• Skip to main content
  • Skip to secondary menu
  • Skip to primary sidebar
  • Skip to footer
  • NCERT Solutions
    • NCERT Books
  • Class 10
  • Class 9
  • Class 8
  • Class 7
  • Class 6
  • Class 11
  • Class 12
  • MCQ Questions
    • CBSE MCQ

Learn Insta

RD Sharma Solutions , RS Aggarwal Solutions and NCERT Solutions

  • Extra Questions
  • CBSE Notes
  • RD Sharma Solutions
    • RD Sharma Class 12 Solutions
    • RD Sharma Class 11 Solutions
    • RD Sharma Class 10 Solutions
    • RD Sharma Class 9 Solutions
    • RD Sharma Class 8 Solutions
  • RS Aggarwal Solutions
    • RS Aggarwal Solutions Class 10
    • RS Aggarwal Solutions Class 9
    • RS Aggarwal Solutions Class 8
    • RS Aggarwal Solutions Class 7
    • RS Aggarwal Solutions Class 6
  • ML Aggarwal Solutions
    • ML Aggarwal Class 10 Solutions
    • ML Aggarwal Class 9 Solutions
    • ML Aggarwal Class 8 Solutions
    • ML Aggarwal Class 7 Solutions
    • ML Aggarwal Class 6 Solutions
  • English Grammar
    • Words with Letters
    • English Summaries
    • Unseen Passages

Class 9 Sanskrit Grammar Book Solutions शब्दरूपाणि

March 29, 2021 by Prasanna

We have given detailed NCERT Solutions for Class 9 Sanskrit Grammar Book  शब्दरूपाणि Questions and Answers come in handy for quickly completing your homework.

Sanskrit Vyakaran Class 9 Solutions शब्दरूपाणि

अतिरिक्त कार्यम्

प्रश्न 1.
अधोलिखितान् उचितविभक्तिपदं चित्वा वाक्यपूर्तिः क्रियताम्।
(नीचे लिखे उचित विभक्तियुक्त शब्द चुनकर वाक्य को पूरा कीजिए।)
(Complete the sentence choose with suitable inflexion of the words given below.)

(i) ……… प्रकाशेन अन्धकार: नश्यति ।
(क) भानुम्
(ख) भानवे
(ग) भानो:
(घ) भान्वोः
उत्तर:
(ग) भानो:

(ii) गुरुः ……………. आशीर्वादं यच्छति।
(क) छात्रान्
(ख) छात्रेभ्यः
(ग) छात्राः
(घ) छात्रम्
उत्तर:
(ख) छात्रेभ्यः

(iii) अनुजः नवमकक्षायां पठति।
(क) माम्
(ख) मम
(ग) मत्
(घ) मह्यम्
उत्तर:
(ख) मम

(iv) आज्ञा हि अविचारणीया।
(क) गुरुभिः
(ख) गुरूणाम्
(ग) गुरुभ्यः
(घ) गुरवः
उत्तर:
(ख) गुरूणाम्

(v) ……….. शोभते नरः।
(क) विद्यया
(ख) विद्यायाः
(ग) विद्यायै
(घ) विद्यायाम्
उत्तर:
(क) विद्यया

(vi) अहम् …………. निमन्त्रणपत्रं दास्यामि।
(क) युष्मभ्यम्
(ख) त्वाम्
(ग) त्वया
(घ) त्वयि
उत्तर:
(क) युष्मभ्यम्

प्रश्न 2.
अधोलिखितवाक्येषु उचितविभक्तियुक्तपदैः रिक्तस्थानपूर्तिः क्रियताम्।
(नीचे लिखे वाक्यों में उचित विभक्तियुक्त शब्दों से खाली स्थानों को भरिए।)
(Fill in the blanks with suitable inflexion of the words in the following sentences.)

(i) अद्य ………. जन्मदिनम् अस्ति।
(क) माम्
(ख) मम
(ग) अहम्
(घ) मह्यम्
उत्तर:
(ख) मम

(ii) अहम् । …. आम्रवृक्षम् आरोपयामि।
(क) वाटिकायाम्
(ख) वाटिकाम्
(ग) वाटिका
(घ) वाटिकानाम्
उत्तर:
(क) वाटिकायाम्

(iii) ……. विद्यया शोभते ।
(क) नरः
(ख) नरस्य
(ग) नरम्
(घ) नरेषु
उत्तर:
(क) नरः

(iv) अहम् ………… निमन्त्रणपत्रं दास्यामि।
(क) तुभ्यम्
(ख) त्वाम्
(ग) त्वया
(घ) तव
उत्तर:
(क) तुभ्यम्

प्रश्न 3.
अधोलिखिते कोष्ठकेप्रदत्त निर्देशानुसारं समुचितविभक्तिपदेन रिक्तस्थानानि पूरयत।
(कोष्ठक में दिए गए निर्देश के अनुसार उचित विभक्तियुक्त शब्द से रिक्त स्थान की पूर्ति कीजिए।)
(Fill in the blanks with suitable inflexion of the words as directed in the brackets.)

(i) ………… सह त्वम् विद्यालयं गच्छसि? (किम्-तृतीया)
(ii) वृक्षाणाम् सुरक्षा ……… परमं कर्त्तव्यम्। (अस्मद्-षष्ठी)
(ii) जननी जन्मभूमिश्च । ….. अपि गरीयसी। (स्वर्ग-पंचमी)
(iv) …………. गंगा सर्वश्रेष्ठा। (नदी-सप्तमी)
(v) चन्द्रमा ……. प्रकाशं लभते। (भानु-पंचमी)
उत्तर:
(i) केन
(ii) अस्माकं
(iii) स्वर्गात्
(iv) नदीषु
(v) भानो:

प्रश्न 4.
अधोलिखितेभ्यः पदेभ्यः उचितविभक्तियुक्तं पदं चित्वा वाक्यपूर्तिः क्रियताम्।
(नीचे लिखे पदों से उचित विभक्तियुक्त शब्द को चुनकर वाक्य को पूरा कीजिए।)
(Complete the sentence after choosing the suitable inflexion of the words given below.)

(i) ………. (ग्राम) बहिः जलाशयः अस्ति।
(क) ग्रामात्
(ख) ग्रामस्य
(ग) ग्रामम्
(घ) ग्रामाय
उत्तर:
(क) ग्रामात्

(ii) ………….. (कृष्ण) परितः गोपाः सन्ति।
(क) कृष्णस्य
(ख) कृष्णम्
(ग) कृष्णात्
(घ) कृष्णाय
उत्तर:
(ख) कृष्णम्

(iii) …………… ( श्रीगणेश) नमः।
(क) श्रीगणेशम्
(ख) श्रीगणेशेण
(ग) श्रीगणेशाय
(घ) श्री गणेशस्य
उत्तर:
(ग) श्रीगणेशाय

(iv) ……………. (बालक) दुग्धं रोचते।
(क) बालकम्
(ख) बालकाय
(ग) बालकेन
(घ) बालकस्य
उत्तर:
(ख) बालकाय

(v) दुष्टे …………. (मित्र) मा विश्वसेत्।
(क) मित्रे
(ख) मित्रम्
(ग) मित्रस्य
(घ) मित्रेण
उत्तर:
(क) मित्रे

(vi) …….. क: गमिष्यति? (शोभायात्रा)
(क) शोभायात्राम्
(ख) शोभायात्राः
(ग) शोभायात्रायाम्
(घ) शोभायात्रया
उत्तर:
(ग) शोभायात्रायाम्

(vii) रोगी ……. सह औषधं खादति। (मधु)
(क) मधुनः
(ख) मधुम्
(ग) मधुना
(घ) मधुनोः
उत्तर:
(ग) मधुना

प्रश्न 5.
अधोलिखितान् उचितविभक्तियुक्तं पदं चित्वा वाक्यपूर्तिः क्रियताम्।
(नीचे लिखे उचित विभक्तियुक्त शब्द को चुनकर वाक्य को पूरा कीजिए।)
(Complete the sentence after choosing the suitable inflexion of the words given below.)

(i) मृगाः …………… सह चरन्ति।
(क) मृगैः
(ख) मृगात्
(ग) मृगस्य
(घ) मृगान्
उत्तर:
(क) मृगैः

(ii) …………… गृहं कुत्र अस्ति?
(क) त्वाम्
(ख) तव
(ग) त्वम्
(घ) त्वयि
उत्तर:
(ख) तव

(iii) …………… अत्र आगच्छ।
(क) त्वाम्
(ख) त्वम्
(ग) तुभ्यम्
(घ) तव
उत्तर:
(ख) त्वम्

(iv) ………. शोभां पश्य।
(क) शाखायाः
(ख) शाखाम्
(ग) शाखायाम्
(घ) शाखया
उत्तर:
(क) शाखायाः

(v) सर्वत्र …. प्रकाशः अस्ति।
(क) भानोः
(ख) भानुस्य
(ग) भान्वोः
(घ) भानूनाम्
उत्तर:
(क) भानोः

(vi) तत्र ……. पाठयतः ।
(क) शिक्षकः
(ख) शिक्षको
(ग) शिक्षकाः
(घ) शिक्षकान्
उत्तर:
(ख) शिक्षको

प्रश्न 6.
अधोलिखितान् स्थूलपदानां उचितां विभक्तिं चित्वा लिखत।
(नीचे लिखे मोटे पदों की उचित विभक्ति को चुनकर लिखिए।)
(Write the correct form of inflexion of the bold words from the options given below.)

(i) वानरः वृक्षात् पतति।
(क) तृतीया
(ख) पंचमी
(ग) षष्ठी
(घ) प्रथमा
उत्तर:
(ख) पंचमी

(ii) हे लते ! इह आगच्छत् ।
(क) सम्बोधन
(ख) प्रथमा
(ग) तृतीया
(घ) चतुर्थी
उत्तर:
(क) सम्बोधन

(iii) त्वं केषाम् महापुरूषाणां नामनि जानासि?
(क) पंचमी
(ख) तृतीया
(ग) द्वितीया
(घ) षष्ठी
उत्तर:
(घ) षष्ठी

(iv) शीलं नरस्य परं भूषणम्।
(क) तृतीया
(ख) षष्ठी
(ग) पंचमी
(घ) प्रथमा
उत्तर:
(ख) षष्ठी

(v) यः परेभ्यः सर्वमर्पयति तस्मै तरवे नमः।
(क) चतुर्थी
(ख) द्वितीया
(ग) प्रथमा
(घ) षष्ठी
उत्तर:
(क) चतुर्थी

(vi) श्रीकृष्णेन सह सुदामा अपि आश्रमे पठति स्म।
(क) द्वितीया
(ख) प्रथमा
(ग) षष्ठी
(घ) तृतीया
उत्तर:
(घ) तृतीया

(vii) छात्रः पुस्तकम् विना विद्यालयं न आगच्छतु।
(क) प्रथमा
(ख) तृतीया
(ग) द्वितीया
(घ) षष्ठी
उत्तर:
(ग) द्वितीया

प्रश्न 7.
अधोलिखितान् उचितविभक्तिपदं चित्वा वाक्यपूर्तिः क्रियताम्। (नीचे लिखे उचित विभक्तियुक्त शब्द चुनकर वाक्य को पूरा कीजिए।)
(Complete the sentence choose with suitable inflexion of the words given below.)

(i) एते ……….. सन्ति ।
(क) विद्वान्
(ख) विदुषः
(ग) विद्वांसः
(घ) विद्वानाः
उत्तर:
(ग) विद्वांसः

(ii) …… तान् प्रणमन्तु।
(क) भवान्
(ख) भवन्तम्
(ग) भवन्तः
(घ) भवनाः
उत्तर:
(ग) भवन्तः

(iii) भो आचार्य अत्र ……… बालिकाः लिखन्ति।
(क) त्रयः
(ख) त्रीणि
(ग) तिस्त्रः
(घ) त्रयाः
उत्तर:
(ग) तिस्त्रः

(iv) ………….. किं नाम?
(क) भवतः
(ख) भवान्
(ग) भवति
(घ) भवते
उत्तर:
(क) भवतः

(v) ………… सर्वत्र आदरः भवति।
(क) विद्वांसः
(ख) विदुषाम्
(ग) विद्वद्भ्यः
(घ) विद्वद्भिः
उत्तर:
(ख) विदुषाम्

(vi) विद्यालये मया …………. वृक्षाः आरोपिताः।
(क) चत्वारि
(ख) चत्वारः
(ग) चतस्त्रः
(घ) चत्वाराः
उत्तर:
(ख) चत्वारः

प्रश्न 8.
अधोलिखितवाक्येषु उचितविभक्तियुक्तपदैः रिक्तस्थानपूर्तिः क्रियताम्।
(नीचे लिखे वाक्यों में उचित विभक्तियुक्त शब्दों से खाली स्थानों को भरिए।)
( Fill in the blanks with suitable inflexion of the words in the following sentences.)

(i) सायं यज्ञः ततः ……….. प्रवचनं भविष्यति । (विद्वस्)
(ii) रात्रौ प्रीतिभोजे ………… शिक्षिकाः अपि आगमिष्यन्ति। (चतुर्)
(ii) अहम् अद्य चिन्तयामि यत् ………… प्रतिकूलानि न समाचरेत् । (आत्मन्)
(iv) ……….. कथं शोभते ? (भवत्)
(v) ………… सर्वत्र आदरः भवति। (विद्वस्)
(vi) विद्यालये मया ………. वृक्षाः आरोपिताः । (चतुर्)
उत्तराणि
(i) विदुषाम् (ii) चतस्रः (iii) आत्मनः (iv) भवान् (v) विदुषाम् (vi) चत्वारः

प्रश्न 9.
अधोलिखिते कोष्ठकेप्रदत्त निर्देशानुसारं समुचितविभक्तिपदेन रिक्तस्थानानि पूरयत।
(नीचे लिखे कोष्ठक में गए निर्देश के अनुसार उचित विभक्तियुक्त शब्द से रिक्त स्थान की पूर्ति कीजिए।)
(Fill in the blanks with suitable inflexion of the words as directed in the brackets.)

(i) ……….. सभायां प्रवचनं कुर्वन्ति। (विद्वस्-प्रथमा)
(क) विद्वान्
(ख) विदुषः
(ग) विद्वांसः
(घ) विदुषे
उत्तर:
(ग) विद्वांसः

(ii) ………… किं नाम? (भवत्-षष्ठी)
(क) भवते
(ख) भवतः
(ग) भवन्तं
(घ) भवत्सु
उत्तर:
(ख) भवतः

(iii) आम्रवृक्षे ……. वानरौ तिष्ठतः। (द्वि-प्रथमा)
(क) द्वे
(ख) द्वौ
(ग) द्वाभ्यान्
(घ) द्वयोः
उत्तर:
(ख) द्वौ

(iv) राजा दशरथस्य ……….. पुत्राः आसन्। (चतुर्-प्रथमा)
(क) चत्वारः
(ख) चतुरः
(ग) चतुराः
(घ) चत्वारि
उत्तर:
(क) चत्वारः

(v) …………. प्रतिकूलानि परेषां न समाचरेत्। (आत्मन्-षष्ठी)
(क) आत्मा
(ख) आत्मनाम्
(ग) आत्मनः
(घ) आत्मनि
उत्तर:
(ग) आत्मनः

प्रश्न 10.
अधोलिखितेभ्यः पदेभ्यः उचितविभक्तियुक्तं पदं चित्वा वाक्यपूर्तिः क्रियताम्।
(नीचे लिखे पदों से उचित विभक्तियुक्त शब्द को चुनकर वाक्य को पूरा कीजिए।)
(Complete the sentence after choosing the suitable inflexion of the words given below.)

(i) हस्ते. ……. अंगुल्यः भवन्ति। (पञ्चन्)
(क) पञ्चाः
(ख) पञ्चः
(ग) पञ्च
(घ) पञ्चभिः
उत्तर:
(ग) पञ्च

(ii) …………. सर्वत्र पूज्यते। (विद्वस)
(क) विद्वान्
(ख) विद्वांसः
(ग) विदुषाः
(घ) विदुषः
उत्तर:
(क) विद्वान्

प्रश्न 11.
अधोलिखितान् उचितविभक्तियुक्तं पदं चित्वा वाक्यपूर्तिः क्रियताम्।
(नीचे लिखे उचित विभक्तियुक्त शब्द को चुनकर वाक्य को पूरा कीजिए।)
(Complete the sentence after choosing the suitable inflexion of the words given below.)

(i) ……… पुत्रः वनं गच्छति।
(क) राज्ञः
(ख) राजस्य
(ग) राज्ञि
(घ) राज्ञे
उत्तर:
(क) राज्ञः

(ii) वृक्षे. ………. चटकाः कूजन्ति ।
(क) चत्वारः
(ख) चतस्त्रः
(ग) चत्वाराः
(घ) चतुराः
उत्तर:
(क) चत्वारः

Filed Under: CBSE Class 9

Primary Sidebar

  • Maths NCERT Solutions
  • Science NCERT Solutions
  • Social Science NCERT Solutions
  • English NCERT Solutions
  • Hindi NCERT Solutions
  • Physics NCERT Solutions
  • Chemistry NCERT Solutions
  • Biology NCERT Solutions
RS Aggarwal Solutions RD Sharma Solutions
RS Aggarwal Class 10 RD Sharma Class 10
RS Aggarwal Class 9 RD Sharma Class 9
RS Aggarwal Class 8 RD Sharma Class 8
RS Aggarwal Class 7 RD Sharma Class 11
RS Aggarwal Class 6 RD Sharma Class 12

Recent Posts

  • English Grammar for Class 6, 7, 8, 9, 10, 11 and 12
  • Unscramble Words With Letters | Make Words with These Letters
  • Fractions and Decimals Class 7 Notes Maths Chapter 2
  • MCQ Questions for Class 7 Maths Chapter 2 Fractions and Decimals with Answers
  • MCQ Questions for Class 6 Maths Chapter 8 Decimals with Answers
  • MCQ Questions for Class 6 Maths Chapter 1 Knowing Our Numbers with Answers
  • RD Sharma Class 10 Solutions Chapter 12 Heights and Distances Ex 12.1
  • MCQ Questions for Class 10 Science Chapter 10 Light Reflection and Refraction with Answers
  • NCERT Solutions for Class 12 Physics Chapter 1 Electric Charges and Fields
  • MCQ Questions for Class 6 Maths Chapter 3 Playing with Numbers with Answers
DMCA.com Protection Status

Footer

CBSE Library
NCERT Library
NCERT Solutions for Class 12
NCERT Solutions for Class 11
NCERT Solutions for Class 10
NCERT Solutions for Class 9
NCERT Solutions for Class 8
NCERT Solutions for Class 7
NCERT Solutions for Class 6
ML Aggarwal Class 10 ICSE Solutions
Concise Mathematics Class 10 ICSE Solutions
CBSE Sample Papers
cbse
ncert
English Summaries
English Grammar
Biology Topics
Microbiology Topics
Chemistry Topics
Like us on Facebook Follow us on Twitter
Watch Youtube Videos Follow us on Google Plus
Follow us on Pinterest Follow us on Tumblr
Percentage Calculator

Copyright © 2022 Learn Insta