We have given detailed NCERT Deepakam Class 6 Sanskrit Book Solutions Chapter 8 बुद्धिः सर्वार्थसाधिका Textbook Questions and Answers come in handy for quickly completing your homework.
बुद्धिः सर्वार्थसाधिका Sanskrit Class 6 Chapter 8 Question Answer NCERT Solutions
Sanskrit Class 6 Chapter 8 Question Answer बुद्धिः सर्वार्थसाधिका
प्रश्न 1.
पाठस्य आधारेण अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखन्तु । (पाठ के आधार पर अधोलिखित प्रश्नों के उत्तर एक पद में लिखिए |)
(क) सरोवरस्य तीरे सुकोमलभूमौ बिलेषु के निवसन्ति ?
उत्तर:
शशकाः
(ख) केषां परिभ्रमणेन शशकाः क्षतविक्षताः मृताः च भवन्ति ?
उत्तर:
गजानाम्
(ग) शशकराजः कस्य समीपं गच्छति ?
उत्तर:
गजराजस्य
(घ) के स्वमतं प्रकाशयन्ति ?
उत्तर:
शशकाः
(ङ) कः चन्द्रं नमति ?
उत्तर:
गजराजः
(च) के सुखेन तिष्ठन्ति ?
उत्तर:
शशका:
प्रश्न 2.
पूर्णवाक्येन उत्तराणि लिखन्तु । (पूर्ण वाक्य में उत्तरों को लिखिए |)
(क) चन्द्रः कदा प्रसन्नः भवति ?
उत्तर:
यदा शशकाः जीवन्ति तदा एव चन्द्रः प्रसन्नः भवति ।
(ख) सायङ्काले केषां सभा भवति ?
उत्तर:
सायङ्काले तेषां शशकानां सभा भवति ।
(ग) शशकाः किमर्थम् उपायं चिन्तयन्ति ?
उत्तर:
शशकाः स्वरक्षार्थम् उपायं चिन्तयन्ति।
(घ) चन्द्रः केन नाम्ना प्रसिद्धः अस्ति ?
उत्तर:
चन्द्रः शशाङ्कः नाम्ना प्रसिद्धः अस्ति ।
(ङ) “आम्, चन्द्रस्य दर्शनाय आवाम् अधुना एव सरोवरं प्रति चलावः” इति कः कथयति ?
उत्तर:
शशकराजः कथयति – ” आम्, चन्द्रस्य दर्शनाय आवाम् अधुना एव सरोवरं प्रति चलावः । ”
प्रश्न 3.
पाठस्य आधारेण पट्टिकातः क्रियापदानि चित्वा वाक्यानि पूरयन्तु । (पाठ के आधार पर पट्टिका से क्रियापदों को चुनकर वाक्यों को पूरा कीजिए ।)
निवसन्ति चिन्तयन्ति भवति कथयति तिष्ठति
(क) किं चन्द्रः सरोवरे ……?
(ख) सर्वे शशकाः उपायं ……।
(ग) सायंकाले शशकानां सभा ……।
(घ) शशकाः सरोवरस्य तीरे ……।
(ङ) सः गजराजं ……..।
उत्तर:
(क) तिष्ठति
(ख) चिन्तयन्ति
(ग) भवति
(घ) निवसन्ति
(ङ) कथयति
प्रश्न 4.
उदाहरणानुसारं निम्नलिखितानां पदानां वचनं पुरुषं च लिखन्तु । (उदाहरण के अनुसार निम्नलिखित पदों के वचन और पुरुष लिखिए।)
उत्तर:
प्रश्न 5.
उदाहरणानुसारं समुचितैः क्रियापदैः रिक्तस्थानानि पूरयन्तु। (उदाहरण के अनुसार समुचित क्रियापदों के द्वारा रिक्त स्थानों को भरिए ।)
उत्तर:
प्रश्न 6.
चित्रस्य आधारेण पञ्च वाक्यानि लिखन्तु । (चित्र के आधार पर पाँच वाक्य लिखिए |)
(छात्र चित्रों के लिए पाठ्यपुस्तक पृ०सं० 98 देखें।)
(क) ………….
(ख) …………
(ग) ………..
(घ) …………
(ङ) …………
उत्तर:
(क) अत्र एकः विशालः आम्रवृक्षः अस्ति ।
(ख) वृक्षस्य उपरि एक वानरः तिष्ठति ।
(ग) वृक्षस्य अधः त्रयः बालकाः बालिकाः च सन्ति ।
(घ) वानरः वृक्षात् फलानि क्षिपति ।
(ङ) अधः बालकाः फलानि खादन्ति ।
प्रश्न 7.
अधोलिखितानां पर्यायपदानां मेलनं कृत्वा रिक्तस्थानानि पूरयन्तु। (अधोलिखित पर्यायपदों का मेल करके रिक्त स्थानों की पूर्ति कीजिए।)
(क) गज: हस्ती
(ख) पदम् चरणः
(ग) चन्द्रः शशाङ्कः
(घ) सरोवर: जलाशयः
(ङ) प्रजा जनता
उत्तर:
(क) गजः हस्ती
(ख) पदम् चरणः
(ग) चन्द्रः शशाङ्कः
(घ) सरोवरः जलाशयः
(ङ) प्रजा जनता
NCERT Solutions for Class 6 Sanskrit Chapter 8 सूक्तिस्तबकः (Old Syllabus)
अभ्यासः
Class 6 Sanskrit Chapter 8
प्रश्न 1.
सर्वान् श्लोकान् सस्वरं गायत- (सब श्लोकों को सस्वर गाएँ- Recite all Shlokas in tune.)
उत्तर:
छात्र स्वयं सस्वर गाएँ।
Sanskrit Class 6 Chapter 8
प्रश्न 2.
श्लोकांशान् योजयत- (श्लोकांशों का मिलान करें- Match the verses.)
उत्तर:
Class 6 Sanskrit Chapter 8 Question Answer
प्रश्न 3.
प्रश्नानाम् उत्तराणि लिखत- (प्रश्नों के उत्तर लिखिए- Answer the questions.)
(क) सर्वे जन्तवः केन तुष्यन्ति?
(ख) पिककाकयोः भेदः कदा भवति?
(ग) क; गच्छन् योजनानां शतान्यपि याति?
(घ) अस्माभिः किं वक्तव्यम्?
उत्तर:
(क) सर्वे जन्तवः प्रियवाक्यप्रदानेन तुष्यन्ति।
(ख) वसन्तसमये पिककाकयोः भेदः भवति।
(ग) पिपीलक : गच्छन् योजनानां शतान्यपि याति।
(घ) अस्माभिः प्रियं वक्तव्यम्।
Sanskrit Chapter 8 Class 6
प्रश्न 4.
उचितकथनानां समक्षम् ‘आम्’ अनुचितकथनानां समक्षं-‘न’ इति लिखत- (उचित, कथनों के सामने ‘आम्’ और अनुचित कथनों के सामने ‘न’ लिखिए- Write ‘आम्’ in front of the correct statement and ‘न’ in front of the incorrect one.)
(क) काक: कृष्णः न भवति। …………..
(ख) अस्माभिः प्रियं वक्तव्यम्। …………..
(ग) वसन्तसमये पिककाकयोः भेदः स्पष्टः भवति। …………..
(घ) वैनतेयः पशुः अस्ति। …………..
(ङ) वचने दरिद्रता न कर्त्तव्या। …………..
उत्तर:
(क) न
(ख) आम्
(ग) आम्
(घ) न
(ङ) आम्
Class 6 Chapter 8 Sanskrit
प्रश्न 5.
मञ्जूषातः समानार्थकानि पदानि चित्वा लिखत- (मञ्जूषा से समानार्थक पद चुनकर लिखिए Pick out synonyms from the box and write.)
ग्रन्थे , कोकिलः , गरुडः , परिश्रमेण , कथने
(क) वचने — …………..
(ख) वैनतेयः — …………..
(ग) पुस्तके — …………..
(घ) उद्यमेन .– …………..
(ङ) पिकः — …………..
उत्तर:
(क) कथने
(ख) गरुड़ः
(ग) ग्रन्थे
(घ) परिश्रमेण
(ङ) कोकिल:
Chapter 8 Sanskrit Class 6
प्रश्न 6.
विलोमपदानि योजयत- (विलोम शब्दों का मिलान कीजिए- Match the antonyms.)
उत्तर:
सार्थकः – निरर्थकः
कृष्ण: – श्वेत;
अनुक्तम् – उक्तम्।
गच्छति – आगच्छति;
जागृतस्य – सुप्तस्य
Class 6th Sanskrit Chapter 8 सूक्तिस्तबकः Additional Important Questions and Answers
Class 6th Sanskrit Chapter 8
प्रश्न 1.
मञ्जूषातः उचितं पर्यायम् चित्वा लिखत। (मञ्जूषा से उचित पर्यायवाची चुनकर रिक्त स्थान पूर्ति कीजिए। Pick out the appropriate synonyms and fill in the blanks.)
मधुरवचनेन; प्रसन्नाः भवन्ति; ग्रंथः; अतः; मधुरम्; याति ।
(क) गच्छति ………….
(ख) तुष्यन्ति ………….
(ग) पुस्तकम् ………….
(घ) प्रियम् ………….
(ङ) तस्मात् ………….
(च) प्रियवाक्यप्रदानेन ………….
उत्तर:
(क) याति
(ख) प्रसन्नाः भवन्ति
(ग) ग्रंथः
(घ) मधुरम्
(ङ) अतः
(च) मधुरवचनेन।
Class 6 Sanskrit Ch 8
प्रश्न 2.
मञ्जूषात् उचितं पदं चित्वा श्लोकांशान् पूरयत। (मञ्जूषा से उचित पद चुनकर श्लोकांशों की पूर्ति कीजिए। Pick out the correct option and fill in the blanks.)
वसन्तसमय, सिध्यन्ति, जीवने, पिपीलकः, प्रियम्।
(क) गच्छन् …………….. याति योजनानां शतान्यपि।
(ख) उद्यमेन हि कार्याणि …………….. ।
(ग) तस्मात् ……. हि वक्तव्यम्।
(घ) …………….. प्राप्ते काकः काकः पिकः पिकः।
(ङ) किं भवेत् तेन पाठेन …………….. यो न सार्थकः।
उत्तर:
(क) पिपीलकः
(ख) सिध्यन्ति
(ग) प्रियम्
(घ) वसन्तसमये
(ङ) जीवने।
Ncert Class 6 Sanskrit Chapter 8
प्रश्न 3.
शुद्धकथनस्य समक्षम् ‘आम्’ अशुद्धकथनस्य समक्षम् ‘न’ इति लिखत। (शुद्ध कथन के सामने ‘आम्’ तथा अशुद्ध कथन के सामने ‘न’ लिखिए। Write down yes’ opposite to right statement and write ‘no’ opposite to wrong statement.)
(क) वसन्तसमये काकः न भवति। ………………
(ख) पिककाकयोः भेद: न अस्ति। ………………
(ग) वैनतेयः अगच्छन् अपि योजनानां शतानि गच्छति। ………………
(घ) पुस्तके पठितः पाठः जीवने सार्थकः न भवेत्। ………………
(ङ) सर्वदा प्रियं वक्तव्यम्। ………………
उत्तर:
(क) न
(ख) न
(ग) न
(घ) न
(ङ) आम्।
Ncert Solutions For Class 6 Sanskrit Chapter 8
प्रश्न 4.
अधोदत्तं श्लोकं पठत प्रश्नान् च उत्तरत। (निम्नलिखित श्लोक पढ़िए और प्रश्नों के उत्तर दीजिए। Read the verse given below and answer the questions.)
प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति मानवाः।
तस्मात् प्रियं हि वक्तव्यं वचने का दरिद्रता।।
I. एकपदेन उत्तरत
(क) के तुष्यन्ति?
(ख) तस्मात् किं वक्तव्यम्?
उत्तर:
(क) मानवाः
(ख) मधुरम् प्रियं
II. पूर्णवाक्येन उत्तरत
सर्वे केन तुष्यन्ति?
उत्तर:
सर्वे मधुर-वचनेन तुष्यन्ति।
III. भाषिक-कार्यम्
(क) प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति मानवा:- अत्र कः कर्ता? (प्रियवाक्यप्रदानेन, सर्वे, मानवाः)
(ख) ‘मानवाः तुष्यन्ति’-वाक्यम् एकवचने परिवर्तयत।
(ग) ‘अप्रियम्’ इति शब्दस्य किं विलोमपदम् अत्र प्रयुक्तम्?
(घ) ‘प्रदानेन’ इति पदे का विभक्ति?
उत्तर:
(क) मानवाः
(ख) मानवः तुष्यति
(ग) प्रियं
(घ) तृतीया
Ch 8 Sanskrit Class 6
प्रश्न 5.
श्लोकांशान् परस्परं मेलयत। (निम्नलिखित श्लोकों का उचित मिलान कीजिए। Match the following verses.)
उत्तर:
(क) न हि सुप्तस्य सिंहस्य-प्रविशन्ति मुखे मृगाः
(ख) तस्मात् प्रियं हि वक्तव्यम्-वचने का दरिद्रता।
(ग) अगच्छन् वैनतेयोऽपि-पदमेकं न गच्छति।
(घ) वसन्तसमये प्राप्ते-काकः काकः पिकः पिकः।
बहुविकल्पीयप्रश्नाः
Sanskrit Class 6 Chapter 8 Solutions
प्रश्न 1.
उचित-विकल्पेन रिक्तस्थानानि पूरयत। (उचित विकल्प द्वारा रिक्त स्थान पूर्ति कीजिए। Fill in the blanks with the correct option.)
(क) ……………. का दरिद्रता। (जीवने, वचने, पुस्तके)
(ख) पुस्तके पठितः पाठः जीवने नैव ……………. (साधितः, सार्थकः, पिपीलकः)
(ग) अगच्छन् ..अपि पदमेकं न गच्छति। (पिपीलकः, वैनतेयः मानवः)
(घ) तस्मात् ……………. हि वक्तव्यम्।। (युक्तम्, उक्तम्, प्रियम्)
(ङ) प्रियवाक्यप्रदानेन सर्वे ……………. मानवाः।। (गच्छन्ति, वसन्ति, तुष्यन्ति)
उत्तर:
(क) वचने
(ख) साधितः
(ग) वैनतेयः
(घ) प्रियम्
(ङ) तुष्यन्ति