुप्तस्य (iv) ________ मुखे न (v) ________ !
उत्तर :
(i) उद्यमेन
(ii) मनोरथैः
(iii) मृगा:
(iv) सिंहस्य
(v) प्रविशन्ति
उचित रचनाकारं मेलनं कृत्वा लिखत-
(उचित कवि की रचना से मेल करके लिखिए)
रचनाकार: | ग्रन्थः |
(1) चाणक्यः | हितोपदेशः |
(2) मनुः | पञ्चतन्त्र |
(3) पं. विष्णु शर्मा | मनुस्मृतिः |
(4) नारायण पण्डित | चाणक्य नीति |
उत्तर :
रचनाकार: | ग्रन्थः |
(1) चाणक्यः | चाणक्य नीति |
(2) मनुः | मनुस्मृतिः |
(3) पं. विष्णु शर्मा | पञ्चतन्त्र |
(4) नारायण पण्डित | हितोपदेशः |
श्लोकांशान् पठित्वा प्रश्नान उत्तरत-
(श्लोकों को पढकर प्रश्नों के उत्तर दीजिए)
प्रश्न 1.
पृथिव्यां त्रीणि रत्नानि जलमन्नं सुभाषितम् । मूढैः पाषाणखण्डेषु रत्नसंज्ञा विधीयते ॥
अयं निजः परो वेति गणना लघुचेतसाम् । उदारचरितानां तु वसुधैव कुटुम्बकम् ॥
(क) एक पदेन उत्तरत-
(एक पदं में उत्तर दीजिए)
(i) पृथिव्यां कति रत्नानि सन्ति?
(ii) उदारचरितानां भावः कः भवति ?
(iii) मूढैः केषु रत्नसंज्ञा विधीयते ?
उत्तर :
(i) त्रीणि
(ii) वसुधैव कुटुम्बकम्
(iii) पाषाणखण्डेषु
(ख) पूर्ण वाक्येन उत्तरत-
(पूर्ण वाक्य में उत्तर दीजिए)
(i) पृथिव्यां त्रीणि रत्नानि कानि सन्ति?
(ii) अयं निजः परो वा इति गणना केषां भवति ?
(iii) वसुधैव कुटुम्बकम् कीदृशा जनाः भवन्ति ?
उत्तर :
(i) पृथिव्यां त्रीणि रत्नानि जलं अन्नं सुभाषितम् च सन्ति।
(ii) अयं निजः परो वा इति गणना लघुचे. तसाम् भवति ।
(iii) वसुधैव कुटुम्बकम् उदारचरितानाम् जनाः भवन्ति ।
(ग) निर्देशानुसारं उत्तरत-
(निर्देश के अनुसार उत्तर दीजिए)
(i) ‘रत्नानि ‘ इति पदस्य पद परिचयं दीयताम् ।
(ii) ‘मूर्ख’ इति पदस्य विपर्यय पदं लिखत ।
(iii) ‘वसुधा’ इति पदस्य पर्याय पदं लिखत ।
उत्तर :
(i) प्रथमा व द्वितीया विभक्ति बहुवचन ।
(ii) ‘विद्वान’
(iii) गगन:
प्रश्न 2.
उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः । न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः ॥
अभिवादनशीलस्य नित्यं वृद्धोपसेविनः । चत्वारि तस्य वर्धन्ते आयुर्विद्या यशो बलम् ॥
(क) एक पदेन उत्तरत-
(एक पद में उत्तर दीजिए)
(i) कः सिध्यन्ति ?
(ii) मृगाः कस्य मुखे न प्रविशन्ति ?
(iii) मनोरथैः कानि न सिध्यन्ति ?
उत्तर :
(i) कार्याणि
(ii) सुप्तसिंहस्य
(iii) कार्याणि ।
(ख) पूर्ण वाक्येन उत्तरत-
(निर्देश के अनुसार उत्तर दीजिए)
(i) अभिवादनशीलस्य नित्यं कानि वर्धन्ते ?
(ii) कस्य चत्वारि वर्धन्ते ?
(iii) उद्यमेन कानि सिध्यन्ति ?
उत्तर :
(i) अभिवादनशीलस्य नित्यं चत्वारि आयु. विद्या यशोबलं वर्धन्ते ।
(ii) आयुर्विद्यायशोबलं चत्वारि वर्धन्ते ।
(iii) उद्यमेन कार्याणि सिध्यन्ति ।
(ग) निर्देशानुसार उत्तरत-
(निर्देश के अनुसार उत्तर दीजिए)
(i) ‘मनोरथैः’ इति पदस्य परिचयं दीयताम् ।
(ii) ‘प्रविशन्ति ‘ अत्र कः लकारः अस्ति ?
(iii) सः अपि परिश्रमं करोति इति वाक्येन अव्ययं पदं चित्वा लिखत ।
उत्तर :
(i) तृतीया वि. बहुवचनम्
(ii) लट् लकार बहुवचनं
(iii) अपि ।
प्रश्न 3.
उद्यमः साहसं धैर्य बुद्धिः शक्तिः पराक्रमः । षडेते यत्र वर्तन्ते तत्र देवः सहायकृत् ॥
विद्या ददाति विनयं विनयाद्याति पात्रताम् । पात्रत्वाद्धनमाप्नोति धनाद्धर्मं ततः सुखम्॥
(क) एक पदेन उत्तरत-
(एक शब्द में उत्तर दीजिए)
(i) का विनयं ददाति ?
(ii) पात्रत्वाद् किं आप्नोति ?
(iii) कः सहायकः भवति ?
उत्तर :
(i) विद्या
(ii) धनं
(iii) देव:
(ख) पूर्ण वाक्येन उत्तरत-
(पूर्ण वाक्य में उत्तर दीजिए)
(i) कः ततः सुखम् ?
(ii) का ददाति विनयम् ?
(iii) देवः केषां सहायतां करोति ?
उत्तर :
(i) धर्मः ततः सुखम् ।
(ii) विद्या ददाति विनयम् ।
(iii) देव: उद्यम:, साहस, धैर्यं बुद्धिः शक्तिः पराक्रमः च सहायतां करोति ।
(ग) निर्देशानुसारं उत्तरत
(निर्देश के अनुसार उत्तर दीजिए)
(i) ‘धनात्’ इति पदस्य परिचयं दीयताम् ।
(ii) ‘शक्तिः’ इति पदस्य विपर्यय पदं किम् अस्ति ?
(iii) विनयात् पात्रतां ? रिक्त स्थानं पूरयत् ।
उत्तर :
(i) पञ्चमी विभक्ति एकवचनम्
(ii) निर्बल:
(iii) याति ।
प्रश्न 4.
अपि स्वर्णमयी लङ्का न मे लक्ष्मण रोचते । जननी जन्मभूमिश्च स्वर्गादपि गरीयसी ॥
पुस्तकस्था तु या विद्या परहस्तगतं धनम् । कार्यकाले समुत्पन्ने न सा विद्या न तद्धनम्॥
(क) एक पदेन उत्तरत-
(एक पद में उत्तर दीजिए)
(i) लङका कीदृशी आसीत्?
(ii) कां न मे लक्ष्मणं रोचते?
(iii) कः स्था तु या विद्या अस्ति?
उत्तर :
(i) स्वर्णमयी
(ii) लङ्का
(iii) पुस्तकं
(ख) पूर्ण वाक्येन उत्तरत-
(पूर्ण वाक्य में उत्तर दीजिए)
(i) जननी जन्मभूमिश्च स्वर्गादपि कीदृशी अस्ति ?
(ii) कीदृशी विद्या स्वस्य उपयोगाय भवति ?
(iii) स्वर्णमयी का अस्ति?
उत्तर :
(i) जननी जन्मभूमिश्च स्वर्गादपि गरीयसी अस्ति ।
(ii) कण्ठाग्र विद्या स्वस्य उपयोगाय भवति ।
(iii) स्वर्णमयी लङ्का अस्ति ।
(ग) निर्देशानुसारं उत्तरत-
(निर्देश के अनुसार उत्तर दीजिए)
(i) ‘परहस्तं ‘ इति पदस्य विपर्यय पदं लिखत ।
(ii) ‘जननी’ इति पदस्य पर्याय पदं लिखत ।
(iii) ‘पुस्तकस्था तु या’ इति पदानां अव्यय पदं चित्वा लिखत |
उत्तर :
(i) स्वहस्तं
(ii) अम्बा
(iii) तु
श्लोकांशान योजयतु-
(श्लोकों को जोड़िए)
(क) | (ख) |
(क) पृथिव्याः त्रीणि रत्नानि | (1) गणना लघुचेतसाम् । |
(ख) अभिवादनशीलस्य | (2) कार्याणि न मनोरथैः । |
(ग) अयं निजः परो वेति | (3) न मे लक्ष्मण रोचते । |
(घ) उद्यमः साहसं धैर्यं | (4) परहस्तगतं धनम् । |
(ङ) अपि स्वर्णमयी लङ्का | (5) विनयाद्याति पात्रताम् |
(च) पुस्तकस्था तु या विद्या | (6) जलमन्नं सुभाषितम् । |
(छ) विद्या ददाति विनयं | (7) बुद्धि शक्तिः पराक्रमः । |
(ज) उद्यमेन हि सिध्यन्ति | (8) नित्यं वृद्धोपसेविनः । |
उत्तर :
(क) | (ख) |
(क) पृथिव्याः त्रीणि रत्नानि | (6) जलमन्नं सुभाषितम् । |
(ख) अभिवादनशीलस्य | (8) नित्यं वृद्धोपसेविनः । |
(ग) अयं निजः परो वेति | (1) गणना लघुचेतसाम् । |
(घ) उद्यमः साहसं धैर्यं | (7) बुद्धि शक्तिः पराक्रमः । |
(ङ) अपि स्वर्णमयी लङ्का | (3) न मे लक्ष्मण रोचते । |
(च) पुस्तकस्था तु या विद्या | (4) परहस्तगतं धनम् । |
(छ) विद्या ददाति विनयं | (5) विनयाद्याति पात्रताम् |
(ज) उद्यमेन हि सिध्यन्ति | (2) कार्याणि न मनोरथैः । |
MCQ Questions for Class 6 Sanskrit Chapter 11 पुष्पोत्सवः with Answers
अधोदत्तं गद्यांशं पठत प्रश्नान् च उत्तरत। (निम्नलिखित गद्यांश पढ़िए और प्रश्नों के उत्तर दीजिए।
Read the extract given below and answer the questions.
देहल्याः मेहरौलीक्षेत्रे ऑक्टोबर्मासे अस्य आयोजनम् भवति। अस्मिन् अवसरे तत्र बहुविधानि
पुष्पाणि दृश्यन्ते। परं प्रमुखम् आकर्षणं तु अस्ति पुष्पनिर्मितानि व्यजनानि।
Question 1.
पुष्पोत्सवस्य आयोजनं कदा भवति?
Answer
Answer: ऑक्टोबर्मासे
Question 2.
अस्मिन् अवसरे बहुविधानि कानि दृश्यन्ते?
Answer
Answer: पुष्पाणि
Question 3.
पुष्पोत्सवस्य आयोजनं कुत्र भवति?
Answer
Answer: पुष्पोत्सवस्य आयोजनं देहल्याः मेहरौलीक्षेत्रे भवति।
Question 4.
अत्र प्रमुखम् आकर्षणम् किम्?
Answer
Answer: अत्र प्रमुखम् आकर्षणम् अस्ति पुष्पनिर्मितानि व्यजनानि।
Question 5.
यथानिर्देशम् रिक्तस्थानपूर्तिं कुरुत
Answer
Answer:
Question 6.
विलोमपदं चित्वा लिखत- अत्र
Answer
Answer: तत्र
Question 7.
परस्परमेलनं कृत्वा लिखत।
(क) अस्मिन् – आकर्षणम्
(ख) बहुविधानि – व्यजनानि
(ग) प्रमुखम् – पुष्पाणि
(घ) पुष्पनिर्मितानि – अवसरे
Answer
Answer:
(क) अस्मिन् – अवसरे
(ख) बहुविधानि – पुष्पाणि
(ग) प्रमुखम् – आकर्षणम्
(घ) पुष्पनिर्मितानि – व्यजनानि
मञ्जूषायाः सहायतया गद्यांशं पूरयत। (मञ्जूषा की सहायता से गद्यांश पूरा कीजिए।)
Complete the extract with help from the box.
क्रीडाः, जनान्, उत्सवः, प्रचलति, दिवसेषु । अयम्
(i) ………….. दिवसत्रयम् यावत् प्रचलति। एतेषु (ii) …………… पतङ्गानाम् उड्डयनम्, विविधाः (iii)………….. मल्लयुद्धम् चापि (iv) …………….. विगतेभ्यः द्विशतवर्षेभ्यः पुष्पोत्सवः (v) ……………… आनन्दयति।
Answer
Answer:
(i) उत्सवः
(ii) दिवसेषु
(iii) क्रीडाः
(iv) प्रचलति
(v) जनान्।
कोष्ठकदत्तशब्दे उचितां विभक्ति प्रयोज्य वाक्यानि पूरयत। (कोष्ठक में दिए गए शब्दों में उचित विभक्ति का प्रयोग करके वाक्य पूरे कीजिए।)
Using the correct case ending in the word given in bracket, complete the sentences.
(क) बालकाः ………….. तरन्ति। (तरणताल – एकवचन)
(ख) मयराः ……………. नृत्यन्ति। (उपवन – एकवचन)
(ग) ……………. कमलानि शोभन्ते। (सरोवर – बहुवचन)
(घ) ………….. वानरः कूर्दीति। (वृक्ष – एकवचन)
(ङ) जनाः …………… वसन्ति। (गृह – बहुवचन)
Answer
Answer:
(क) तरणताले
(ख) उपवने
(ग) सरोवरेषु
(घ) वृक्षे
(ङ) गृहेषु।
संस्कृतपर्यायं लिखत। (संस्कृत पर्याय लिखिए।)
Give the Sanskrit equivalent.
1. (i) घोंसलों में …………… (नीड)
(ii) बेल पर ……………. (लता)
(iii) खेल के मैदान में ……………. (क्रीडाक्षेत्रे)
(iv) विद्यालय में …………… (विद्यालय)
(v) दोनों मार्गों में ……………. (मार्ग)
Answer
Answer:
(i) नीडेषु
(ii) लतायाम्
(iii) क्रीडाक्षेत्रे
(iv) विद्यालये
(v) मार्गयोः।
2. (i) (वे सब) रहते हैं। …………… (वस्)
(ii) (वे दो) खेलते हैं। ……………. (खेल)
(iii) (वे सब) खिलते हैं। …………… (विकस्)
(iv) भ्रमण करते हैं (हम दोनों) …………….. (भ्रम्)
(v) पढ़ते हो (तुम दोनों) ………………. (पठ्)
Answer
Answer:
(i) वसन्ति
(ii) खेलतः
(iii) विकसन्ति
(iv) भ्रमावः
(v) पठथः।
3.
Answer
Answer:
(i) छात्राः विद्यालये पठन्ति।
(ii) ते उद्याने भ्रमन्ति।
(iii) जनाः पर्यटनाय गच्छन्ति।
(iv) अहं पठनाय गमिष्यामि।
(v) किम् त्वम् वायुयानेन गच्छसि?
उचितं विकल्पम् चित्वा वाक्यपूर्तिं कुरुत। (उचित विकल्प चुनकर वाक्यपूर्ति कीजिए।)
Pick out the correct option and complete the sentences.
1. (i) ……………. अङ्गानि सन्ति। (शरीरम्, शरीरे, शरीराणि)
(ii) छात्राः ……………… प्रयोगम् कुर्वन्ति। (प्रयोगशालाम्, प्रयोगशाले, प्रयोगशालायाम्)
(iii) ………. उद्यमेन सिध्यन्ति। (कार्याः, कार्यम्, कार्याणि)
(iv) …………. सर्वम् कुशलम् अस्ति। (गृहम्, गृहे, गृहेण)
(v) त्वम् …………… गच्छसि? (स्नानम्, स्नाने, स्नानाय)
Answer
Answer:
(i) शरीरे
(ii) प्रयोगशालायाम्
(ii) कार्याणि
(iv) गृहे
(v) स्नानाय।
2. (i) …………….. भ्रमराः गुञ्जन्ति। (पुष्पाणि, पुष्पाणाम्, पुष्पेषु)
(ii) मार्गे ……………… चलन्ति। (वाहनम्, वाहने, वाहनानि)
(iii) कृषकाः ……………… कार्यं कुर्वन्ति। (क्षेत्राणि, क्षेत्रेषु, क्षेत्रम्)
(iv) देवालयेषु घण्टानादः ……………… (भवति, भवतः, भवन्ति)
(v) वयम् विमानेन ………….. गमिष्यामः। (विदेश, विदेशेन, विदेशम्)
Answer
Answer:
(i) पुष्पेषु
(ii) वाहनानि
(iii) क्षेत्रेषु
(iv) भवति
(v) विदेशम्।