• Skip to main content
  • Skip to secondary menu
  • Skip to primary sidebar
  • Skip to footer
  • NCERT Solutions
    • NCERT Books
  • Class 10
  • Class 9
  • Class 8
  • Class 7
  • Class 6
  • Class 11
  • Class 12
  • MCQ Questions
    • CBSE MCQ

Learn Insta

RD Sharma Solutions , RS Aggarwal Solutions and NCERT Solutions

  • Extra Questions
  • CBSE Notes
  • RD Sharma Solutions
    • RD Sharma Class 12 Solutions
    • RD Sharma Class 11 Solutions
    • RD Sharma Class 10 Solutions
    • RD Sharma Class 9 Solutions
    • RD Sharma Class 8 Solutions
  • RS Aggarwal Solutions
    • RS Aggarwal Solutions Class 10
    • RS Aggarwal Solutions Class 9
    • RS Aggarwal Solutions Class 8
    • RS Aggarwal Solutions Class 7
    • RS Aggarwal Solutions Class 6
  • ML Aggarwal Solutions
    • ML Aggarwal Class 10 Solutions
    • ML Aggarwal Class 9 Solutions
    • ML Aggarwal Class 8 Solutions
    • ML Aggarwal Class 7 Solutions
    • ML Aggarwal Class 6 Solutions
  • English Grammar
    • Words with Letters
    • English Summaries
    • Unseen Passages

NCERT Solutions for Class 6 Sanskrit Chapter 6 समुद्रतटः

March 18, 2022 by Prasanna

We have given detailed NCERT Solutions for Class 6 Sanskrit Ruchira Chapter 6 समुद्रतटः Textbook Questions and Answers come in handy for quickly completing your homework. https://www.learninsta.com/ncert-solutions-for-class-6-sanskrit-chapter-6/

NCERT Solutions for Class 6 Sanskrit Ruchira Chapter 6 समुद्रतटः

Class 6th Sanskrit Chapter 6 समुद्रतटः Textbook Questions and Answers

अभ्यासः

Class 6 Sanskrit Chapter 6
प्रश्न: 1.
उच्चारणं कुरुत- (उच्चारण कीजिए- Read it out.)

Samudratat Class 6
उत्तर:
छात्र स्वयं उच्चारण करें।

Sanskrit Class 6 Chapter 6
प्रश्न: 2.
अधोलिखितानां प्रश्नानाम् उत्तरं लिखत- (निम्नलिखित प्रश्नों के उत्तर लिखिए – Answer the following questions.)

(क) जना: काभिः जलविहारं कुर्वन्ति?
(ख) भारतस्य दीर्घतमः समुद्रतटः कः?।
(ग) जना कुत्र स्वैरं विहरन्ति?
(घ) बालकाः बालुकाभिः किं रचयन्ति।
(ङ) कोच्चितटः केभ्यः ज्ञायते?
उत्तर:
(क) जनाः नौकाभिः जलविहारं कुर्वन्ति।
(ख) चेन्नईनगरस्य मेरीनातटः देशस्य दीर्घतमः समुद्रतटः।
(ग) मुम्बईनगरस्य जुहूतटे जनाः स्वैरं विहरन्ति।
(घ) बालकाः बालुकाभिः बालुकागृह रचयन्ति।
(ङ) कोच्चितटः नारिकेलेभ्यः/नारिकेलफलेभ्यः ज्ञायते।

Class 6 Sanskrit Chapter 6 Question Answer
प्रश्न: 3.
मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत- (मञ्जूषा से पद चुनकर रिक्त स्थान भरिए Fill in the blanks by picking out words from the box.)

बङ्गोपसागरः , प्रायद्वीपः , पर्यटनाय , क्रीडा , सङ्गमः

(क) कन्याकुमारीतटे त्रयाणां सागराणां ………… भवति।
(ख) भारतदेशः . इति कथ्यते।
(ग) जनाः समुद्रतटं …….. आगच्छन्ति।
(घ) बालेभ्यः ……………… रोचते।
(ङ) भारतस्य पूर्वदिशायां …… अस्ति।
उत्तर:
(क) सङ्गमः
(ख) प्रायद्वीपः
(ग) पर्यटनाय
(घ) क्रीडा
(ङ) बङ्गोपसागरः

Ncert Class 6 Sanskrit Chapter 6
प्रश्न: 4.
यथायोग्यं योजयत- (यथोचित मेल कीजिए- Match appropriately.)

समुद्रतट: – ज्ञानाय
क्रीडानकम् – पोषणाय
दुग्धम् – प्रकाशाय
दीपक: – पर्यटनाय
विद्या – खेलनाय
उत्तर:
समुद्रतटः – पर्यटनाय
क्रीडनकम् – खेलनाय
दुग्धम् – पोषणाय
दीपकः – प्रकाशाय
विद्या – ज्ञानाय

Sanskrit Chapter 6 Class 6
प्रश्न: 5.
तृतीयाविभक्तिप्रयोगेण रिक्तस्थानानि पूरयत- (तृतीया विभक्ति के प्रयोग द्वारा रिक्त स्थान भरिए- Fill in the blanks by using the Third inflexion.)

यथा- व्योमः मित्रेण सह गच्छति। (मित्र)
(क) बालकाः ………… सह पठन्ति। (बालिका)
(ख) तडागः ………… विभाति। (कमल)
(ग) अहमपि ………… खेलामि। (कन्दुक)
(घ) अश्वाः ………… सह धावन्ति। (अश्व)
(ङ) मृगाः ………… सह चरन्ति। (मृग)
उत्तर:
(क) बालिकाभिः
(ख) कमलैः
(ग) कन्दुकेन
(घ) अश्वैः
(ङ) मृगैः

Class 6 Sanskrit Chapter 6 Solution
प्रश्न: 6.
अधोलिखितं वृत्तचित्रं पश्यत। उदाहरणानुसारेण कोष्ठकगतैः शब्दैः उचितवाक्यानि रयचत (निम्नलिखित वृत्तचित्र देखिए और उदाहरण के अनुसार कोष्ठगत शब्दों से उचित वाक्य बनाइए Look at the circle below and frame sentences with words contained in boxes.)
समुद्रतटः Class 6

यथा- 1. रहीमः मित्रेण सह क्रीडति।
2. ………………………. |
3. ………………………. |
4. ………………………. |
5. ………………………. |
6. ………………………. |
7. ………………………. |
8. ………………………. |
उत्तर:
2.रहीमः द्विचक्रिकया आपणं गच्छति।
3. रहीमः कलमेन पत्रं लिखति।
4. रहीमः हस्तेन कन्दुकं क्षिपति।
5. रहीमः नौकया जलविहारं करोति।
6. रहीमः चषकेन जलं पिबति।
7. रहीमः तूलिकया चित्रं रचयति।
8. रहीमः वायुयानेन ह्यः आगच्छत्।

Class 6th Sanskrit Chapter 6
प्रश्नः 7.
कोष्ठकात् उचितपदप्रयोगेण रिक्तस्थानानि पूरयत- (कोष्ठक से उचित पद के प्रयोग द्वारा रिक्त स्थान भरिए।- Fill in the blanks by using the appropriate word from the box.)

(क) धनिकः ………………. धनं ददाति। (निर्धनम्/निर्धनाय)
(ख) बाल: ………………. विद्यालयं गच्छति। (पठनाय/पठनेन)
(ग) सज्जनाः ……………….. जीवन्ति। (परोपकारम/परोपकाराय)
(घ) प्रधानाचार्यः ………………. पारितोषिकं यच्छति। (छात्राणाम्/छात्रेभ्यः)
(ङ) …………… नमः। (शिक्षकाय/शिक्षकम्)
उत्तर:
(क) निर्धनाय
(ख) पठनाय
(ग) परोपकाराय
(घ) छात्रेभ्यः
(ङ) शिक्षकाय

Class 6th Sanskrit Chapter 6 समुद्रतटः Additional Important Questions and Answers

Class 6th Sanskrit Chapter 6 Question Answer
प्रश्न 1.
विभक्ति वचन-अनुसारेण रिक्तस्थानपूर्तिं कुरुत- (विभक्ति तथा वचन के अनुसार रिक्तस्थानपूर्ति कीजिए- Fill in the blanks according to case and number.)
Ch 6 Sanskrit Class 6
उत्तर:
Class 6 Sanskrit Chapter 6 Answers

(ख)
Class 6 Sanskrit Ch 6 Solutions
उत्तर:
Sanskrit Class 6 Chapter 6 Question Answer

Sanskrit Ch 6 Class 6
उत्तर:
Class 6 Sanskrit Chapter 6 Pdf With Answers

Ncert Solutions For Class 6 Sanskrit Chapter 6
प्रश्न 2.
मञ्जूषात उचितं पदं चित्वा वाक्यपूर्तिं कुरुत। (मञ्जूषा से उचित पद चुनकर वाक्यपूर्ति कीजिए। Pick out the correct option and fill in the blanks.)

वैदेशिकव्यापाराय, पर्यटनाय, कन्दुकेन, समुद्रतटाः, विदेशिपर्यटकेभ्यः

(क) अस्माकं देशे बहवः ……………. सन्ति।
(ख) अत्र जनाः ……………. आगच्छन्ति।
(ग) केचन जनाः ….. क्रीडन्ति।
(घ) गोवा-तटः ……… समधिकं रोचते।
(ङ) विशाखापत्तनम् … प्रसिद्धम्।
उत्तर:
(क) समुद्रतटाः
(ख) पर्यटनाय
(ग) कन्दुकेन
(घ) विदेशिपर्यटकेभ्यः
(ङ) वैदेशिकव्यापाराय।

Class 6 Chapter 6 Sanskrit
प्रश्न 3.
अधोदत्तं गद्यांशं पठत प्रश्नान् च उत्तरत। (निम्नलिखित गद्यांश पढ़िए और प्रश्नों के उत्तर दीजिए। Read the extract given below and answer the questions that follow.)

एषः समुद्रतटः। अत्र जनाः पर्यटनाय आगच्छन्ति। केचन तरङ्गै क्रीडन्ति। केचन च नौकाभिः जलविहारं कुर्वन्ति। तेषु केचन कन्दुकेन क्रीडन्ति। बालिका: बालकाः च बालुकाभिः बालुकागृह रचयन्ति। मध्ये मध्ये तरङ्गाः बालुकागृहं प्रवाहयन्ति। एषा क्रीडा प्रचलति एव। समुद्रतटाः न केवलं
पर्यटनस्थानानि। अत्र मत्स्यजीविनः अपि स्वजीविकां चालयन्ति।

I. एकपदेन उत्तरत
(क) एषः कः?
(ख) जनाः अत्र किमर्थम् आगच्छन्ति?
(ग) बालकाः किम् रचयन्ति?
(घ) के बालुकागृहं प्रवाहयन्ति?
उत्तर:
(क) समुद्रतटः
(ख) पर्यटनाय
(ग) बालुकागृहम्
(घ) तरङ्गाः

II. पूर्णवाक्येन उत्तरत
(क) बालकाः बालिकाः च अत्र किं रचयन्ति?
(ख) अत्र मत्स्यजीबिनः किं कुर्वन्ति?
उत्तर:
(क) बालकाः बालिकाः च अत्र बालुकाभिः बालुकागृहम् रचयन्ति।
(ख) अत्र मत्स्यजीविनः स्वजीविकां चालयन्ति।

III. भाषिक-कार्यम्
(क) एकवचने परिवर्तयत
(i) नौकाभिः ……………..
(ii) पर्यटनस्थानानि ……………..
(iii) तरङ्गैः ……………..
(iv) रचयन्ति ……………..
उत्तर:
(i) नौकया
(ii) पर्यटनस्थानम्
(iii) तरङ्गेन
(iv) रचयति

(ख) ‘अत्र जनाः पर्यटनाय आगच्छन्ति’ इति वाक्ये कर्तृपदम् किम्?
(अत्र, जनाः, पर्यटनाय)
उत्तर:
जनाः।

(ग) ‘केचन नौकाभिः जलविहारं कुवन्ति’ इति वाक्ये कर्मपदम् किम्?
(केचन, नौकाभिः, जलविहारम्)
उत्तर:
जलविहारम्।

प्रश्न 4.
यथानिर्देशम् रिक्तस्थानानि पूरयत।
(i) एषः समुद्रतटः। …… बालिका। .बालुकागृहम्।
(ii) बालकाः कन्दुकेन क्रीडन्ति। अहम् अपि कन्दुकेन …….।
उत्तर:
(i) एषा, एतत्।
(ii) क्रीडामि।

Ncert Class 6 Sanskrit Chapter 6 Solution
प्रश्न 5.
कोष्ठकदत्ते शब्दे तृतीया-विभक्ति प्रयोज्य वाक्यानि पूरयत। (कोष्ठक दत्त शब्द में तृतीया विभक्ति प्रयोग करके वाक्य पूरे कीजिए। Complete the sentences by using the third form of the word in bracket.)

(क) छात्राः विद्यालयम् गच्छन्ति। (बसयान)
(ख) जनाः यात्रां कुर्वन्ति। (रेलयान)
(ग) शिशुः …………… क्रीडति। (क्रीडनक)
(घ) …………….. शरीरं पुष्टम् भवति। (व्यायाम)
(ङ) वयं नदीपारम् गच्छामः। (नौका)
उत्तर:
(क) बसयानेन
(ख) रेलयानेन
(ग) क्रीडनकैः
(घ) व्यायामेन
(ङ) नौकया

Sanskrit Class 6 Chapter 6 Solution
प्रश्न 5.
रेखांकितं पदं संशोध्यत लिखत- (रेखांकित पद को शुद्ध कीजिए- Correct the underlined word.)

(क) एषः समुद्रतटः पर्यटनम् भवति।
(ख) दीपक: प्रकाशः भवति।
(ग) प्राचार्य छात्रम् पारितोषिकं यच्छति।
(घ) सूर्यम् नमः।
(ङ) बालकान् आम्रफलम् रोचते।।
उत्तर:
(क) पर्यटनाय
(ख) प्रकाशाय
(ग) छात्राय
(घ) सूर्याय
(ङ) बालकेभ्यः

बहुविकल्पीयप्रश्नाः

Chapter 6 Sanskrit Class 6
प्रश्न 1.
उचितं विकल्पं चित्वा वाक्यपूर्ति कुरुत। (उचित विकल्प चुनकर वाक्यपूर्ति कीजिए। Pick out the correct option and complete the sentences.)

(क)
(i) बालकः …………….. सह क्रीडति। (बालकेन्, बालकेन, बालकम्)
(ii) गजाः …………….. सह चलन्ति। (गजेभिः, गजाः, गजैः)
(iii) छात्राः …………….. सह पठन्ति। (छात्रेभिः, छात्राभिः, छात्राः)
(iv) अहं ………. अन्नं यच्छामि। (याचकम्, याचकेन, याचकाय)
(v) सा वदति ………. नमः। (गणेशम्, गणेशाय, गणेशः)
उत्तर:
(i) बालकेन
(ii) गजैः
(iii) छात्राभिः
(iv) याचकाय
(v) गणेशाय।

(ख)
(i) त्वं मित्रैः सह ………… । (क्रीडथः, क्रीडथ, क्रीडसि)
(ii) वृक्षे खगौ …………. । (कूजति, कूजतः, कूजन्ति)
(iii) बालकाः गजम् …………. । (पश्यति, पश्यतः, पश्यन्ति)
(iv) आवाम् भोजनम् …………. । (खादामि, खादावः, खादामः)
(v) यूयम् गृहम् …………. । (गच्छथः, गच्छन्ति, गच्छथ)
उत्तरम्-
(i) क्रीडसि
(ii) कूजतः
(iii) पश्यन्ति
(iv) खादावः
(v) गच्छथ।

Class 6 Sanskrit Ch 6
प्रश्न 2.
उचितं विकल्पं चित्वा एकपदेन प्रश्नान् उत्तरत। (उचित विकल्प चुनकर एक पद में प्रश्न का उत्तर दीजिए। Pick out the correct option and answer the question in one word.)

(i) जनाः नौकाभिः किं कुर्वन्ति? (पर्यटनम्, बालुकागृहम्, जलविहारम्)
(ii) के बालुकागृहम् प्रवाहयन्ति? (तरङ्गाः, जनाः, बालकाः)
(iii) देशे बहवः के सन्ति? (पर्यटकाः, समुद्रतटाः, मत्स्यजीविनः)
(iv) कोच्चितटः केभ्यः ज्ञायते? (वैदेशिकव्यापाराय, जलविहाराय, नारिकेलफलेभ्य)
(v) कः तटः विदेशिपर्यटकेभ्यः समधिकं रोचते? (मेरीनातटः, गोवातटः, जुहूतटः)
उत्तरम्-
(i) जलविहारम्
(ii) तरङ्गाः
(ii) समुद्रतटाः
(iv) नारिकेलफलेभ्यः
(v) गोवातटः।

Filed Under: CBSE Class 6

Primary Sidebar

  • Maths NCERT Solutions
  • Science NCERT Solutions
  • Social Science NCERT Solutions
  • English NCERT Solutions
  • Hindi NCERT Solutions
  • Physics NCERT Solutions
  • Chemistry NCERT Solutions
  • Biology NCERT Solutions
RS Aggarwal Solutions RD Sharma Solutions
RS Aggarwal Class 10 RD Sharma Class 10
RS Aggarwal Class 9 RD Sharma Class 9
RS Aggarwal Class 8 RD Sharma Class 8
RS Aggarwal Class 7 RD Sharma Class 11
RS Aggarwal Class 6 RD Sharma Class 12

Recent Posts

  • NCERT Important Extra Questions for Class 6, 7, 8, 9, 10, 11, and 12
  • MCQ Questions for Class 11 Maths Chapter 8 Binomial Theorem with Answers
  • Mechanical Properties of Solids Class 11 Important Extra Questions Physics Chapter 9
  • Selina Concise Mathematics Class 10 ICSE Solutions Chapter 8 Remainder and Factor Theorems Ex 8A
  • MCQ Questions for Class 9 Maths Chapter 2 Polynomials with Answers
  • MCQ Questions for Class 7 Maths Chapter 2 Fractions and Decimals with Answers
  • English Grammar for Class 6, 7, 8, 9, 10, 11 and 12
  • Unscramble Words With Letters | Make Words with These Letters
  • Fractions and Decimals Class 7 Notes Maths Chapter 2
  • MCQ Questions for Class 6 Maths Chapter 8 Decimals with Answers
DMCA.com Protection Status

Footer

CBSE Library
NCERT Library
NCERT Solutions for Class 12
NCERT Solutions for Class 11
NCERT Solutions for Class 10
NCERT Solutions for Class 9
NCERT Solutions for Class 8
NCERT Solutions for Class 7
NCERT Solutions for Class 6
ML Aggarwal Class 10 ICSE Solutions
Concise Mathematics Class 10 ICSE Solutions
CBSE Sample Papers
cbse
ncert
English Summaries
English Grammar
Biology Topics
Microbiology Topics
Chemistry Topics
Like us on Facebook Follow us on Twitter
Watch Youtube Videos Follow us on Google Plus
Follow us on Pinterest Follow us on Tumblr
Percentage Calculator

Copyright © 2022 Learn Insta