Check the below Class 7 Sanskrit MCQ Chapter 11 द्वीपेषु रम्यः द्वीपोऽण्डमानः with Answers based on the latest exam pattern. Students can also read NCERT Solutions for Class 7 Sanskrit Chapter 11 Questions and Answers at LearnInsta.
द्वीपेषु रम्यः द्वीपोऽण्डमानः Class 7 MCQ Questions Sanskrit Chapter 11
यथानिर्देशम् उत्तरत-
प्रश्न 1.
‘भूमिका’ इति पदस्य विशेषणपदं किम्?
(क) विशिष्टा
(ख) विशिष्टः
(ग) विशिष्टम्
(घ) विशिष्ट
उत्तराणि-
(क) विशिष्टा
प्रश्न 2.
‘मीनै:’ इति पदस्य समानार्थकम् पदम् किम्?
(क) अन्यैः
(ख) जलचरैः
(ग) कच्छपैः
(घ) मत्स्यैः
उत्तराणि-
(घ) मत्स्यैः
प्रश्न 3.
‘समुद्रतटेषु’ इति पदे का विभक्तिः?
(क) सप्तमी
(ख) षष्ठी
(ग) द्वितीया
(घ) पञ्चमी
उत्तराणि-
(क) सप्तमी
प्रश्न 4.
‘गायाम:’ इति क्रियापदे कः लकारः?
(क) लोट्
(ख) लट्
(ग) लङ्
(घ) लृट्
उत्तराणि-
(ख) लट्
प्रश्न 5.
‘भवान् स्वराजद्वीपं दृष्टवान्’ अत्र क्रियापदं किम्?
(क) दृष्टवान्
(ख) भवान्
(ग) स्वराज
(घ) द्वीपं
उत्तराणि-
(क) दृष्टवान्
प्रश्न 6.
सेण्टिनली-जनजातीयाः कस्मात् दूरे तिष्ठन्ति?
उत्तराणि-
समाजात्
प्रश्न 7.
कारागारस्य अपरं नाम किम् अस्ति?
उत्तराणि-
कालापानी
प्रश्न 8.
क: घोरं कष्टम् सोढ़वान्?
उत्तराणि-
वीर सावरकर:
प्रश्न 9.
एतत् कारागारम् कैः निर्मितम्?
उत्तराणि-
ब्रिटिशजनै:
प्रश्न 10.
केषाम् दमनार्थं ब्रिटिशजनैः एतत् कारागारम् निर्मितम्?
उत्तराणि-
क्रान्तिकारिणां
प्रश्न 11.
अत्र विशिष्टानि स्थानानि किमर्थं सन्ति?
उत्तराणि-
भ्रमणाय
प्रश्न 12.
अध्यापिका कस्य मानचित्रे अण्डमानद्वीपसमूहं दर्शयति?
उत्तराणि-
भारतस्य
प्रश्न 13.
रामायणकाले अस्य द्वीपस्य नाम किम् आसीत्?
उत्तराणि-
हंडुकमान्
प्रश्न 14.
कस्य नाम्नः इतिहास: अद्भुत अस्ति?
उत्तराणि-
अण्डमानद्वीपस्य
प्रश्न 15.
‘हन्डुकमान्’ इति कस्य शब्दस्य परिवर्तितं रूपम् अस्ति?
उत्तराणि-
हनूमान्
Class 7 Sanskrit Chapter 11 MCQ समवायो हि दुर्जयः (Old Syllabus)
मञ्जूषायाः सहायतया अनुच्छेदं पूरयत- (मञ्जूषा की सहायता से अनुच्छेद पूरा कीजिए)
Complete the para with help from the box.
चटकायाः, दुःखेन, सन्ततिः, वृक्षे, वृक्षस्य, विलापम्, चटका, शुण्डेन, भद्रे, अण्डानि।
पुरा एकस्मिन् …………… एका चटका प्रतिवसति स्म। कालेन तस्याः …………. जाता। एकदा कश्चित् प्रमत्तः गजः तस्य …………….. अधः आगत्य तस्य शाखां …………….. अत्रोटयत्। …………… नीडं भुवि अपतत्। तेन …………. विशीर्णानि। अथ सा ……………. व्यलपत्। तस्याः …………… श्रुत्वा काष्ठकूटः नाम खगः …………… ताम् अपृच्छत्- ……………. किमर्थं विलपसि?” इति।
Answer
Answer:
वृक्षे, सन्ततिः, वृक्षस्य, शुण्डेन, चटकायाः, अण्डानि, चटका, विलापम्, दुःखेन, भने।
गद्यांशं पठत अधोदत्तान् प्रश्नान् च उत्तरत- (गद्यांश पढ़िए और निम्नलिखित प्रश्नों के उत्तर दीजिए)
Read the extract and answer the questions that follow.
चटकावदत्-“दुष्टेनैकेन गजेन मम सन्ततिः नाशिता। तस्य गजस्य वधेनैव मम दुःखम् अपसरेत्। ततः काष्ठकूटः तां वीणारवा नाम्न्याः मक्षिकायाः समीपम् अनयत्। तयोः वार्ता श्रुत्वा मक्षिकावदत्-“ममापि मित्रं मण्डूकः मेघनादः अस्ति। शीघ्रं तमुपेत्य यथोचितं करिष्यामः।” तदानीं तौ मक्षिकया सह गत्वा मेघनादस्य पुरः सर्वं वृत्तान्तं न्यवेदयताम्।
Question 1.
कस्याः सन्ततिः नाशिता?
Answer
Answer: चटकायाः
Question 2.
कस्य वधेन चटकायाः दुःखम् अपसरेत्?
Answer
Answer: गजस्य
Question 3.
मेघनादः कस्याः मित्रम् अस्ति?
Answer
Answer: मक्षिकायाः
Question 4.
चटकायाः सन्ततिः केन नाशिता?
Answer
Answer: गजेन
Question 5.
चटका काष्ठकूटं किम् अवदत्?
Answer
Answer: चटका काष्ठकूटम् अवदत्- “दुष्टेनैकेन गजेन मम सन्ततिः नाशिता। तस्य गजस्य वधेनैव मम दुःखम् अपसरेत्।”
Question 6.
काष्ठकूटः चटकां कुत्र अनयत्?
Answer
Answer: काष्ठकूटः चटकां वीणारवा नाम्न्याः मक्षिकायाः समीपम् अनयत्।
Question 7.
‘मक्षिकया सह’ – अत्र ‘सह’ योगे का विभक्तिः प्रयुक्ता? ……………….
Answer
Answer: तृतीया विभक्तिः
Question 8.
पर्यायम् लिखत – अन्तिके – ……………….
Answer
Answer: समीपे
Question 9.
‘सर्वं वृत्तान्तम्’ – अत्र किं विशेष्यपदम्? …………….
Answer
Answer: वृत्तान्तम्
Question 10.
(i) मित्रम् …………… लिङ्गम् ……………… विभक्तिः …………….. वचनम्
(ii) अनयत् ……………… धातुः …………….. लकारः ……………… पुरुषः ……………… वचनम्
(iii) अवदत् ……………….. द्विवचनम् ……………….. बहुवचनम्
Answer
Answer:
(i) नपुंसकलिङ्गम्, प्रथमा, एकवचनम्
(ii) नी, लङ्, प्रथमः, एकवचनम्
(iii) अवदताम्, अवदन्
कः कम् प्रति कथयति? (कौन किसको (किससे) कहता है?
Who says to whom?
Answer
Answer:
(i) चटका, काष्ठकूटम्
(i) मेघनादः; मक्षिकां काष्ठकूटं च
(iii) काष्ठकूटः, चटकाम्
(iv) मेघनादः; चटकां मक्षिका काष्टकूटं च
मञ्जूषातः समानार्थकम् पदं चित्वा रिक्तस्थानपूर्तिं कुरुत- (मञ्जूषा से समानार्थक पद चुनकर रिक्तस्थान भरिए)
Fill in the blanks with words having the same meaning.
तृषार्तः, भुवि, विशीर्णानि, वृक्षस्य, उपेत्य, नयने, समूह:/संगठनम्
(i) समीपम् गत्वा ……………..
(ii) समवायः ……………..
(iii) पिपासितः ……………..
(iv) तरोः ………………
(v) नेत्रे …………………..
(vi) नष्टानि ………………
(vii) धरातले ……………..
Answer
Answer:
(i) उपेत्य
(ii) समूहः/संगठनम्
(iii) तृषार्तः
(iv) वृक्षस्य
(v) नयने
(vi) विशीर्णानि
(vii) भुवि।
प्रदत्तविकल्पेभ्यः उचितं पदम् आदाय रिक्तस्थानानि पूरयत- (दिए गए विकल्पों से उचित पद चुनकर रिक्तस्थान भरिए)
Pick out the correct form from the option given and fill in the blanks.
एकः, एका, एकम् (क)
1. (i) …………… अण्डम्।
(ii) …………… चटका।
(iii) ………….. खगः।
Answer
Answer:
(i) एकम्
(ii) एका
(iii) एकः
2. (i) तस्य गजस्य ……………… एव मम दुःखम् अपसरेत्। (वधात्, वधेन, वधः)
(ii) तौ मक्षिकया सह ……………… (अगच्छत्, अगच्छताम्, अगच्छन्)
(iii) गजः ……………. अन्तः पतिष्यति। (गर्तः, गर्ने, गर्तस्य)
(iv) एकदा कश्चित् प्रमत्तः गजः ……………….. अधः आगच्छत्। (वृक्षः, वृक्षम्, वृक्षस्य)
(v) चटका नीडं पतितं दृष्ट्वा ……………… (विलपसि, व्यलपति, विलपति स्म)
Answer
Answer:
(i) वधेन
(ii) अगच्छताम्
(iii) गर्तस्य
(iv) वृक्षस्य
(v) विलपति स्म
कोष्ठकात् उचितं विकल्पं चित्वा एकपदेन प्रत्येक प्रश्नम् उत्तरत- (कोष्ठक से उचित विकल्प चुनकर एक पद में प्रत्येक प्रश्न का उत्तर दीजिए)
Pick out the correct option from the box and answer each question in one word.
(i) मक्षिका गजस्य कर्णे कदा शब्दं करोति? (मध्याह्ने, अपराह्ने, प्रात:काले)
(ii) कः गजस्य नयने स्फोटयिष्यति? (गर्तः, काष्ठकूटः, मण्डूक:)
(iii) गर्तः कुत्र अस्ति? (जलाशये, वृक्षे, मार्गे)
(iv) कस्य शब्दम् अनुसृत्य गजः गर्ने पतिष्यति? (काष्ठकूटस्य, मण्डूकस्य, खगस्य)
(v) चटकायाः किम् भुवि अपतत्? (अण्डम्, नीडम्, मित्रम्)
Answer
Answer:
(i) मध्याह्ने
(ii) काष्ठकूटः
(iii) मार्गे
(iv) मण्डूकस्य
(v) नीडम्
मञ्जूषातः उचितं क्रियापदं चित्वा वाक्यपूर्ति कुरुत। (मञ्जूषा से उचित क्रियापद चुनकर वाक्यपूर्ति दीजिए)
Complete the sentence by picking out the correct verb from the box.
(i) विलापं श्रुत्वा काष्ठकूटः चटकाम् ……………….। (अप्रच्छत्, अपृच्छत्, अपृच्छताम्)
(ii) गजः नयने निमील्य ………………….। (तिष्ठिष्यति, स्थासयति, स्थास्यति)
(ii) काष्ठकूटः तस्य नयने ………………….। (स्फोटयिष्यति, स्फुटयिष्यति, स्फोटयिष्यति)
(vi) तृषार्तः गजः जलाशयम् ………………..। (गच्छिष्यति, गमिष्यति, गमिस्यति)
(v) गजः गर्तस्य अन्तः पतिष्यति …………………… च। (मरष्यति, मरिस्यति, मरिष्यति)
Answer
Answer:
(i) अपृच्छत्
(ii) स्थास्यति
(iii) स्फोटयिष्यति
(iv) गमिष्यति
(v) मरिष्यति।