Students can access the CBSE Sample Papers for Class 10 Sanskrit with Solutions and marking scheme Set 8 will help students in understanding the difficulty level of the exam.
CBSE Sample Papers for Class 10 Sanskrit Set 8 with Solutions
समयः 3 होराः
पूर्णाकः 80
सामान्यनिर्देशः
- कृपया सम्यक्तया परीक्षणं कुर्वन्तु यत् अस्मिन् प्रश्नपत्र मद्धितानि सन्ति।
- कृपया सम्यक्तया परीक्षणं कूर्वन्तु यत् अस्मिन् प्रश्नपत्रे 18 प्रश्नाः सन्ति।
- अस्मिन् प्रश्नपत्रे चत्वारः खण्डाः सन्ति।
प्रश्नपत्रस्वरूपम्-
‘क’ खण्डः – अपठितावबोधनम् – 10 अङ्काः
‘ख’खण्डः – रचनात्मककार्यम् – 15 अङ्काः
‘ग’ खण्डः – अनुप्रयुक्तव्याकरणम् – 25 अङ्काः
‘घ’ खण्डः – ड पठितावबोधनम् – 30 अङ्काः - प्रत्येकं खण्डम् अधिकृत्य उत्तराणि एकस्मिन् स्थाने क्रमेण लेखनीयानि।
- उत्तरलेखनात् पूरव प्रश्नस्य क्रमाङ्कः अवश्यं लेखनीयः।
- प्रश्नस्य क्रमादधः प्रशनपत्रानुसारम् अवश्यमेव लेखनीयः।
- सर्वेषा प्रश्नानाम् उत्तराणि संस्कृतेन लेखनीयानि ।
- प्रश्नानां निर्देशाः ध्यानेन अवश्यं पठनीयाः।
खण्ड-‘क’ (10 अङ्काः)
(अपठिति अवबोधनम्)
प्रश्न 1. अधोलिखितम् अनच्छेदं परित्वा प्रदत्प्रश्नानाम् उत्तराणि संस्कृतेन लिखत-10
नृपः अपश्यत् यत् साधुः अतीव तन्मयभावेन आश्रमस्य समीपे पृथिवीं खनति स्म। खनित्रेण खननकार्यं कुर्वन् सः श्रान्तोऽभवत्। सः नृपस्य स्वागतमकरोत् तत्पश्चात् स्वकार्ये संलग्नः अभवत्। नृपोऽवदत्-अहं जिज्ञासावशः भवतां सकाशम् आगच्छम्। अहंअहं ज्ञातुमिच्छामि यत् जीवने सफलतायाः किं रहस्यम्? किं कार्यं सर्वाधिकमावश्यकमस्ति? सर्वतः प्रथमं मया किं करणीयम् ? एतच्छुत्वा साधुः तष्णीमभवत्। भूमिखननकार्ये एव संलग्नोऽभवत्। किञ्चित्कालपर्यनतं नृपः तमपश्यत्। खननकार्य कुर्वन्तं साधुं दृष्ट्वा सः दयाभिभूतोऽभवत्। नृपोऽवदत्- भवान् खनित्रं महयं प्रयच्छ, अहमेतत् कार्यं करिष्यामि। साधुः तस्मै खनित्रमयच्छत्। नृपः खननकार्ये संलग्नः अभवत्। सूर्ये अस्तंगते नृपः साधुमवदत्-“यदि भवान् मम प्रश्नानामुत्तरं न जानाति, तर्हिं अहम् इतः गमिष्यामि।” साधुः कथयति-यः स्वकार्याणि मनोयोगेन करोति तस्य सहायतार्थं सर्वे आगच्छन्ति।
प्रश्नाः –
(अ) एकपदेन उत्तरत- (केवलं प्रश्नद्वयम्) (1 × 2 = 2)
(i) आश्रमस्य समीपे कः पृथिवीं खनति स्म?
उत्तरः
साधुः
(ii) केन उपकरणेन साधुः भूमिं खनति स्म ?
उत्तरः
खनित्रेण
(iii) कस्मिन् कार्यो एव संलग्नोऽभवत् ?
उत्तरः
भूमिखननकार्ये
(आ) पूर्णवाक्येन उत्तरत- (केवलं प्रश्नद्वयम्) (2 × 2 = 4)
(i) दयाभिभूतः नृपः साधुं दृष्टवा किमवदत्?
उत्तरः
दयाभिभूतः नृपः साधुं दृष्ट्वा अबदत्- भवान् खनित्रं महयं प्रयच्छ अहमेतत् कार्य करष्यिामि।
(ii) सूरये अस्तं गते नृपः साधुं किमकथयत् ?
उत्तरः
सूर्ये अस्तं गते नृपः साधुम् अकथयत्-“यदि भवान् मम प्रश्नानामुत्तरं न जानाति, तर्हि अहम् हतः गमिष्यामि ।
(iii) सः कथम् श्रान्तोऽभवत्?
उत्तरः
खनित्रेण खननकार्य कूर्वन् सः श्रान्तोऽभवत्।
(इ) उपयुक्तं शीर्षकं-अस्य अनुच्छेदस्य कृते समुचितं शीर्षकं लिखत । (1× 1 = 1)
उत्तरः
उपयुक्तं शीर्षकं – नृपस्य उदारता, साधोः महानता
(ई) निर्देशानुसारम् उत्तरत- (केवलं प्रश्नत्रयम्) (1 × 3 = 3)
(i) ‘अहं जिज्ञासाभावेन भवतां सकाशम् आगच्छम्।’ अत्र भवताम् इति पदं कस्मै प्रयुक्तम् ?
(क) साधवे
(ख) नृपाय
(ग) आश्रमाय
(घ) नृपम्
उत्तरः
(क) साधवे
(ii) ‘समीपम्’ इति शब्दस्य पर्यायपदं किं प्रयुक्तम् ?
(क) पारशव
(ख) सकाशम्
(ग) पश्चात्
(घ) अनु
उत्तरः
(ख) सकाशम्
(iii) ‘आगच्छन्ति’ इति क्रियापदस्य कर्तृपदं किं प्रयुक्तम् ?
(क) सर्वे
(ख) तस्य
(ग) सहायतार्थं
(घ) यदि
उत्तरः
(क) सर्वे
(iv) अत्र गह्ांशे “उदिते” इत्यर्थे किम् विलोमपदं प्रयुक्तम् ?
(क) अस्तंगते
(ख) जीवने
(ग) खननकार्ये
(घ) अदिते
उत्तरः
(क) अस्तंगते
खण्ड-‘ख’ (15 अङ्काः)
(रचनात्मकं कार्यम्)
प्रश्न 2. पर्यावरणाधिकारिणं प्रति पत्रम् लिखत- (½ × 10 = 5)
(i) ______________
श्रीमन्तः पर्यावरणाधिकारी महोदयाः
पर्यावरणविभागः
सोनीपतनगरम् (हरियाणा)
(ii) _________ अस्माकं कषत्रस्य महती समस्या अस्ति। पर्यावरणस्य (iii) ______________ अहम् स्वगृहस्य उद्याने विविधान् (iv) _______________ आरोपयिष्यामि। गृहं राजमार्गं च उभयतः (v) ______________ वृक्षाः आरोपयितुम् इच्छामि । प्रदूषणपरान् उद्योगान् नगरात् प्रयत्नं करिष्यामि । उद्योगानाम् (vi) ___________________ नदीषु न पातयितुं (vii) ___________________ वाहनानाम् प्रयोगे तकान् (ix) __________________ । ध्वनि प्रवद्धनरोद्धूम् जनजागरणम् करिष्यामि । यतः पर्यावरणस्य रक्षणेन (x) _________________ रक्षा।
भवदीयः
कपिलः
दिनाङ्कः
[मञ्जूषा: अस्माकम्, पादपान्, अवकरम्, पर्यावरणप्रदूषणम्, सेवायाम्, सघनाः, करिष्यामि, स्थापयितुम्, रक्षायै, जनान्]
उत्तरः
(i) सेवायाम्
श्रीमन्तः पर्यावरणाधिकारी महोदयाः
पर्यावरणविभागः
सोनीपतनगरम् (हरियाणा)
(ii) पर्यावरणप्रदूषणम् अस्माकं कषत्रस्य महती समस्या अस्ति। पर्यावरणस्य (iii) रक्षायै अहम् स्वगृहस्य उद्याने विविधान् (iv) पादपान् आरोपयिष्यामि। गृहं राजमार्गं च उभयतः (v) सघनाः वृक्षाः आरोपयितुम् इच्छामि । प्रदूषणपरान् उद्योगान् नगरात् दूरे (vi) स्थापयितुं प्रयत्तं करिष्यामि । उद्योगानाम् (vii) अवकर्ं नदीषु न पातयितुं (viii) जनान् वाहनानां प्रयोगे तर्कान् (ix) करिष्यामि । ध्वनि प्रवर्धन रोद्ध जनजागरणं करिष्यामि । यतः पर्यावरणस्य रक्षणेन (x) अस्माकं रक्षा। ॥
भवदीयः
कपिलः
दिनाः xx/xx/xxxx
प्रश्न 3. प्रदत्तं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तशब्दानां सहायतया पञ्च वाक्यानि संस्कृतेन लिखत- 1 × 5 = 5
मञ्जूषा-उद्यानम्, धावतः, जनौ, वातावरणम्, नगरस्य, महिला, वृक्षाः, साधारणम्, विशालभवनानि, बसस्थानम्, स्वचछम्, प्रतीक्षाम्, तिष्ठन्ति, अवकरपात्रम्।
अथवा
मञ्जूषाप्रदतशब्दाना साहाय्येन निम्नलिखितं विषयम् अधिकृत्य न्यूनातिन्यूनं पञ्चभिः संस्कृतवाक्यै: एकम् अनुच्छेद् लिखत।
‘वृक्षाः अस्माकं मित्राणि’
मऊ्जूषा-वृक्षाः, सत्पुरुषाः, परोपकारम्, छाया, फलानि, पुष्पाणि, जनाः, पवनः, काष्ठम्, शीतलः, स्वास्थ्याय, आवश्यकम्, पथिकः, आनन्दम्, अनुभवन्ति, भूमेः संरक्षणम्, वर्षा, पक्षिभ्यः वासः।
उत्तर :
चित्रवर्णनम्-
(i) इदम् चित्रम् उद्यानस्य अस्ति।
(ii) इदम् परितः अनेकाः वृक्षाः तिष्ठन्ति।
(iii) अस्य उद्यानस्य समीपं बसस्थान् वर्तत।
(iv) अत्र अनेके जनाः महिलाः च बसयानस्य प्रतिक्षां कुर्वन्ति।
(v) अत्र स्वच्छता-व्यवस्थायै स्थाने-स्थाने अवकारपात्रम् अस्ति।
अथवा
अनुच्छेद लेखनम् –
(i) वृक्षाः अस्माकं स्वास्थाय आवश्यकाः सन्ति।
(ii) वृक्षाणाम् छायेषु पथिक: आनन्दम् अनुभवति।
(iii) वृक्षाःजनानां परोपकाराय छाया, फलानि, पुष्पाणि च प्रयच्छन्ति।
(iv) वृक्षाणां पवनः प्राणवायु: कथ्यते।
(v) प्राणवायुं बिना जीवनं निरर्थकम् अस्ति।
प्रश्न 4. अधोलिखितानि वाक्यानि संस्कृतभाषया अनूद्य लिखत। (केवलं वाक्यपञ्चकम्) – (1 × 5 = 5)
(i) भारतवासी धार्मिक होते है।
Indians are religious.
उत्तरः
भारतवासिनः धार्भिकाः भवन्ति ।
(ii) प्रातःकाल प्रकृति मेँ नवीनता आ जाती है।
There is innovation in nature in the morning.
उत्तरः
प्रभावतकाले प्रकृतौ नवीनताम् आयाति।
(iii) वेदंपादी प्रातः काल वेदपाठ करते है।
Vedreaders reads ved lesson in the morning.
उत्तरः
वेदपाठिनः प्रभाते वेदपाठं कूर्वन्ति।
(iv) कमलो पर भौरे गुंजार करते है ।
Bumble bees on Lotus.
उत्तरः
कमलेषु भ्रमराः गुंजारं कूर्वन्ति।
(v) हमारे देश में प्रजा हितैषी राजा थे।
There were public lover king in our country.
उत्तरः
अस्मांक देशे प्रजाहितेषिणः नृपा आसन्।
(vi) पुष्कर तीर्थो का राजा कहलाता हे ।
Puskar calls king of pilgrimage.
उत्तरः
पुष्कर तीर्थानां नृपः कथ्यते।
(vii) मोर नदी के किनारे नाचता है ।
Peacock dance at river of bank
उत्तरः
मयूरः नद्याः तीरे नृत्यति।
खण्ड-‘ग’ (25 अङ्काः)
(अनुप्रयुक्त व्याकरणम्)
प्रश्न 5. अधोलिखितवाक्येषु रेखाङ्कितपदेषु सन्धि सन्धिच्छेदं वा कुरुत । (केवलं परश्नचतुष्टयम्) (1 × 4 = 4)
(i) लेखस्य विवरणम् अत्र उल्लिखितम्।
उत्तरः
उत् + लिखितम्
(ii) चलचित्रं दृष्ट्वा सर्वे दर्शकाः बहिरगच्छन्ति।
उत्तरः
बहिः + गच्छन्ति
(iii) मनसः निग्रहं वायोरिव कठिनम्।
उत्तरः
वायुः + इव
(iv) तत् + श्रुत्वा वनराजः वानरान् अवदत्।
उत्तरः
तच्छ्रत्वा
(v) गुरुः शिष्यं सत् + मार्गम् दर्शयति।
उत्तरः
सन्मार्गम्
प्रश्न 6. अधोलिखितवाक्येषु रेखाङ्कितपदानां समासं विग्रहं वा प्रदत्तविकल्पेभ्यः चित्वा लिखत । (केवलं प्रश्नचतुष्टयम् ) (1 × 4 = 4 अङ्का:)
(निम्नलिखित वाक्यों में रेखांकित पदों के समास अथवा विग्रह दिए गए विकल्पों में से चुनकर लिखिए।) (केवल चार प्रश्न)
(i) जीवनपथः प्रहेलिकामयं वर्तते ।
(क) जीवन रथः
(ख) जीवनात् पथः
(घ) जीवने पथः
(ग) जीवनस्य पथः
उत्तर:
(ग) जीवनस्य पथः
(ii) वैज्ञानिकाः विशेषज्ञाः भावन्ति ।
(क) विशेषस्य ज्ञा
(ख) विशेषं जानन्ति इति
(ग) विशेषेण ज्ञानवन्तः
(घ) विशेषे ज्ञाता
उत्तर:
(क) विशेषस्य ज्ञा
(iii) अश्वधावनम् शोभनं प्रतीयते ।
(क) अश्वेऽधावनम्
(ख) अश्वेस धावनम्
(ग) अश्वस्य धावनम्
(घ) अश्वः धानम्
उत्तर:
(ग) अश्वस्य धावनम्
(iv) सम्पूर्णघटः ।
(क) सम्पूर्णः घट:
(ख) सम्पूर्णे घटे
(ग) सम्पूर्णम् घटम्
(घ) सम्पूर्णस्य घटम्
उत्तर:
(क) सम्पूर्णः घट:
(v) अश्वत्थामा द्रोणपुत्रः आसीत् ।
(क) द्रोणातपुत्रः
(ख) द्रोणाय पुत्रः
(ग) द्रोणस्य पुत्रः
(घ) द्राणि पुत्रः
उत्तर:
(ग) द्रोणस्य पुत्रः
प्रश्न 7. अधोलिखितवाव्येषु रेखा्भितपदाना प्रकृतिप्रत्ययौ संयोज्य विभज्य वा समुचितम् उत्तरं प्रदत्तविकल्येभ्यः चित्वा लिखत । (केवलं प्रश्नचतुष्टयम्) (1 × 4 = 4)
(i) सुकरातः महान् दार्शनिकः अभवत्।
(क) दर्शन + ठक्
(ख) दार्शन + क
(ग) दर्श+ढ्क्
(घ) दार्शनि + इकः
उत्तरः
(क) दर्शन + ठक्
(ii) हनुमान् श्रीरामस्य अद्वितीयः भक्तः आसीत्।
(क) हनु + मतुप्
(ख) हनु + वतुप्
(ग) हनु +क्त
(घ) हनु + शानच्
उत्तरः
(क) हनु + मतुप्
(iii) द्रौपदी स्वाभिमानिन् + डीप् आसीत्।
(क) स्वभिमानी
(ख) स्वाभिमानिनी
(ग) स्वाभिमानि
(घ) स्वाभिमान + ई
उत्तरः
(ख) स्वाभिमानिनी
(iv) तस्य पटुता दृष्ट्वा सर्वेः आश्यर्चचकिताः अभवन्।
(क)पटु+ता
(ख) पटु + तल्
(ग) षटु+आ
(घ) पटुत + आ
उत्तरः
(ख) पटु + तल्
(v) पुष्पाणां कोमल + त्व सर्वान् आनन्दयति।
(क) कोमल
(ख) कोमलत्वम्
(ग) कोमलत्वाम्
(घ) कोमलतु
उत्तरः
(ख) कोमलत्वम्
प्रश्न 8. अधोलिखित संवादे रिक्त स्थान पूर्तिः उचितपदेन चित्वा पूरयत-(केवलं प्रश्नत्रयम्) (1 × 3 = 3)
(i) रमेश -किम् अशोकः पाठं पठति ?
सुधा -आम्, अशोकेन (i) _________ ‘पठ्यते।
(क) पाठः
(ख) पाठने
(ग) पाठम्
(घ) पाठः
उत्तरः
(ख) पाठने
(ii) सुधाकरः -कि दिनेशः अध्यापकं नमस्कारं करोति?
अशोकः -आम्, (ii) ________ अध्यापकः नमस्क्रियते।
(क) दिनेशः
(ख) दिनेशेन
(ग) दिनेशम्
(घ) दिनेशाय
उत्तरः
(ख) दिनेशेन
(iii) शिक्षकः – किं तव माता आपणात् फलानि आनयति ?
छत्रः -आम्, मम मात्रा आपणात् फलानि (iii) __________ ॥
(क) आनीयन्ते
(ख) आनयिते
(ग) आनीयन्ताः
(घ) आनीतः
उत्तरः
(क) आनीयन्ते
(iv) छात्रः – अहम् तृ दूरदर्शने समाचारान् (iv) __________ ॥
(क) शृणोति
(ख) शृणु
(ग) श्रृणोमि
(घ) शृणोषि
उत्तरः
(ग) श्रृणोमि
प्रश्न 9. कालबोधकशब्दै: अधोलिखित-दिनचर्या पूरयत(केवलं प्रश्नचतुष्ट्यम्) 1 × 4 = 4
(i) अहुं नित्यं रात्रौ (8: 30) भोजनं करोमि।
(ii) तदन्तरं (8:45) भ्रमणाय गच्छमि।
(iii) तदा (9.30) मनोरञ्जनाय दूरर्शनं पश्यामि।
(iv) दूरदर्शनं दृष्ट्वा (10000) पठनं करोमि।
(v) रात्रौ (11: 15) अहुं स्वपिमि।
उत्तर :
(i) सार्ध अष्टवादने
(ii) पादोन नववादने
(iii) सार्ध नववादने
(iv) दसवादने
(v) सपाद एकादशवादने
प्रश्न 10. अधोलिखितेषु वावयेषु रिक्तस्थानानि पूरयित्वा वाक्यानि उत्तरपुर्तिकायाम् लिखत । सहायतायै मञ्जूषा प्रदत्ता-(केवलं प्रश्नत्रयम्) (1 × 3 = 3)
सुशील-कि भोः, नूतना लेखनी आनीतवान् ?
(i) विनित :- मम मातुलः “न्यूयार्कतः’ आनीतवान्।
उत्तरः
क्तः
(ii) विनित:- तस्य पाश्वे समयः एव नास्ति। सः ______________ प्रातः गमिष्यति।
उत्तरः
श्वः
(iii) सुशील:- _______________ मम गृहे लखनऊतः बान्धवाः अपि आगच्छन्।
उत्तरः
दयः
(iv) विनीतः- ____________ कः तिष्ठति?
उत्तरः
अत्र
[मञ्जूषा: श्वः, हयः, कृतः अन्न]
प्रश्न 11. प्रदत्तविकल्येभ्यः शुद्धम् रूपं चित्वा वाक्यं संशोध्य पूरयत । (केवलं प्रश्नत्रयम्) (1 × 3 = 3)
(i) सुन्दरं पुष्पाणि महयं रोचन्ते।
(क) सुन्दरम्
(ख) सुन्दराणि
(ग) सुन्दरः
(घ) सुन्दराः
उत्तरः
(ख) सुन्दराणि
(ii) वयं सत्यम् वदेत्।
(क) वदति
(ख) वदामि
(ग) वदामः
(घ) वदसि
उत्तरः
(ग) वदामः
(iii) मया सह मम मित्रम् अपि गमिष्यन्ति।
(क) मित्रम्
(ख) मित्र
(ग) मित्राणि
(घ) मित्रेभ्यः
उत्तरः
(ग) मित्राणि
(iv) अहम् अध्ययनशीलः असि।
(क) अस्ति
(ख) अस्मि
(ग) स्तः
(घ) असि
उत्तरः
(ख) अस्मि
खण्ड-‘घ’ (30 अङ्काः)
(पठित-अवबोधनम्)
खंड ‘घ’ पठितावबोधनम् में पाठ्यपुस्तक से गद्यांश व पद्यांश पर आधारित एकपदेन, पूर्णवाक्येन, निर्देशानुसारम् प्रश्न, प्रश्ननिर्माण,श्लोकों का अन्वय व भावार्थ, घटनाक्रम व प्रसङ्गानुकूल संबंधित प्रश्न दिए गए हैं। जिनके निर्धारित अंक प्रश्न के सामने अंकित हैं।
प्रश्न 12. अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत । (5 अङ्का:)
(निम्नलिखित गद्यांश को पढ़कर दिए गए प्रश्नों के उत्तर संस्कृत में लिखिए)
न्यायाधीशेन पुनस्तौ घटनायाः विषये वक्तुमादिष्टी ।
आरक्षिणि निजपक्षं प्रस्तुतवति आश्चर्यमघटत्स शव:
प्रवारकमपसार्य न्यायाधीशमभिवाद्य निवेदित्वापर्न – मान्यवर !
एतेन आरक्षिणा अध्वनि यदुक्तं तद् वर्णयामि ” त्वयाऽहं
चोरितायाः मञ्जूषायाः ग्रहणाद् वारितः । अतः निजकृत्यस्य
फलं भुङ्क्ष्व। अस्मिन् चौर्याभियोगे त्वं वर्षत्रयस्य करादंडं
लप्स्यसे” इति ।।
न्यायाधीशः आरक्षिणे कारादण्डमादिश्य तं जनं ससम्मानं मुक्तवान्। (1/2 × 2 = 1 अङ्कः)
(एक शब्द में उत्तर दीजिए ।) (केवल दो प्रश्न)
I. एकपदेन उत्तरत। (केवलं प्रश्नद्वयम् )
(i) पुनः न्यायाधीशेन कस्मिन् विषये वक्तुमादिष्टी ?
उत्तर:
घटनायाः
(ii) प्रवारकमपसार्य कः वदति ?
उत्तर:
शव
(iii) आरक्षिणि किं प्रस्तुतवति ?
उत्तर:
निजपक्षम्
II. पूर्णवाक्येन उत्तरत। (केवलं प्रश्नमेकम् ) (1 × 2 = 2 अङ्कः)
(पूर्णवाक्य में उत्तर दीजिए ।) (केवल एक प्रश्न)
(i) चौर्याभियोगे कति वर्षस्य दण्डं लप्स्यते ?
उत्तर:
चौर्याभियोगे वर्षत्रयस्य करादण्ड लप्स्यते ।
(ii) न्यायाधीशः आरक्षिणे किं दण्ड आदिश्यति?
उत्तर:
न्यायाधीशः आरक्षिणे कारादण्डमादिश्यति ।
(iii) जनं केन ससम्मानं मुक्तवान् ?
उत्तर:
जनं न्यायाधीशेन ससम्मानं मुक्तवान् ।
III. निर्देशानुसारम् उत्तरत। (केवलं प्रश्नद्वयम्) (1 × 2 = 2 अङ्कः)
(निर्देशानुसार उत्तर दीजिए।) (केवल दो प्रश्न)
(i) ‘अभयात्’ इति पदस्य विलोमपदं गद्यांशे किं प्रयुक्तम् ?
उत्तर:
भयात्
(ii) ‘तूर्णम्’ इति पदस्य पर्यायपदं गद्यांशे किं प्रयुक्तम् ?
उत्तर:
अश्व:
(iii) ‘भयाकुलं ‘ अत्र विशेष्य पदं किम् ?
उत्तर:
भय
प्रश्न 13. अधोलिखितं पद्यांशं पठित्वा प्रदत्त प्रश्नानाम् उत्तराणि लिखत- निण – (5)
आचारः प्रथमो धर्मः, इत्येतद् विदुषां वचः।
तस्माद् रक्षेत् सदाचारं, प्राणेभ्योऽपि विशेषतः॥
प्रश्नाः
(अ) एकपदेन उत्तरत-(केवलं प्रश्नद्रयम्) (½ × 2 = 1)
(क) “प्रथमः धर्मः आचारः, इति केषां वचः?
उत्तरः
विदुषाम्
(ख) तस्मात् क रक्षेत्?
उत्तरः
सदाचारम्
(ग) प्रथमः धर्मः किम् अस्ति?
उत्तरः
(ग) आचारः
(आ) पूर्णवाक्येन उत्तरत-(केवलं प्रश्नद्वयम्) (1 × 2 = 2)
(क) सदाचारस्य रक्षा केभ्यः अपि विशेषतः करणीया ?
उत्तरः
सदाचारस्य रक्षा प्राणेभ्यः अपि विशेषतः करणीया ।
(ख) विदुषां वचः किम् अस्ति?
उत्तरः
आचारः प्रथमो धर्मः इत्येतद् विदुषां वचः।
(ग) आचारः किम् अस्ति?
उत्तरः
आचारः प्रथमः धर्मः अस्ति।
(इ) निर्देशानुसारम् उत्तरत / भाषिक कार्यम्-(केबलं प्रश्नद्वयम्) (1 × 2 = 2)
(क) “आचारः प्रथमो धर्म” इति वाक्ये “प्रथमः” इति कस्य पदस्य विशेषणं ?
उत्तरः
धर्मः” पदस्य
(ख) प्रथमपंक्तौ किम् अव्ययपदं प्रयुक्तम् ?
उत्तरः
इति
(ग) “वचनम् ‘ इत्यर्थे अत्र कः पर्यायपदं प्रयुक्तम् ?
उत्तरः
वचः
प्रश्न 14. अधोलिखितं नादयांशं पठित्वा प्रश्नानाम् उत्तराणि संस्कृतेन लिखत- (5)
पिकः – (उपहसन्) कथं त्वं योग्यः वनराजः भवितुम्, यत्र तत्र का-का इति कर्कशध्वनिना वातावरणमाकलीकरोषि। न रूपं ध्वनिरस्ति । कृष्णवर्णः, मेध्यामेध्यभक्षकं त्वां कथं वनराजं मन्यामहे वयम् ?
काकः – अरे! अरे! किं जल्पसि ? यदि अहं कृष्णवर्णः तर्हि त्वं किं गौराङ्गः? अपि च विस्मर्यते किं यत् मम सत्यप्रियता तु जनानां कृते उदाहरण स्वरूपा“ अनृतं वदसि चेत् काकः दशेत् इति प्रकारेण । अस्माक परिश्रमः एेक्यं च विरश्वप्रथितम् अपि च काकचेष्टःविद्या्थीं एव आदर्शछात्रः मन्यते।
(अ) एकपदेन उत्तरत -(केवलं प्रश्नद्वयम्) (½ × 2 = 1)
(क) रूपं ध्वनिं च कस्मिन् नास्ति?
उत्तरः
काकेः
(ख) काकः वातावरणं कीदृशेन आकुलीकरोति ?
उत्तरः
कर्कश ध्वनिना
(ग) काकचेष्टाः कौदृशः छत्रः मन्यते ?
उत्तरः
आदर्शः
(आ) पूर्णवाक्येन उत्तरत-(केवलं प्रश्नद्वयम्) (1 × 2 = 2)
(क) पिकः काकं उपहसन् किम् अकथयत्?
उत्तरः
पिकः काकं उपहसन् अकथयत्- त्वं यत्र-तत्र का- का इति ककंशध्वनिना वातावरणमाकुलीकरोषि, कृष्णवर्ण मेध्यमेध्यथक्षकं त्वां कथं वनराजं मन्यामहे वयम्।
(ख) कस्य सत्यप्रियता उदाहरणस्वरूपा ?
उत्तरः
काकस्य सत्यप्रियता उदाहरण स्वरूपा ।
(ग) काकः किम् भक्षणं करोति?
उत्तरः
काकः पेध्यापेध्य धक्षणं करोति।
(इ) निर्देशानुसारम् / भाषिक कार्यम्-(केवलं प्रश्नद्वयम्) (1 × 2 = 2)
(क) “सत्यम् ‘ इत्यस्य पदस्य किं विलोमपदं प्रयुक्तम् ।
उत्तरः
अनृतम्
(खं) काकचेष्टः विद्यार्थी एव आदशीछछत्रः मन्यते! अत्र कि विशेष्य पदं प्रयुक्तम्?
उत्तरः
विद्यार्थी
(ग) “न रूपं ध्वनिः अस्ति” अत्र किं क्रियापदं प्रयुक्तम् ?
उत्तरः
अस्ति
प्रश्न 15. रेखाड्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत (केवलं प्रश्नचतुष्ट्यम्)- 1 × 4 = 4
(i) आत्मकल्याणम् इच्छन् नर: कदापि परेषाम् अहितं कर्म न कुर्यात्।
(ii) अयम् अन्येथ्यो दुर्बलः।
(iii) पुरा त्वया मझ्य व्याघत्रय तत्तम्।
(iv) चातकः वने वसति।
(v) तपोवनवासिनः जननी द्वेवीनाम्ना आघ्बयन्ति।
उत्तर :
(i) केषां
(ii) केभ्यो
(iii) कस्मै
(iv) क:
(v) कया
प्रश्न 16. मजञ्जूषात समुचितपदानि चित्वा अधोलिखित श्लोकस्य अन्वयं पूरयत- (1 × 4 = 4)
श्लोकः- अगाधजलसञ्चारी न गर्वं याति रोहितः।
अङ्गुष्ठोदकमात्रेण शफरी रपरायते ॥
अन्वयः- रोहितः (i) ______________ गर्व न (ii) ______________ शफरी (iii) ____________ एफ् (iv) ______________ ।
उत्तरः
रोहितः (i) अगाधजलसज्वारी गर्व न (ii) याति। शफरी (iii) अङ्गुष्टोदकमात्रेण एफ् (iv) आयते ।
अथवा
मञ्जूषायाः साहाय्येन श्लोकस्य भावार्थे रिक्तस्थानानि पूरयित्वा पुनः लिखत- (1 × 4 = 4)
श्लोकः- संपत्तौ च विपत्तौ च महतामेकरूपता ।
उदये सविता रक्तो रक्तश्चास्तमये तथा ।।
भावार्थः- सज्जनानां सङ्गतिः (i) ____________ कथ्यते । महापुरुषाणां सम्पन्नौ विपत्तौ च (ii) _________________ भवति। यथा सूर्यः उदिते सति रक्तवर्णः भवति। अस्तकाले च रक्तः भवति। (iii) _____________ सर्वदेव समप्रकृतयः भवन्ति। ते सुख-दुःखे (iv) ________________ भवति तेषां विकारं न भवन्ति।
[मञ्जूषा – समानैव, समरूपता, सत्सङ्गति, महान्तः जनाः।]
उत्तरः
भावः- सज्जनानां सद्गतिः (i) सत्सङ्गति कथ्यते । महापुरुषाणां सम्पन्नौ विपत्तौ च (ii) समरूपता भवति । यथा सूर्य: उदिते सति रक्तवर्णः भवति। अस्तकाले च रक्तः भवति । (iii) महान्तः जनाः सर्वदैव समप्रकृतयः भवन्ति। ते सुख-दुःखे (iv) समानैव भवति तेषां विकारं न भवन्ति।
प्रश्न 17. अधोलोखितं समुचित क्रमेण लिखत- (½ × 8 = 4)
(i) तत्र निहितामेकां मज्जूषाम् आदाय पलायितः।
(ii) चौरः एव उच्चैः क्रोशितुमारभत “चौरोऽयं चौरोऽयम्” इति।
(iii) चौरस्य पादध्वनिना प्रबुद्धोऽतिधिः चौरशङ्कया तमन्वधावत् अगृहणाच्च, पर विचित्रमघरत्।
(iv) तस्यामेव रात्रौ कश्चन चौरः गृहाभ्यन्तरं प्रविष्टः।
(v) विचित्रा दैवगतिः।
(vi) तस्य तारस्वरेण प्रबुद्धा ग्रामवासिनः स्वगृहाद् निष्क्रम्य तत्रागच्छत् वराकमतिथिमेव च चौरं मत्वाऽभर््छयन्।
(vii) यद्यपि ग्रामस्य आरक्षी एवं चौर आसीत्।
(viii) तत्क्षणमेव रक्षापुरुषः तम् अतिथि चौरोऽयम् इति प्रख्याप्य कारागृहे परक्षिपत्।
उत्तरः
(v) विचित्रा दैवगतिः।
(iv) तस्यामेव रात्रौ कश्चन चौरः गृहाभ्यन्तरं प्रविष्टः ।
(i) तत्र निहितामेकां मज्जूषाम् आदाय पलायितः।
(iii) चौरस्य पराद्ध्वनिना प्रबुद्धोऽतिथिः चौरशङ्कया तमन्वधावत् अगृह्णाच्च, पर विचित्रमघटत्।
(ii) चौरः एव उच्चैः क्रोशितुमारभत “चौरोऽयं चौरोऽयम्” इति ।
(vi) तस्य तारस्वरेण प्रबुद्धाः ग्रामवासिनः स्वगृहाद् निष्क्रम्य तत्रागच्छत् वराकमतिथिमेव च चौरं मत्वाऽभर््सयन्।
(vii) यद्यपि ग्रामस्य आरक्षी एव चौरः आसीत् ।
(viii) तत्क्षणमेव रक्षापुरुषः तम् अतिथिं चोरोऽयम् इति प्रख्याप्य कारागृहे प्रक्षिपत्।
प्रश्न 18. अधोलिखितवाक्येषु रेखाङ्कितपदानां प्रसङ्गानुकूलम् उचितार्थं चित्वा लिखत। (केवलं प्रश्नत्रयम्) (1 × 3 = 3 अङ्काः)
(निम्नलिखित वाक्यों में रेखांकित शब्दों के प्रसंगानुकूल उचित अर्थ चुनकर लिखिए |) (केवल तीन प्रश्न)
(i) सः चित्रं विलोक्य हसति ।
(क) हसित्वा
(ख) दृष्ट्वा
(ग) कथित्वा
(घ) अम्भसा
उत्तर:
(ख) दृष्ट्वा
(ii) अहं नगरम् गच्छामि।
(क) पत्तनम्
(ख) ग्रामम्
(ग) विषयम्
(घ) भगिनी
उत्तर:
(ख) गाम्रम्
(iii) सीता रामस्य पत्नी आसीत् ।
(क) कलत्रम्
(ख) मैत्री
(ग) भगिनी
(घ) कथित्वा
उत्तर:
(क) कलत्रम्
(iv) मालाकारः जलेन पादपान् सिञ्चति ।
(क) आहर:
(ख) फलकम्
(ग) अम्भसा
(घ) भगिनी
उत्तर:
(ग) अम्भसा